Occurrences

Vasiṣṭhadharmasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī

Vasiṣṭhadharmasūtra
VasDhS, 14, 36.1 apūpadhānākarambhasaktuvaṭakatailapāyasaśākāni śuktāni varjayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 34.2 śāṇḍākīvaṭakaṃ dṛgghnaṃ doṣalaṃ glapanaṃ guru //
AHS, Cikitsitasthāna, 5, 49.1 tālīśacūrṇavaṭakāḥ sakarpūrasitopalāḥ /
AHS, Cikitsitasthāna, 10, 17.2 guḍena vaṭakān kṛtvā triguṇena sadā bhajet //
AHS, Cikitsitasthāna, 10, 21.1 pakvena vaṭakāḥ kāryā guḍena sitayāpi vā /
AHS, Cikitsitasthāna, 14, 29.1 niryūhacūrṇavaṭakāḥ prayojyā ghṛtabheṣajaiḥ /
AHS, Cikitsitasthāna, 14, 31.1 kurvīta kārmukatarān vaṭakān kaphavātayoḥ /
AHS, Cikitsitasthāna, 16, 18.2 prakṣipya vaṭakān kuryāt tān khādet takrabhojanaḥ //
AHS, Cikitsitasthāna, 19, 44.2 vaṭakā guḍāṃśakᄆptāḥ samastakuṣṭhāni nāśayantyabhyastāḥ //
AHS, Kalpasiddhisthāna, 6, 25.2 dvau śāṇau vaṭakaḥ kolaṃ badaraṃ draṃkṣaṇaśca tau //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 15.1 tataḥ kumāravaṭakām upādhyāyair adhiṣṭhitām /
BKŚS, 6, 21.2 tarjanītarjitaḥ pitrā kumāravaṭakāṃ gataḥ //
BKŚS, 7, 22.1 antaḥpuraṃ mahīpālaḥ kumāravaṭakām aham /
BKŚS, 7, 53.1 evaṃprāye ca vṛttānte kumāravaṭakaṃ gataḥ /
BKŚS, 8, 39.2 kumāravaṭakeveyaṃ bhaved dāruṇayantraṇā //
BKŚS, 10, 249.1 tatas tasyai namaskṛtya kumāravaṭakām agām /
BKŚS, 11, 103.1 kumāravaṭakāsthena mayānūktas tapantakaḥ /
Matsyapurāṇa
MPur, 73, 6.2 vaṭakaiḥ pūrikābhiśca godhūmaiścaṇakairapi /
Suśrutasaṃhitā
Su, Sū., 46, 295.1 viṣṭambhinaḥ smṛtāḥ sarve vaṭakā vātakopanāḥ /
Su, Sū., 46, 382.2 tadvacca vaṭakānyāhurvidāhīni gurūṇi ca //
Su, Utt., 44, 24.2 takrānupāno vaṭakaḥ prayuktaḥ kṣiṇoti ghorān api pāṇḍurogān //
Garuḍapurāṇa
GarPur, 1, 120, 7.1 tilāśo bilvapatraiśca kṣīrānnavaṭakapradaḥ /
Rasahṛdayatantra
RHT, 5, 43.2 pakvaṃ taile vaṭakaṃ nirvaṅgaṃ jāyate nūnam //
RHT, 5, 55.1 pāko vaṭakavidhinā kartavyastailayogena /
Rasamañjarī
RMañj, 6, 227.2 tailinyo vaṭakāstāsu sarvamekatra cūrṇayet //
RMañj, 9, 101.1 vaṭakā laḍḍukāpūpā agrabhaktaṃ guḍaṃ dadhi /
Rasaprakāśasudhākara
RPSudh, 5, 40.2 khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān //
RPSudh, 5, 42.2 tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ //
RPSudh, 12, 4.2 vaṭakān kārayet paścāt karṣamātrān vipācayet //
RPSudh, 12, 6.1 madhvājyamiśritaṃ bhuñjyādekaikaṃ vaṭakaṃ prage /
RPSudh, 13, 10.2 etaiḥ samānamahiphenamanena cābhraṃ śvetaṃ nidhāya madhunā vaṭakān vidadhyāt //
Rasaratnasamuccaya
RRS, 8, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RRS, 12, 148.1 caṇapramāṇavaṭakān rasenārdrasya dāpayet /
RRS, 13, 52.1 sādhāraṇaṃ tu vaṭakaṃ vakṣyāmi śṛṇu tattvataḥ /
RRS, 13, 54.2 akṣapramāṇavaṭakaṃ chāyāśuṣkaṃ tu kārayet //
RRS, 13, 55.1 nityamekaṃ tu vaṭakaṃ dināni triṃśadeva ca /
RRS, 13, 60.2 kuryāt kolāsthimātrān suruciravaṭakān bhakṣayet prāgdinādau pathyāsīsarvarogān harati ca nitarāṃ nīlakaṇṭhābhidhānaḥ //
RRS, 14, 60.2 dvau niṣkau nīlavaṭakavyomāyaskāntatālakāt //
RRS, 15, 19.1 arśoghnaṃ vaṭakaṃ vakṣye putrakaṃ śṛṇu bhadraka /
RRS, 15, 22.2 akṣapramāṇavaṭakānkuryādevaṃ pṛthakpṛthak //
RRS, 16, 65.2 bhāvayitvā ca kartavyā vaṭakāścaṇakopamāḥ //
Rasaratnākara
RRĀ, Ras.kh., 6, 29.2 tenaiva vaṭakāḥ kāryā nityaṃ khādeddvayaṃ dvayam //
RRĀ, Ras.kh., 6, 79.1 ghṛtaistadvaṭakaṃ paktvā madhvājyābhyāṃ tu bhakṣayet /
RRĀ, V.kh., 17, 23.1 tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca /
Rasendracūḍāmaṇi
RCūM, 4, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
Ānandakanda
ĀK, 1, 19, 158.2 vyañjanāni ca tailaṃ ca vaṭakānparpaṭānbhajet //
ĀK, 2, 7, 36.2 tatsarvaṃ tena vaṭakāḥ kāryāste karṣamātrakāḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 68.1 saghṛtānmudgavaṭakānvyañjaneṣvavacārayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 16.0 ye cānye'pi pākyasvarjikāyavakṣārā yathāyogyaṃ vaktavyās teṣāṃ cūrṇavaṭakāvalehādiṣu prayogaḥ kartavyaḥ //
Mugdhāvabodhinī
MuA zu RHT, 4, 20.2, 2.0 vaṭakīkṛtaṃ ca tanmṛtaṃ ca gaganaṃ tathoktaṃ na vaṭako vaṭakaḥ kriyata iti vaṭakīkṛtaṃ atra abhūtatadbhāve cviḥpratyayaḥ //
MuA zu RHT, 4, 20.2, 2.0 vaṭakīkṛtaṃ ca tanmṛtaṃ ca gaganaṃ tathoktaṃ na vaṭako vaṭakaḥ kriyata iti vaṭakīkṛtaṃ atra abhūtatadbhāve cviḥpratyayaḥ //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 5, 58.2, 8.0 yathā vaṭakaḥ pācyastathāha pāka ityādi //
MuA zu RHT, 5, 58.2, 9.0 vaṭakavidhinā māṣavaṭakavidhinā tailayogena pākaḥ kartavyaḥ vahnau pācanaṃ vidheyamityarthaḥ //
MuA zu RHT, 5, 58.2, 9.0 vaṭakavidhinā māṣavaṭakavidhinā tailayogena pākaḥ kartavyaḥ vahnau pācanaṃ vidheyamityarthaḥ //