Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasendracintāmaṇi
Skandapurāṇa
Śivapurāṇa

Atharvaveda (Paippalāda)
AVP, 1, 73, 4.1 śrutkarṇāya kavaye vedyāya vacobhir vākair upa yāmi rātim /
AVP, 5, 27, 5.1 devīm ahaṃ nirṛtiṃ manyamānaḥ piteva putraṃ na sace vacobhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 2, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
AVŚ, 5, 13, 1.1 dadir hi mahyaṃ varuṇo divaḥ kavir vacobhir ugrair ni riṇāmi te viṣam /
AVŚ, 8, 4, 8.1 yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 16, 1.7 devīm ahaṃ nirṛtiṃ bādhamānaḥ piteva putraṃ dasaye vacobhiḥ /
Ṛgveda
ṚV, 1, 36, 1.2 agniṃ sūktebhir vacobhir īmahe yaṃ sīm id anya īḍate //
ṚV, 1, 187, 11.1 taṃ tvā vayam pito vacobhir gāvo na havyā suṣūdima /
ṚV, 4, 4, 11.1 maho rujāmi bandhutā vacobhis tan mā pitur gotamād anv iyāya /
ṚV, 4, 16, 6.2 aśmānaṃ cid ye bibhidur vacobhir vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 5, 12, 5.2 adhūrṣata svayam ete vacobhir ṛjūyate vṛjināni bruvantaḥ //
ṚV, 5, 45, 4.1 sūktebhir vo vacobhir devajuṣṭair indrā nv agnī avase huvadhyai /
ṚV, 6, 5, 6.2 yacchasyase dyubhir akto vacobhis taj juṣasva jaritur ghoṣi manma //
ṚV, 6, 39, 2.2 rujad arugṇaṃ vi valasya sānum paṇīṃr vacobhir abhi yodhad indraḥ //
ṚV, 6, 44, 8.2 dadhāno nāma maho vacobhir vapur dṛśaye venyo vy āvaḥ //
ṚV, 7, 104, 8.1 yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ /
ṚV, 10, 61, 26.2 vardhad ukthair vacobhir ā hi nūnaṃ vy adhvaiti payasa usriyāyāḥ //
ṚV, 10, 114, 5.1 suparṇaṃ viprāḥ kavayo vacobhir ekaṃ santam bahudhā kalpayanti /
ṚV, 10, 120, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
Mahābhārata
MBh, 1, 1, 140.1 yadāśrauṣaṃ karṇam āsādya muktaṃ vadhād bhīmaṃ kutsayitvā vacobhiḥ /
MBh, 1, 2, 175.6 kṣepayuktair vacobhiśca dharmarājasya dhīmataḥ /
MBh, 5, 121, 6.2 nirvṛtaṃ śāntamanasaṃ vacobhistarpayann iva //
MBh, 9, 50, 18.1 ityuktvā sa tu tuṣṭāva vacobhir vai mahānadīm /
MBh, 10, 17, 22.2 tam uvācāvyayo brahmā vacobhiḥ śamayann iva //
MBh, 12, 52, 22.3 ṛgyajuḥsāmasaṃyuktair vacobhiḥ kṛṣṇam arcayan //
MBh, 12, 264, 8.3 vacobhir abravīt satyaṃ tvayā duṣkṛtakaṃ kṛtam //
MBh, 15, 22, 20.2 vidurāyā vacobhistvam asmānna tyaktum arhasi //
Rāmāyaṇa
Rām, Yu, 15, 33.2 itīva rāmaṃ naradevasatkṛtaṃ śubhair vacobhir vividhair apūjayan //
Rām, Yu, 61, 2.2 uvāca śākhāmṛgarājavīrān āśvāsayann apratimair vacobhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 79.2 alaṃ vaḥ pīḍayitvā māṃ vacobhir iti pārthivaḥ //
BKŚS, 5, 278.2 kiṃvā vacobhir bahubhiḥ kṣaṇam āsthīyatām iti //
BKŚS, 10, 231.1 divase divase caitāṃ vacobhir madhurānṛtaiḥ /
BKŚS, 14, 20.1 bhartrā nivartyamānāpi vacobhiḥ sopapattibhiḥ /
BKŚS, 17, 29.2 vacobhiḥ kila te cittaṃ madīyaṃ hartum aicchatām //
BKŚS, 19, 98.1 pratyāśvastas tatas tasya vacobhir madhurair asau /
BKŚS, 28, 60.2 vījyamānā vacobhiś ca sāntvyamānātikomalaiḥ //
Harṣacarita
Harṣacarita, 1, 120.1 na kevalam ānanaṃ hṛdayamapi ca te candramayamiva sudhāśīkaraśītalair āhlādayati vacobhiḥ //
Kirātārjunīya
Kir, 14, 1.1 tataḥ kirātasya vacobhir uddhataiḥ parāhataḥ śaila ivārṇavāmbubhiḥ /
Kumārasaṃbhava
KumSaṃ, 4, 45.2 tatpratyayāc ca kusumāyudhabandhur enām āśvāsayat sucaritārthapadair vacobhiḥ //
Kāmasūtra
KāSū, 2, 10, 1.5 pūrvaprakaraṇasambaddhaiḥ parihāsānurāgair vacobhir anuvṛttiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 288.2 tasmāl lekhyasya duṣṭasya vacobhiḥ sākṣiṇāṃ bhavet //
Kūrmapurāṇa
KūPur, 1, 24, 56.2 stuvantamīśaṃ bahubhirvacobhiḥ śaṅkhāsicakrārpitahastamādyam //
KūPur, 1, 25, 31.2 vacobhiramṛtāsvādairmānito madhusūdanaḥ //
KūPur, 1, 40, 18.1 grathitaiḥ svairvacobhistu stuvanti munayo ravim /
KūPur, 2, 5, 21.2 samastuvan brahmamayairvacobhir ānandapūrṇāyatamānasās te //
Liṅgapurāṇa
LiPur, 1, 55, 19.1 grathitaiḥ svairvacobhistu stuvanti munayo ravim /
LiPur, 1, 55, 67.2 grathitaiḥ svairvacobhistu stuvanti munayo ravim //
Matsyapurāṇa
MPur, 126, 26.1 grathitaistu vacobhiśca stuvanti ṛṣayo ravim /
MPur, 126, 46.1 grathitaiḥ svavacobhiśca stūyamāno maharṣibhiḥ /
MPur, 140, 20.3 na vidyunmālihananaṃ vacobhiryudhi dānava //
MPur, 154, 6.3 tuṣṭuvuḥ spaṣṭavarṇārthairvacobhiḥ kamalāsanam //
Meghadūta
Megh, Uttarameghaḥ, 54.2 sābhijñānaprahitakuśalais tadvacobhir mamāpi prātaḥ kundaprasavaśithilaṃ jīvitaṃ dhārayethāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
Śatakatraya
ŚTr, 2, 2.2 vacobhir īrṣyākalahena līlayā samastabhāvaiḥ khalu bandhanaṃ striyaḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.2 yatkokilaḥ punarayaṃ madhurairvacobhiryūnāṃ manaḥ suvadanānihitaṃ nihanti //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 23.1 puṃskokilaiḥ kalavacobhirupāttaharṣaiḥ kūjadbhirunmadakalāni vacāṃsi bhṛṅgaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 38.1 nāmāni rūpāṇi manovacobhiḥ saṃtanvato naṭacaryām ivājñaḥ /
BhāgPur, 11, 6, 7.2 natāḥ sma te nātha padāravindaṃ buddhīndriyaprāṇamanovacobhiḥ /
BhāgPur, 11, 19, 10.2 samuddharainaṃ kṛpayāpavargyair vacobhir āsiñca mahānubhāva //
Hitopadeśa
Hitop, 1, 79.3 saṃlāpitānāṃ madhurair vacobhir mithyopacāraiś ca vaśīkṛtānām /
Kathāsaritsāgara
KSS, 2, 5, 123.1 ityādibhirvacobhistāṃ sādhvīmāśvāsya sā ciram /
Rasendracintāmaṇi
RCint, 1, 35.0 īdṛśasya guṇānāṃ paryavasānamambujasambhavo'pi mahākalpairapi vacobhirnāsādayitumalamityalaṃ bahunā //
Skandapurāṇa
SkPur, 25, 52.1 iti stutā gaṇapatayo mahābalāḥ śubhairvacobhiḥ suraśatrunāśanāḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 39.2 utthāya tasmācchayanād upendro yathānurūpair vividhair vacobhiḥ //
ŚivaPur, Dharmasaṃhitā, 4, 41.2 yugāntakālāgnisamaprabhāvaṃ jaganmayaṃ kiṃ bahubhirvacobhiḥ //