Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Harṣacarita
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Yogasūtrabhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ratnadīpikā
Skandapurāṇa
Vetālapañcaviṃśatikā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Yogaratnākara

Avadānaśataka
AvŚat, 2, 3.1 tataḥ siṃhena senāpatinā yaśomatyāḥ prasādābhivṛddhyarthaṃ prabhūtaṃ hiraṇyasuvarṇaṃ ratnāni ca dattāni /
AvŚat, 4, 5.3 tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Aṣṭasāhasrikā
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 2.2 api tu khalu punarjāmbudvīpakānām api manuṣyāṇāṃ maṇiratnāni santi /
ASāh, 9, 3.13 tatkasya hetoḥ tathā hi subhūte bahupratyarthikāni mahāratnāni bhavanti /
ASāh, 11, 17.2 yāni tāni bhagavan mahāratnāni tāni bahupratyarthikāni bhavanti /
Lalitavistara
LalVis, 3, 3.5 tasyemāni sapta ratnāni bhavanti /
LalVis, 7, 1.24 kūṭāgāraprāsādatoraṇadvārakataleṣu ca maṇiratnānyabhipralambamānāni ca saṃdṛśyante sma /
LalVis, 7, 86.10 tasyemāni sapta ratnāni bhavanti /
LalVis, 12, 1.6 tasyemāni sapta ratnāni bhaviṣyanti /
Mahābhārata
MBh, 1, 1, 88.2 maṇikāñcanaratnāni gohastyaśvadhanāni ca /
MBh, 1, 1, 88.4 kambalājinaratnāni rāṅkavāstaraṇāni ca //
MBh, 1, 119, 43.83 priyaṃ dhanaughaṃ ratnāni yāvad asya pradīyatām /
MBh, 1, 191, 11.1 pṛthivyāṃ yāni ratnāni guṇavanti guṇānvite /
MBh, 1, 212, 1.465 bhadrām anugamiṣyanti ratnāni ca vasūni ca /
MBh, 2, 48, 21.2 anyaiścopāhṛtānyatra ratnānīha mahātmabhiḥ //
MBh, 3, 126, 33.2 ratnāni caiva rājarṣiṃ svayam evopatasthire //
MBh, 3, 142, 17.1 ratnāni yasya vīryeṇa divyānyāsan purā mama /
MBh, 4, 32, 37.2 yathaiva mama ratnāni yuṣmākaṃ tāni vai tathā /
MBh, 5, 120, 14.1 na me ratnāni na dhanaṃ na tathānye paricchadāḥ /
MBh, 6, 7, 20.2 tasya hīmāni ratnāni tasyeme ratnaparvatāḥ //
MBh, 6, 13, 26.1 jambūdvīpāt pravartante ratnāni vividhānyuta /
MBh, 8, 63, 35.1 ratnāni nidhayaḥ sarve vedāś cākhyānapañcamāḥ /
MBh, 8, 68, 30.1 maṇyuttamā vajrasuvarṇamuktā ratnāni coccāvacamaṅgalāni /
MBh, 10, 15, 28.2 pāṇḍavair yāni ratnāni yaccānyat kauravair dhanam /
MBh, 12, 7, 24.2 na ratnāni parārdhyāni na bhūr na draviṇāgamaḥ //
MBh, 13, 6, 12.1 tapasā rūpasaubhāgyaṃ ratnāni vividhāni ca /
MBh, 13, 20, 35.2 vimānāni ca ramyāṇi ratnāni vividhāni ca //
MBh, 13, 53, 39.1 tato ratnānyanekāni striyo yugyam ajāvikam /
MBh, 14, 51, 50.1 tavaiva ratnāni dhanaṃ ca kevalam dharā ca kṛtsnā tu mahābhujādya vai /
MBh, 16, 7, 22.1 etat te pārtha rājyaṃ ca striyo ratnāni caiva ha /
Manusmṛti
ManuS, 2, 240.1 striyo ratnāny atho vidyā dharmaḥ śaucaṃ subhāṣitam /
Rāmāyaṇa
Rām, Ār, 37, 18.2 ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me //
Rām, Ki, 49, 32.2 papraccha kā tvaṃ bhavanaṃ bilaṃ ca ratnāni cemāni vadasva kasya //
Rām, Su, 18, 32.1 yāni vaiśravaṇe subhru ratnāni ca dhanāni ca /
Rām, Su, 36, 43.1 srajaśca sarvaratnāni priyā yāśca varāṅganāḥ /
Rām, Yu, 101, 18.1 hiraṇyaṃ vā suvarṇaṃ vā ratnāni vividhāni ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 23.1 ratnāni gandhamālyāni bījāni madhusarpiṣī /
AHS, Utt., 11, 36.1 ratnāni dantāḥ śṛṅgāṇi dhātavas tryūṣaṇaṃ truṭī /
AHS, Utt., 13, 45.1 ratnāni rūpyaṃ sphaṭikaṃ suvarṇaṃ sroto'ñjanaṃ tāmram ayaḥ saśaṅkhaṃ /
Bodhicaryāvatāra
BoCA, 2, 2.2 ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi //
Divyāvadāna
Divyāv, 3, 98.0 tasyemānyevaṃrūpāṇi sapta ratnāni bhaviṣyanti //
Divyāv, 3, 118.0 yasminneva divase maitreyaḥ samyaksambuddho 'nuttarajñānamadhigamiṣyati tasminneva divase śaṅkhasya rājñaḥ saptaratnānyantardhāsyante //
Divyāv, 8, 167.0 santi tasmin badaradvīpe pradhānāni ratnāni sarvasattvavicitramanorathaparipūrakāṇi //
Divyāv, 8, 415.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 416.0 etāni ca te ratnāni //
Divyāv, 8, 437.0 jāmbudvīpakāni ratnāni tadyathāmaṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartā etāni ca //
Divyāv, 8, 467.0 prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilāpravālarajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 11, 83.1 tasyemānyevaṃrūpāṇi sapta ratnāni bhaviṣyanti //
Divyāv, 17, 188.1 tasya sapta ratnāni prādurbhūtāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ pariṇāyakaratnaṃ strīratnaṃ gṛhapatiratnameva saptamam //
Divyāv, 17, 237.1 santi me sapta ratnāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ gṛhapatiratnaṃ strīratnaṃ pariṇāyakaratnameva saptamam //
Divyāv, 17, 250.1 asti me sapta ratnāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam //
Divyāv, 17, 263.1 santi ca me sapta ratnāni //
Divyāv, 17, 277.1 santi me sapta ratnāni //
Divyāv, 17, 301.1 asti me sapta ratnāni //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 18, 7.1 yato karṇadhāra udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre evaṃvidhāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 18, 78.1 te tatra gatvā saṃlakṣayanti dharmataiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tasyaiva tāni ratnāni gamyāni bhavanti //
Divyāv, 18, 85.1 bhagavānāha yena mayendrāya balabodhyaṅgaratnānyadhigatāni kiṃ tathāgatasya bhūyaḥ prākṛtaratnaiḥ karaṇīyaṃ yadi cecchata asmacchāsane vatsāḥ pravrajitum āgacchatha //
Divyāv, 18, 324.1 varṣasthāle mahāmaṇiratnāni tānyāropitāni //
Harṣacarita
Harṣacarita, 1, 167.1 acintayacca martyalokaḥ khalu sarvalokānāmupari yasminnevaṃvidhāni sambhavanti tribhuvanabhūṣaṇāni sakalaguṇagrāmagurūṇi ratnāni //
Matsyapurāṇa
MPur, 71, 20.1 na putrapaśuratnāni kṣayaṃ yānti pitāmaha /
MPur, 93, 57.1 auṣadhāni ca ratnāni kālasyāvayavāśca ye /
MPur, 105, 18.2 vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca //
MPur, 123, 41.2 jambūdvīpātpravartante ratnāni vividhāni ca //
MPur, 142, 63.2 proktāni sapta ratnāni pūrvaṃ svāyambhuve'ntare //
Nāṭyaśāstra
NāṭŚ, 2, 77.2 ratnāni cātra deyāni pūrve vajraṃ vicakṣaṇaiḥ //
Suśrutasaṃhitā
Su, Sū., 29, 29.1 hiraṇyākṣatapātraṃ vā ratnāni sumano nṛpaḥ /
Su, Utt., 12, 25.1 ratnāni dantāḥ śṛṅgāṇi gaṇaścāpyavasādanaḥ /
Su, Utt., 18, 94.2 meṣaśṛṅgasya puṣpāṇi vakraṃ ratnāni sapta ca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 37.1, 1.1 sarvadiksthānyasyopatiṣṭhante ratnāni //
Bhāratamañjarī
BhāMañj, 16, 12.1 kośeṣu kanakābandhe ratnāni svayamasphuṭan /
Garuḍapurāṇa
GarPur, 1, 68, 8.2 prādurbhavanti ratnāni tathaiva viguṇāni ca //
GarPur, 1, 68, 46.2 pṛthivyāṃ yāni ratnāni ye cānye lohadhātavaḥ //
GarPur, 1, 89, 30.2 suratvamindratvamito 'dhikaṃ vā gajāśvaratnāni mahāgṛhāṇi //
Kathāsaritsāgara
KSS, 5, 1, 194.1 satyaṃ yadi na tat svarṇaṃ na ca ratnāni tāni tat /
KSS, 5, 2, 176.1 ratnānīdṛṃśi bhūyāṃsi na bhavantyeva bhūtale /
Kālikāpurāṇa
KālPur, 55, 75.2 sindūraṃ svarṇaratnāni yadyat strīṇāṃ vibhūṣaṇam //
Rasamañjarī
RMañj, 3, 100.3 vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //
Rasaratnasamuccaya
RRS, 4, 6.2 gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //
RRS, 4, 8.2 surakṣyāṇi sujātīni ratnānyuktāni siddhaye //
RRS, 4, 62.2 vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //
RRS, 5, 218.1 ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /
RRS, 13, 27.2 muktāphalāni ratnāni tāpyaṃ vaikrāntameva ca //
Rasendracintāmaṇi
RCint, 7, 71.2 vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //
RCint, 7, 73.1 mauktikāni pravālāni tathā ratnānyaśeṣataḥ /
Rasendracūḍāmaṇi
RCūM, 12, 1.2 gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //
RCūM, 12, 3.2 sulakṣmāṇi sujātīni ratnānyuktāni siddhaye //
RCūM, 12, 56.2 vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //
RCūM, 13, 77.2 haranti ratnānyakhilaṃ duriṣṭaṃ kurvantyabhīṣṭaṃ satataṃ yatheṣṭam //
RCūM, 14, 184.1 ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /
Rasendrasārasaṃgraha
RSS, 1, 360.1 mauktikāni pravālāni tathā ratnānyaśeṣataḥ /
RSS, 1, 363.2 śudhyante sarvaratnāni maṇayaśca na saṃśayaḥ //
Rasādhyāya
RAdhy, 1, 175.1 sphāṭikāntāni ratnāni jīryante cātivegataḥ /
Rasārṇava
RArṇ, 11, 125.0 tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu //
RArṇ, 16, 18.0 paścādratnāni deyāni dravanti salilaṃ yathā //
Ratnadīpikā
Ratnadīpikā, 1, 5.1 tatra ratnāni mahāratnoparatnabhedena vividhaprakārāṇi bhavanti /
Ratnadīpikā, 1, 5.2 tatra pañca ratnāni mukhyāni toparatnacatuṣṭayam /
Ratnadīpikā, 1, 46.1 lauhāni yāni ratnāni sarvaratnāni yāni ca /
Ratnadīpikā, 1, 46.1 lauhāni yāni ratnāni sarvaratnāni yāni ca /
Skandapurāṇa
SkPur, 13, 64.1 ratnāni maṇayaścitrā hema mauktikameva ca /
Vetālapañcaviṃśatikā
VetPV, Intro, 20.1 mahārāja mayā anekānīdṛśāni ratnāni phalamadhyasthitāni dvādaśavarṣaparyantaṃ tava haste samarpitāni //
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
Ānandakanda
ĀK, 1, 4, 120.1 dvandvāni sarvaratnāni yadyatsyāccāraṇārhakam /
ĀK, 1, 4, 131.2 hemādisarvalohāni ratnāni vividhāni ca //
ĀK, 1, 5, 33.2 tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu //
ĀK, 1, 7, 43.2 dravanti rasaratnāni mauktikaṃ cāmlavetasam //
ĀK, 1, 14, 4.1 tato jātāni ratnāni kaustubhādīni kāmagauḥ /
ĀK, 1, 23, 546.2 śivaḥ śaktiśca deveśi ratnāni sitagonasā //
ĀK, 2, 1, 11.2 gomedhakaṃ cātha viḍūrakaṃ ca krameṇa ratnāni navagrahāṇām //
ĀK, 2, 8, 2.2 prādurbhavanti ratnāni tathaiva viguṇāni ca //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 90.2 mauktikāni pravālāni tathā ratnānyaśeṣataḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 17.2 tathā ratnānyaśeṣataḥ /
Agastīyaratnaparīkṣā
AgRPar, 1, 1.1 pañca ratnāni mukhyāni coparatnacatuṣṭayam /
Bhāvaprakāśa
BhPr, 6, 8, 166.3 mauktikaṃ vidrumaśceti ratnānyuktāni vai nava //
BhPr, 6, 8, 186.1 ratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca /
Haribhaktivilāsa
HBhVil, 2, 128.2 auṣadhāni ca ratnāni kālasyāvayavāś ca ye //
Mugdhāvabodhinī
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
Rasakāmadhenu
RKDh, 1, 1, 7.2 tatra rasā daradābhrakasasyakacapalādayo ratnāni ca /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 50.2 ratnāni śāriputra buddhakṣetre bodhisattvā ucyante //
Yogaratnākara
YRā, Dh., 317.2 vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //
YRā, Dh., 319.1 mauktikāni pravālāni tathā ratnānyaśeṣataḥ /
YRā, Dh., 321.1 ratnāni coparatnāni cakṣuṣyāṇi sarāṇi ca /