Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 11.2 puṇyaśca ramaṇīyaśca sa deśo vaḥ prakīrtitaḥ //
MBh, 1, 23, 5.4 ramaṇīyaṃ śivaṃ puṇyaṃ sarvair janamanoharaiḥ /
MBh, 1, 57, 38.13 aśokastabakaiśchannaṃ ramaṇīyaṃ tadā nṛpaḥ /
MBh, 1, 77, 4.4 śarmiṣṭhayā sā krīḍitvā ramaṇīye manorame /
MBh, 1, 93, 12.2 remire ramaṇīyeṣu parvateṣu vaneṣu ca //
MBh, 1, 102, 12.1 babhūva ramaṇīyaśca caityayūpaśatāṅkitaḥ /
MBh, 1, 118, 17.4 ramaṇīye vanoddeśe gaṅgātīre same śubhe //
MBh, 1, 120, 7.1 sābhigamyāśramapadaṃ ramaṇīyaṃ śaradvataḥ /
MBh, 1, 131, 14.1 ramaṇīye janākīrṇe nagare vāraṇāvate /
MBh, 1, 138, 9.2 nyagrodhaṃ vipulacchāyaṃ ramaṇīyam upādravat //
MBh, 1, 143, 21.2 mṛgapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā //
MBh, 1, 143, 23.2 saraḥsu ramaṇīyeṣu padmotpalayuteṣu ca //
MBh, 1, 144, 2.2 ramaṇīyān vanoddeśān prekṣamāṇāḥ sarāṃsi ca //
MBh, 1, 144, 11.1 idaṃ nagaram abhyāśe ramaṇīyaṃ nirāmayam /
MBh, 1, 144, 11.4 ramaṇīyam idaṃ toyaṃ kṣutpipāsāśramāpaham /
MBh, 1, 145, 3.1 ramaṇīyāni paśyanto vanāni vividhāni ca /
MBh, 1, 156, 4.1 yānīha ramaṇīyāni vanānyupavanāni ca /
MBh, 1, 156, 6.2 apūrvadarśanaṃ tāta ramaṇīyaṃ bhaviṣyati //
MBh, 1, 176, 4.1 paśyanto ramaṇīyāni vanāni ca sarāṃsi ca /
MBh, 1, 176, 29.1 vartamāne samāje tu ramaṇīye 'hni ṣoḍaśe /
MBh, 1, 206, 5.1 ramaṇīyāni citrāṇi vanāni ca sarāṃsi ca /
MBh, 1, 207, 12.2 dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ /
MBh, 1, 209, 17.2 puṇyāni ramaṇīyāni tāni gacchata māciram //
MBh, 1, 212, 1.11 ramaṇīye vanoddeśe bahupādapasaṃvṛte /
MBh, 1, 212, 1.25 āsyatām āsyatāṃ sarvai ramaṇīye śilātale /
MBh, 1, 225, 19.2 ramaṇīye nadīkūle sahitāḥ samupāviśan //
MBh, 2, 1, 6.9 bilāni ramaṇīyāni sukhayuktāni vai bhṛśam /
MBh, 3, 39, 20.1 ramaṇīye vanoddeśe ramamāṇo 'rjunas tadā /
MBh, 3, 54, 37.1 punaśca ramaṇīyeṣu vaneṣūpavaneṣu ca /
MBh, 3, 79, 13.2 na tathā ramaṇīyaṃ me tam ṛte savyasācinam //
MBh, 3, 79, 29.2 na hi nas tam ṛte vīraṃ ramaṇīyam idaṃ vanam //
MBh, 3, 84, 17.2 ākhyātu ramaṇīyaṃ ca sevitaṃ puṇyakarmabhiḥ //
MBh, 3, 84, 19.2 sarāṃsi saritaś caiva ramaṇīyāṃśca parvatān //
MBh, 3, 97, 27.1 tasyāyam āśramo rājan ramaṇīyo guṇair yutaḥ /
MBh, 3, 111, 3.1 atīva ramaṇīyaṃ tad atīva ca manoharam /
MBh, 3, 121, 16.2 tīrthāni ramaṇīyāni tatra tatra viśāṃ pate //
MBh, 3, 135, 8.1 āśramaḥ sthūlaśiraso ramaṇīyaḥ prakāśate /
MBh, 3, 146, 19.1 sarvarturamaṇīyeṣu gandhamādanasānuṣu /
MBh, 3, 146, 33.2 cacāra ramaṇīyeṣu gandhamādanasānuṣu //
MBh, 3, 150, 18.1 sa tāni ramaṇīyāni vanānyupavanāni ca /
MBh, 3, 170, 8.1 ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabham /
MBh, 3, 190, 6.1 tatastasya vanaṣaṇḍasya madhye 'tīva ramaṇīyaṃ saro dṛṣṭvā sāśva eva vyagāhata //
MBh, 3, 228, 4.1 ramaṇīyeṣu deśeṣu ghoṣāḥ samprati kaurava /
MBh, 3, 229, 2.1 ramaṇīye samājñāte sodake samahīruhe /
MBh, 3, 229, 11.2 ramaṇīyeṣu deśeṣu grāhayāmāsa vai mṛgān //
MBh, 3, 229, 12.2 paśyan suramaṇīyāni puṣpitāni vanāni ca //
MBh, 3, 280, 30.1 sā vanāni vicitrāṇi ramaṇīyāni sarvaśaḥ /
MBh, 4, 1, 9.2 ramaṇīyāni guptāni teṣāṃ kiṃcit sma rocaya //
MBh, 4, 1, 10.6 ramaṇīyaṃ janākīrṇaṃ subhikṣaṃ sphītam eva ca /
MBh, 4, 1, 13.1 avaśyaṃ tveva vāsārthaṃ ramaṇīyaṃ śivaṃ sukham /
MBh, 4, 1, 22.7 tān vikīrya same deśe ramaṇīye vipāṃsule /
MBh, 5, 8, 7.2 ramaṇīyeṣu deśeṣu ratnacitrāḥ svalaṃkṛtāḥ //
MBh, 5, 83, 13.1 tato deśeṣu deśeṣu ramaṇīyeṣu bhāgaśaḥ /
MBh, 5, 84, 20.2 śivaṃ ca ramaṇīyaṃ ca sarvartu sumahādhanam //
MBh, 5, 116, 19.1 harmyeṣu ramaṇīyeṣu prāsādaśikhareṣu ca /
MBh, 9, 22, 23.3 ramaṇīye kurukṣetre puṇye svargaṃ yiyāsavaḥ //
MBh, 12, 9, 8.2 nānārūpān vane paśyan ramaṇīyān vanaukasaḥ //
MBh, 12, 24, 3.1 tayor āvasathāvāstāṃ ramaṇīyau pṛthak pṛthak /
MBh, 12, 150, 7.1 aho nu ramaṇīyastvam aho cāsi manoramaḥ /
MBh, 12, 150, 14.1 idaṃ ca ramaṇīyaṃ te pratibhāti vanaspate /
MBh, 12, 163, 10.2 śṛṇvan suramaṇīyāni vipro 'gacchata gautamaḥ //
MBh, 12, 290, 34.2 tāmasānāṃ ca jantūnāṃ ramaṇīyāvṛtātmanām //
MBh, 13, 19, 23.2 ramaṇīyaṃ manogrāhi tatra drakṣyasi vai striyam //
MBh, 13, 20, 31.1 tato 'paraṃ vanoddeśaṃ ramaṇīyam apaśyata /
MBh, 13, 20, 31.3 ramaṇīyair vanoddeśaistatra tatra vibhūṣitam //
MBh, 13, 20, 57.2 ramaṇīye vane vipra sarvakāmaphalaprade //
MBh, 13, 53, 55.1 ramaṇīyaḥ samuddeśo gaṅgātīram idaṃ śubham /
MBh, 13, 67, 4.1 parṇaśāleti vikhyāto ramaṇīyo narādhipa /
MBh, 13, 80, 28.1 vimāneṣu vicitreṣu ramaṇīyeṣu bhārata /
MBh, 13, 97, 26.1 ramaṇīyāni yāvanti yāvad ārambhakāṇi ca /
MBh, 13, 101, 6.2 ramaṇīye śilāpṛṣṭhe sahitau saṃnyaṣīdatām //
MBh, 13, 130, 1.2 deśeṣu ramaṇīyeṣu girīṇāṃ nirjhareṣu ca /
MBh, 14, 15, 4.1 śaileṣu ramaṇīyeṣu palvaleṣu nadīṣu ca /
MBh, 14, 15, 19.2 ramaṇīyeṣu puṇyeṣu sahitasya tvayānagha //