Occurrences

Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Rasārṇava
Ānandakanda
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Uḍḍāmareśvaratantra

Rāmāyaṇa
Rām, Bā, 6, 22.1 añjanād api niṣkrāntair vāmanād api ca dvipaiḥ /
Rām, Utt, 5, 4.2 añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 30.1 vartmaprāpto 'ñjanād doṣo rogān kuryād ato 'nyathā /
AHS, Utt., 13, 32.1 śulbatālakayor dvau dvau vaṅgasyaiko 'ñjanāt trayam /
AHS, Utt., 13, 40.2 andhastasya purīṣeṇa prekṣate dhruvam añjanāt //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 18.2 sakṣāra uṣṇavīryaśca kāco dṛṣṭikṛdañjanāt //
Suśrutasaṃhitā
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Utt., 17, 25.2 prayojitaṃ pūrvavadāśvasaṃśayaṃ jayet kṣapāndhyaṃ sakṛd añjanānnṝṇām //
Rasārṇava
RArṇ, 10, 12.1 ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt /
Ānandakanda
ĀK, 1, 22, 21.2 timirādiṣu śastaṃ tadasādhyaṃ ghṛtamañjanāt //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 93, 1.0 kācaḥ mṛttikāviśeṣaḥ sa ca kṣārarasaḥ uṣṇavīryaḥ añjanāddṛṣṭikārakaḥ viḍākhyalavaṇo vā //
Rasasaṃketakalikā
RSK, 4, 118.2 sūkṣmacūrṇīkṛtaṃ netrasyāñjanād divyadṛṣṭikṛt //
RSK, 4, 127.1 bhāvanā sapta dātavyā guṭī guñjāmitāñjanāt /
Uḍḍāmareśvaratantra
UḍḍT, 9, 11.3 pātitaṃ kajjalaṃ viśvaṃ mohayen nayanāñjanāt //