Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 3, 54.2 vaṇijo dhanalubdhāśca kasya gehe vasāmyaham //
KSS, 1, 4, 26.2 haste hiraṇyaguptasya vidhāya vaṇijo nijam //
KSS, 1, 4, 43.1 prātarbrāhmaṇapūjārthaṃ vyasarji vaṇijastayā /
KSS, 1, 4, 44.1 āgatya so 'pi tāmevamekānte vaṇigabravīt /
KSS, 1, 4, 45.2 vaṇijaṃ pāpamālokya khedāmarṣakadarthitā //
KSS, 1, 4, 61.2 yāvatsa paścime yāme vaṇiktatrāgato 'bhavat //
KSS, 1, 4, 64.1 dattvātha dīpaṃ gehe 'tra vaṇijaṃ taṃ praveśya sā /
KSS, 1, 4, 67.1 ity uktvā caiva nirvāpya dīpaṃ so 'py anyavadvaṇik /
KSS, 1, 4, 72.1 vaṇigghiraṇyagupto me bhartrā nyāsīkṛtaṃ dhanam /
KSS, 1, 4, 73.1 tena tac ca parijñātuṃ tatraivānāyito vaṇik /
KSS, 1, 4, 77.2 yaduktaṃ vaṇijānena tato yāta nijaṃ gṛham //
KSS, 1, 4, 79.2 tato niruttaraḥ sarvaṃ sa vaṇik tat prapadyata //
KSS, 1, 6, 27.2 kvacicca vaṇijāṃ madhye vaṇigeko 'bravīdidam //
KSS, 1, 6, 27.2 kvacicca vaṇijāṃ madhye vaṇigeko 'bravīdidam //
KSS, 1, 6, 33.1 vaṇikputro 'si tatputra vāṇijyaṃ kuru sāṃpratam /
KSS, 1, 6, 33.2 viśākhilākhyo deśe 'smin vaṇik cāsti mahādhanaḥ //
KSS, 1, 6, 35.2 ity avocat krudhā kaṃcid vaṇikputraṃ viśākhilaḥ //
KSS, 1, 6, 39.2 likhitvāsya gato 'bhūvam ahaṃ so 'py ahasad vaṇik //
KSS, 1, 6, 40.2 mārjārasya kṛte dattaḥ kasyacidvaṇijo mayā //
KSS, 1, 6, 50.1 tacchrutvā tatra te 'bhūvanvaṇijo 'nye savismayāḥ /
KSS, 2, 4, 189.2 sarājavipravaṇijo janās te vākyam abruvan //
KSS, 2, 5, 47.1 tatrasthaṃ ca tamabhyāgādujjayinyā vaṇiktadā /
KSS, 2, 5, 54.2 tasyāṃ ca dhanadattākhyo vaṇigāsīnmahādhanaḥ //
KSS, 2, 5, 66.2 homaṃ cakrustatastasya vaṇijo jātavānsutaḥ //
KSS, 2, 5, 69.1 tatra devasmitāṃ nāma dharmaguptādvaṇigvarāt /
KSS, 2, 5, 84.2 atra kecidvaṇikputrāścatvāro vismayaṃ yayuḥ //
KSS, 2, 5, 86.2 vicintya guhasenaṃ te catvāro 'pi vaṇiksutāḥ //
KSS, 2, 5, 92.2 iti taiḥ sā vaṇikputraiḥ pṛṣṭā pravrājikābravīt //
KSS, 2, 5, 93.2 iha ko'pi vaṇikpūrvamāyayāvuttarāpathāt //
KSS, 2, 5, 95.1 viśvāsya vaṇijaṃ taṃ ca tadgṛhātsvarṇasaṃcayam /
KSS, 2, 5, 103.2 muṣitāśeṣakoṣāṃ tāṃ dūrātsiddhikarīṃ vaṇik //
KSS, 2, 5, 105.1 sa cāgatya vaṇigyāvatsabhṛtyaḥ pāśabandhanam /
KSS, 2, 5, 106.2 eko 'sya vaṇijo bhṛtyastarumārohati sma tam //
KSS, 2, 5, 108.2 vaṇigbhṛtyasya daśanairjihvāṃ mūḍhadhiyo 'chinat //
KSS, 2, 5, 110.1 taddṛṣṭvā sa vaṇigbhīto bhūtagrastamavetya tam /
KSS, 2, 5, 113.1 ityuktvā tānvaṇikputrānatha pravrājikā nijām /
KSS, 2, 5, 115.2 guhasenavaṇigbhāryā tayā naḥ saṃgamaṃ kuru //
KSS, 2, 5, 116.2 vaṇiksutānāṃ caiteṣāṃ svagṛhaṃ sthitaye dadau //
KSS, 2, 5, 138.2 iha sthitā vaṇikputrāstarhi tānānayāmi te //
KSS, 2, 5, 141.2 vaṇikputrāḥ śaṭhāstaiśca prayukteyaṃ kutāpasī //
KSS, 2, 5, 144.1 sāpi pravrājikā tasmādvaṇikputracatuṣṭayāt /
KSS, 2, 5, 146.1 tato 'tra taṃ vaṇikputraṃ tatsadhattūrakaṃ madhu /
KSS, 2, 5, 150.2 nagnaḥ sansa vaṇikputro yayau pravrājikāgṛham //
KSS, 2, 5, 153.1 tathaiva ca punaḥ sāyaṃ dvitīyo 'pi vaṇiksutaḥ /
KSS, 2, 5, 156.1 evaṃ sāpahnavāḥ sarve vaṇikputrāḥ krameṇa te /
KSS, 2, 5, 161.1 gatvā maite vaṇikputrāḥ patiṃ hanyuḥ kadācana /
KSS, 2, 5, 169.2 vaṇiksamudradattākhyaḥ prāpto 'bhūtpurarakṣiṇā //
KSS, 2, 5, 170.2 yakṣadevagṛhe tasmindṛḍhadattārgale vaṇik //
KSS, 2, 5, 171.1 tatkṣaṇaṃ vaṇijaś cāsya mahāprajñā pativratā /
KSS, 2, 5, 176.2 tāvatsvapatnyaiva yutaḥ sarvaiḥ sa dadṛśe vaṇik //
KSS, 2, 5, 177.2 daṇḍayitvā purādhyakṣaṃ vaṇijaṃ tamamocayat //
KSS, 2, 5, 179.2 svaceṭikābhiḥ sahitā vaṇigveṣaṃ cakāra sā //
KSS, 2, 5, 181.1 gatvā taṃ ca patiṃ tatra vaṇiṅmadhye dadarśa sā /
KSS, 2, 5, 182.2 priyāyāḥ sadṛśaḥ ko 'yaṃ vaṇiksyādityacintayat //
KSS, 2, 5, 184.2 kā te vijñaptir astīti vaṇigveṣām uvāca tām //
KSS, 2, 5, 187.2 vaṇiksutāste catvāraḥ śiraḥsvābaddhaśāṭakāḥ //
KSS, 2, 5, 188.2 iti kruddhāśca tāmūcustatrasthā vaṇijastadā //
KSS, 2, 5, 191.1 lajjite 'tha vaṇiggrāme rājā saṃjātavismayaḥ /
KSS, 2, 5, 193.1 tato 'nye vaṇijasteṣāṃ caturṇāṃ dāsyamuktaye /
KSS, 3, 1, 32.1 praviṣṭo jātu bhikṣārthamekasya vaṇijo gṛhe /
KSS, 3, 1, 33.2 hā hā kaṣṭamiti smāha vaṇijastasya śṛṇvataḥ //
KSS, 3, 1, 34.2 tatastaṃ sa vaṇig gatvā rahaḥ papraccha vismayāt //
KSS, 3, 1, 35.2 tacchrutvā vaṇijaṃ taṃ ca parivrāḍevamabravīt //
KSS, 3, 1, 39.1 tatheti pratipadyaitadgatvā so 'tha vaṇigbhayāt /
KSS, 3, 1, 43.1 so 'tra tāṃ vaṇijā kṣiptāṃ mañjūṣāṃ vīkṣya dīpataḥ /
KSS, 3, 1, 49.2 sa parivrāḍ vivṛtavān vaṇikkanyābhilāṣukaḥ //
KSS, 3, 1, 53.2 nananda sa vaṇiksā ca tatsutā prāptasatpatiḥ //
KSS, 3, 1, 64.1 tasyāṃ ca puryām abhavad vaṇig eko mahādhanaḥ /
KSS, 3, 1, 66.2 sa hi kupyediti pitā tasyāḥ so 'cintayadvaṇik //
KSS, 3, 1, 69.1 tatheti te dvijā gatvā tāṃ dṛṣṭvaiva vaṇiksutām /
KSS, 3, 1, 72.1 tato rājñā parityaktāṃ sa tāmunmādinīṃ vaṇik /
KSS, 3, 1, 85.1 tasyām abhūd vaṇikputraḥ ko'pi nāmnā yaillakaḥ /
KSS, 3, 1, 86.2 dvīpāntaraṃ vaṇikputro gantuṃ vyavasito 'bhavat //
KSS, 3, 1, 88.1 tataḥ sa ca vaṇikputraḥ pratasthe kṛtamaṅgalaḥ /
KSS, 3, 1, 91.1 tadbuddhvā ca vaṇikputraḥ pratyāvṛtya ca tatkṣaṇam /
KSS, 3, 3, 64.2 tasmiṃśca dharmaguptākhyo babhūvaiko mahāvaṇik //
KSS, 3, 3, 72.2 harmyasthāṃ guhacandrākhyo vaṇikputro dadarśa tām //
KSS, 3, 3, 75.2 tāṃ kanyāṃ dharmaguptasya vaṇijo bhavanaṃ yayau //
KSS, 3, 3, 79.2 nṛpaṃ vijñāpayāmāsa sa vaṇiksvābhikāṅkṣitam //
KSS, 3, 3, 89.2 vaṇijaḥ prayayuḥ prāṇā anyeṣāmāyayau bhayam //
KSS, 3, 4, 292.1 tatra cakre sa kenāpi vaṇijā saha saṃgatim /
KSS, 3, 4, 295.2 tadā sa vaṇigārtaḥ sanskandadāso 'bravīdidam //
KSS, 3, 4, 300.1 tatheti tena vaṇijā tadvacasyabhinandite /
KSS, 3, 4, 305.1 taddṛṣṭvaiva vaṇikpāpaśchedayāmāsa tasya tat /
KSS, 3, 4, 308.1 kimidaṃ vaṇijā tena kṛtaṃ kimathavocyate /
KSS, 3, 4, 385.1 gatvāmbudhestaṭe prāpa pāpaṃ taṃ vaṇijaṃ ca saḥ /
KSS, 3, 4, 386.1 jahāra tasya ca sutāṃ vaṇijaḥ sa dhanaiḥ saha /
KSS, 3, 4, 388.1 tato rakṣorathārūḍhastāmānīya vaṇiksutām /
KSS, 3, 5, 16.2 purā ko'pi vaṇikputro mahādhanakulodgataḥ //
KSS, 3, 5, 17.2 pariṇītā samṛddhasya kasyāpi vaṇijaḥ sutā //
KSS, 3, 5, 24.2 yuvānaṃ vaṇijaṃ kaṃcid udghāṭitakavāṭakam //
KSS, 3, 5, 31.2 ity abravīd upapatiṃ pāpā taṃ vaṇijaṃ rahaḥ //
KSS, 3, 5, 38.1 evam uktaḥ kuṭilayā sa tayopapatir vaṇik /
KSS, 3, 5, 41.1 athājagāma sa vaṇik tadbhāryācchannakāmukaḥ /
KSS, 3, 5, 44.1 evaṃ kṛte ca tadbhāryākāmukaḥ sa vaṇik śaṭhaḥ /
KSS, 3, 5, 46.1 iti jalpaṃśca sa vaṇig devadāsaś ca vibruvan /
KSS, 3, 5, 48.2 adaṇḍayat taṃ sarvasvaṃ vaṇijaṃ pāradārikam //
KSS, 4, 1, 56.2 vaṇijāṃ tu kulastrīva sthirā lakṣmīr ananyagā //
KSS, 4, 1, 57.1 tasmād vivāhaṃ putrasya karomi vaṇijāṃ gṛhāt /
KSS, 4, 1, 58.2 vaṇijo vasudattasya kanyāṃ pāṭaliputrakāt //
KSS, 4, 1, 61.1 avāptāḍhyavaṇikputrīsahitenātha tena saḥ /
KSS, 4, 1, 62.2 sa vaṇig vasudattas tāṃ nināya svagṛhaṃ sutām //
KSS, 4, 1, 74.1 tataḥ sā sattraśālāntaḥ praviveśa vaṇiksutā /
KSS, 4, 1, 82.2 vaṇiksutāyāḥ śravaṇāt sanmuktāḍhyaṃ vibhūṣaṇam //
KSS, 4, 1, 94.2 vaṇiksutāyā hṛdayaṃ tasyāḥ kātaram asphuṭat //
KSS, 4, 1, 95.2 tatpitā sa vaṇig buddhvā tattvaṃ tatyāja tacchucam //
KSS, 4, 2, 59.2 acireṇaiva jāto 'haṃ bhūtale vaṇijāṃ kule //
KSS, 4, 2, 60.1 nagaryāṃ valabhīnāmnyāṃ mahādhanavaṇiksutaḥ /
KSS, 4, 2, 68.2 janmāntare 'pi me sakhyam anena vaṇijāstviti //
KSS, 5, 1, 178.1 tatraitad ratnatattvajñāḥ parīkṣya vaṇijo 'bruvan /
KSS, 5, 1, 223.2 pratyapadyanta sarve 'pi savipravaṇijo 'bruvan //
KSS, 5, 1, 227.1 tato vaṇigbhir vipraiśca prārthitaścaraṇānataiḥ /
KSS, 5, 2, 36.1 tataḥ kenāpi vaṇijā samaṃ pravahaṇena tat /
KSS, 5, 2, 39.2 anviṣya vaṇijaṃ tena saha sakhyaṃ cakāra saḥ //
KSS, 5, 2, 45.1 kṣaṇāntare ca vaṇijām ākrandaistīvrapūritam /
KSS, 5, 2, 46.1 bhagne ca tasmiṃstatsvāmī sa vaṇik patito 'mbudhau /
KSS, 5, 2, 68.2 iṣṭaṃ dvīpāntarāgacchadvaṇikkarṇaparamparā //
KSS, 5, 2, 114.1 tāvacca devīpūjārtham āgatyaiko mahāvaṇik /
KSS, 5, 2, 118.2 abhyarthito mahāḍhyasya tasyaiva vaṇijo gṛhe //
KSS, 5, 2, 123.2 ānāyyāśokadattaṃ taṃ śrutaṃ tasmād vaṇigvarāt //
KSS, 5, 3, 116.1 tatrāpaśyacca vaṇijaṃ taṃ saṃmukham upāgatam /
KSS, 5, 3, 118.1 ityālocya sa yāvat tam abhyeti vaṇijaṃ dvijaḥ /
KSS, 5, 3, 118.2 tāvat sa taṃ parijñāya hṛṣṭaḥ kaṇṭhe 'grahīd vaṇik //
KSS, 5, 3, 121.1 anantaraṃ ca tam api pratyapṛcchad vaṇigvaram /
KSS, 5, 3, 122.1 athābravīt so 'pi vaṇik tadāhaṃ patito 'mbudhau /
KSS, 5, 3, 131.1 ityetad vaṇijastasmācchaktidevo niśamya saḥ /
KSS, 5, 3, 134.1 ityuktastena vaṇijā sa taistadvyavahāribhiḥ /
KSS, 6, 1, 15.1 tathā ca tasyāṃ ko 'pyāsīnnagaryāṃ saugato vaṇik /
KSS, 6, 1, 17.2 pṛcchyamāno vaṇikputraḥ sābhyasūyam abhāṣata //
KSS, 6, 1, 21.1 tacchrutvā sa vaṇik prāha na dharmasyaikarūpatā /
KSS, 6, 1, 26.1 iti tenoditaḥ pitrā vaṇikputraḥ prasahya saḥ /
KSS, 6, 1, 28.1 so 'pi rājā tam āsthāne yuktyānāyya vaṇiksutam /
KSS, 6, 1, 29.1 śrutaṃ mayā vaṇikputraḥ pāpo 'yam atiduṣkṛtī /
KSS, 6, 1, 31.2 tasyaiva tatpitur haste nyastavāṃstaṃ vaṇiksutam //
KSS, 6, 1, 32.1 so 'pi pitrā gṛhaṃ nīto vaṇikputro bhayākulaḥ /
KSS, 6, 1, 34.2 punaḥ svapitrā tenāsau vaṇiksūnuranīyata //
KSS, 6, 1, 36.1 tacchrutvā sa vaṇikputro rājānaṃ tam abhāṣata /
KSS, 6, 1, 38.1 ityuktavantaṃ taṃ rājā sa vaṇikputram abravīt /
KSS, 6, 1, 41.2 iti rājavacaḥ śrutvā prahvo 'vādīd vaṇiksutaḥ //
KSS, 6, 1, 43.1 tacchrutvā taṃ vaṇikputraṃ prāpte tatra purotsave /
KSS, 6, 1, 46.1 evaṃ kiloktvā vyasṛjat taṃ bhrāmāya vaṇiksutam /
KSS, 6, 1, 47.1 vaṇikputro 'pi sa bhayād rakṣaṃstailalavacyutim /
KSS, 6, 1, 49.1 tacchrutvā sa vaṇikputraḥ provāca racitāñjaliḥ /
KSS, 6, 1, 51.1 evaṃ vaṇiksutenokte sa rājā nijagāda tam /
KSS, 6, 1, 54.2 kṛtārthaḥ sa vaṇikputro hṛṣṭaḥ pitṛgṛhaṃ yayau //
KSS, 6, 1, 89.2 kasyāpyekasya vaṇijaḥ sādhuḥ karmakaro gṛhe //
KSS, 6, 1, 101.1 vaṇikkarmakaro 'bhūvaṃ devadāso 'ham eva saḥ /
KSS, 6, 1, 192.2 etasyā bhartṛbhaginī vidyate 'tra vaṇikstriyāḥ //
KSS, 6, 1, 194.2 vaṇigvadhūnanāndus tadyathāvastu nyavedayat //
KSS, 6, 1, 198.2 vaṇigvadhvā samaṃ prāptaḥ krameṇojjayinīm imām //
KSS, 6, 2, 19.1 sa jātu bhikṣuḥ kasyāpi praviṣṭo vaṇijo gṛham /
KSS, 6, 2, 23.2 ityuktā tena tad dṛṣṭvā vyaṣīdat sā vaṇigvadhūḥ //
KSS, 6, 2, 40.1 ityuktvā sa vaśī bhikṣur vinamrāṃ tāṃ vaṇigvadhūm /