Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 34, 7.2 tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam //
ṚV, 1, 35, 6.2 āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat //
ṚV, 1, 53, 9.2 ṣaṣṭiṃ sahasrā navatiṃ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak //
ṚV, 1, 157, 6.1 yuvaṃ ha stho bhiṣajā bheṣajebhir atho ha stho rathyā rāthyebhiḥ /
ṚV, 1, 182, 2.1 indratamā hi dhiṣṇyā maruttamā dasrā daṃsiṣṭhā rathyā rathītamā /
ṚV, 2, 4, 4.2 vi yo bharibhrad oṣadhīṣu jihvām atyo na rathyo dodhavīti vārān //
ṚV, 2, 31, 7.2 śravasyavo vājaṃ cakānāḥ saptir na rathyo aha dhītim aśyāḥ //
ṚV, 2, 39, 2.1 prātaryāvāṇā rathyeva vīrājeva yamā varam ā sacethe /
ṚV, 2, 39, 3.2 cakravākeva prati vastor usrārvāñcā yātaṃ rathyeva śakrā //
ṚV, 3, 33, 2.1 indreṣite prasavam bhikṣamāṇe acchā samudraṃ rathyeva yāthaḥ /
ṚV, 5, 75, 5.1 bodhinmanasā rathyeṣirā havanaśrutā /
ṚV, 5, 76, 1.2 arvāñcā nūnaṃ rathyeha yātam pīpivāṃsam aśvinā gharmam accha //
ṚV, 6, 37, 3.1 āsasrāṇāsaḥ śavasānam acchendraṃ sucakre rathyāso aśvāḥ /
ṚV, 6, 49, 15.1 nu no rayiṃ rathyaṃ carṣaṇiprām puruvīram maha ṛtasya gopām /
ṚV, 8, 25, 2.1 mitrā tanā na rathyā varuṇo yaś ca sukratuḥ /
ṚV, 8, 103, 7.1 aśvaṃ na gīrbhī rathyaṃ sudānavo marmṛjyante devayavaḥ /
ṚV, 9, 21, 6.1 ṛbhur na rathyaṃ navaṃ dadhātā ketam ādiśe /
ṚV, 9, 36, 1.1 asarji rathyo yathā pavitre camvoḥ sutaḥ /
ṚV, 9, 86, 2.1 pra te madāso madirāsa āśavo 'sṛkṣata rathyāso yathā pṛthak /
ṚV, 9, 91, 1.1 asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī /
ṚV, 10, 10, 7.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
ṚV, 10, 10, 8.2 anyena mad āhano yāhi tūyaṃ tena vi vṛha rathyeva cakrā //
ṚV, 10, 23, 1.1 yajāmaha indraṃ vajradakṣiṇaṃ harīṇāṃ rathyaṃ vivratānām /
ṚV, 10, 89, 2.1 sa sūryaḥ pary urū varāṃsy endro vavṛtyād rathyeva cakrā /
ṚV, 10, 92, 1.1 yajñasya vo rathyaṃ viśpatiṃ viśāṃ hotāram aktor atithiṃ vibhāvasum /
ṚV, 10, 117, 5.2 o hi vartante rathyeva cakrānyam anyam upa tiṣṭhanta rāyaḥ //