Occurrences

Gautamadharmasūtra
Arthaśāstra
Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Śukasaptati
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 1, 49.1 vaiśyasyādhikaṃ kṛṣivaṇikpāśupālyakusīdam //
GautDhS, 2, 2, 21.1 karṣakavaṇikpaśupālakusīdikāravaḥ sve sve varge //
GautDhS, 2, 3, 39.1 prātibhāvyavaṇikśulkamadyadyūtadaṇḍāḥ putrānnābhyābhaveyuḥ //
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
Arthaśāstra
ArthaŚ, 4, 1, 65.1 evaṃ corān acorākhyān vaṇikkārukuśīlavān /
Avadānaśataka
AvŚat, 13, 1.2 tena khalu samayena śrāvastyāṃ pañcamātrāṇi vaṇikśatāni kāntāramārgapratipannāni /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
Mahābhārata
MBh, 7, 25, 56.2 bhayaṃ tathā ripuṣu samādadhad bhṛśaṃ vaṇiggaṇānāṃ kṣubhito yathārṇavaḥ //
MBh, 12, 62, 9.1 vṛddhyā kṛṣivaṇiktvena jīvasaṃjīvanena ca /
MBh, 12, 253, 8.1 tulādhāro vaṇigdharmā vārāṇasyāṃ mahāyaśāḥ /
MBh, 12, 292, 23.1 vaṇikpathaṃ dvijakṣatraṃ vaiśyaśūdraṃ tathaiva ca /
Manusmṛti
ManuS, 10, 79.1 śastrāstrabhṛttvaṃ kṣatrasya vaṇikpaśukṛṣir viśaḥ /
Rāmāyaṇa
Rām, Bā, 1, 79.2 vaṇigjanaḥ paṇyaphalatvam īyāj janaś ca śūdro 'pi mahattvam īyāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 41.2 vaṇiggaṇikayā rājā vyajñāpyata viyātayā //
BKŚS, 5, 8.1 putrajanma vaṇigvadhvā yātrāyāṃ citradarśanam /
BKŚS, 10, 201.1 dṛṣṭanaṣṭanidhāneva daridravaṇigaṅganā /
BKŚS, 16, 82.1 tenoktam iha campāyāṃ sānudāso vaṇikpatiḥ /
BKŚS, 18, 198.1 ahaṃ siddhārthako nāma vaṇigbhṛtyaḥ pitus tava /
BKŚS, 18, 289.1 lubdhatvāc ca vaṇigjāter āhṛtyāhṛtya saikatāt /
BKŚS, 18, 401.1 tatas te kathayanti sma tāmraliptyāṃ vaṇikpatiḥ /
BKŚS, 22, 36.1 satyānṛtaṃ vaṇigvṛttaṃ parityājyaṃ na vāṇijaiḥ /
BKŚS, 22, 133.2 śyāmāṃ niśām iva kṛśena tuṣārabhāsā prāsthāpayat saha vareṇa vaṇiktanūjām //
BKŚS, 22, 166.2 abhyastavaṇigācārā babandha dṛḍham ambare //
BKŚS, 22, 299.1 sāthāgacchad vaṇikkanyā madhurābharaṇakvaṇā /
BKŚS, 22, 312.1 paugaṇḍāya vitīrṇayāpi vidhinā yasmād vaṇikkanyayā citropāyaparaṃparācaturayā prāptaḥ patir vāñchitaḥ /
Daśakumāracarita
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 4, 10.1 tadadhikāriṇā candrapālena kenacidvaṇikputreṇa viracitasauhṛdo 'hamamunaiva sākamujjayinīmupāviśam /
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 6, 265.1 sa tu vaṇiggrāmasyāgre vakṣyāmi iti sthito 'bhūt //
DKCar, 2, 6, 269.1 anayā ca vārtayāmuṃ puraskṛtya sa vaṇik vaṇigjanasamājamājagāma //
Divyāvadāna
Divyāv, 1, 68.0 pañcabhirvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam //
Divyāv, 2, 228.0 yāvanmahāsamudrāt pañcamātrāṇi vaṇikśatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptāni //
Divyāv, 2, 229.0 vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidasmākaṃ samastānāṃ nirgatyaikākinā vaṇijāṃ sakāśamupasaṃkramitavyam //
Divyāv, 2, 234.0 tena śrutaṃ mahāsamudrāt pañca vaṇikchatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptānīti //
Divyāv, 2, 245.0 tato vaṇiggrāmeṇāvacarakāḥ puruṣāḥ preṣitāḥ paśyata kiṃ dravyamiti //
Divyāv, 2, 255.0 tairāgatya vaṇiggrāmasyārocitam //
Divyāv, 2, 262.0 sa tairāhūyoktaḥ pūrṇa vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidekākinā grahītavyam //
Divyāv, 2, 285.0 vaṇiggrāmaḥ kathayati sārthavāha yathākrītakaṃ paṇyamanuprayaccha //
Divyāv, 2, 293.0 pañcamātrairvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam //
Divyāv, 2, 294.0 tataḥ pūrṇaḥ sārthavāhaḥ kṛtakutūhalamaṅgalasvastyayanaḥ pañcavaṇikśataparivāro mahāsamudramavatīrṇaḥ //
Divyāv, 8, 29.0 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛtaḥ saṃbahulaiśca śrāvastīnivāsibhirvaṇigbrāhmaṇagṛhapatibhiḥ sārdhaṃ magadheṣu janapadeṣu cārikāṃ prakrāntaḥ //
Divyāv, 8, 137.0 tataḥ supriyo mahāsārthavāhaḥ sāmudrayānapātraṃ samudānīya pañcamātrairvaṇikśataiḥ sārdhaṃ mahāsamudramavatīrṇaḥ //
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 18, 3.1 tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṃ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṣu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni //
Divyāv, 18, 277.1 tasyāṃ ca kṣemāvatyāṃ rājadhānyāmanyatamo vaṇikśreṣṭhī prativasati //
Divyāv, 18, 509.1 gacchāmyahamidānīṃ bhadre vaṇigdharmāṇāṃ deśāntaraṃ bhāṇḍamādāya //
Divyāv, 18, 510.1 sa ca vaṇiglokenāvṛto dūrataraṃ gato bhāṇḍamādāya //
Divyāv, 18, 520.1 katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati //
Divyāv, 18, 522.1 tataḥ sā vaṇikpatnī kathayati yadyanyo 'bhyantaro manuṣyo na saṃvidyate bhavatu eṣa eva me putraḥ //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 18, 527.1 sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayaty amba kiṃ tasyāstaruṇayuvatyāḥ sannimitte kiṃcidabhihitaṃ tataḥ sā vṛddhā kathayaty uktaṃ tasyā mayā tannimittam //
Divyāv, 18, 532.1 tatastena vaṇigdārakeṇa tasyā vṛddhāyā abhihitaṃ kutrāsmākaṃ saṃgataṃ bhaviṣyati tayā abhihitaṃ madīye gṛhe //
Divyāv, 18, 534.1 sā ca vṛddhā tasyā vaṇikpatnyāḥ sakāśaṃ gatvā kathayati icchāpitaḥ sa vo 'yaṃ dārakaḥ //
Divyāv, 18, 542.1 rūpe kāle sā mātā asya vaṇigdārakasya tasminneva gṛhe ratikrīḍāmanubhavanārthaṃ tatraiva gatā //
Divyāv, 18, 545.1 sa cāpi vaṇigdārako ratikrīḍāmanubhūya prabhātāyāṃ rajanyāṃ bhāṇḍāvāriṃ gatvā kuṭumbakāryāṇi karoti //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 564.1 evamasau vaṇigdārako mātrā bahuvidhairanunayavacanairvinītaśokastayā mātrā tasmin pātake 'saddharme punaḥ punaratīva saṃjātarāgaḥ pravṛttaḥ //
Divyāv, 18, 568.1 sā vaṇikpatnī tathāvidhaṃ lekhārthaṃ śrutvā vaimanasyajātā cintayituṃ pravṛttā mahāntaṃ kālaṃ mama tasyāgamanamudīkṣamāṇāyāḥ //
Divyāv, 18, 594.1 tena tatra piṇḍapātamanvāhiṇḍatā vīthyāṃ niṣadyāyaṃ vaṇigdharmaṇā saṃvyavahāramāṇaḥ sa dārako dṛṣṭaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 349.1 liṅginaḥ śreṇipūgāś ca vaṇigvrātās tathāpare /
KātySmṛ, 1, 656.2 lābhagovīryasasyānāṃ vaṇiggopakṛṣīvalāḥ //
Liṅgapurāṇa
LiPur, 1, 40, 27.1 sarve vaṇigjanāścāpi bhaviṣyantyadhame yuge /
Nāradasmṛti
NāSmṛ, 2, 1, 161.1 mahāpathikasāmudravaṇikpravrajitāturāḥ /
NāSmṛ, 2, 3, 1.1 vaṇikprabhṛtayo yatra karma sambhūya kurvate /
NāSmṛ, 2, 6, 3.2 lābhagobījasasyānāṃ vaṇiggopakṛṣīvalāḥ //
Tantrākhyāyikā
TAkhy, 1, 508.1 asti kasmiṃścid adhiṣṭhāne vaṇiksutau suhṛdau staḥ //
TAkhy, 1, 594.1 duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat //
TAkhy, 1, 597.1 kiṃcijjīvitaṃ ca pratyakṣam abhijñāya vaṇikputraṃ papracchuḥ //
TAkhy, 1, 604.1 asti kasmiṃścid adhiṣṭhāne kṣīṇabāndhavo vaṇiksutaḥ //
TAkhy, 1, 607.1 so 'nyasmin vaṇikputrake tāṃ nikṣipya deśāntaram arthopārjanāya prāyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 276.2 vaṇiglābhaṃ na cāpnoti kṛṣiṃ cāpi kṛṣīvalaḥ //
Śatakatraya
ŚTr, 3, 74.2 muktvaikaṃ bhavaduḥkhabhāraracanāvidhvaṃsakālānalaṃ svātmānandapadapraveśakalanaṃ śeṣair vaṇigvṛttibhiḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 1.2 garam api kaiścic chastaṃ vaṇijā ca vaṇikkriyāsv eva //
Garuḍapurāṇa
GarPur, 1, 107, 6.1 vaṇikkṛṣyādi vaiśye syāddvijabhaktiśca śūdrake /
Kathāsaritsāgara
KSS, 1, 6, 33.1 vaṇikputro 'si tatputra vāṇijyaṃ kuru sāṃpratam /
KSS, 1, 6, 35.2 ity avocat krudhā kaṃcid vaṇikputraṃ viśākhilaḥ //
KSS, 2, 5, 69.1 tatra devasmitāṃ nāma dharmaguptādvaṇigvarāt /
KSS, 2, 5, 84.2 atra kecidvaṇikputrāścatvāro vismayaṃ yayuḥ //
KSS, 2, 5, 86.2 vicintya guhasenaṃ te catvāro 'pi vaṇiksutāḥ //
KSS, 2, 5, 92.2 iti taiḥ sā vaṇikputraiḥ pṛṣṭā pravrājikābravīt //
KSS, 2, 5, 108.2 vaṇigbhṛtyasya daśanairjihvāṃ mūḍhadhiyo 'chinat //
KSS, 2, 5, 115.2 guhasenavaṇigbhāryā tayā naḥ saṃgamaṃ kuru //
KSS, 2, 5, 116.2 vaṇiksutānāṃ caiteṣāṃ svagṛhaṃ sthitaye dadau //
KSS, 2, 5, 138.2 iha sthitā vaṇikputrāstarhi tānānayāmi te //
KSS, 2, 5, 141.2 vaṇikputrāḥ śaṭhāstaiśca prayukteyaṃ kutāpasī //
KSS, 2, 5, 144.1 sāpi pravrājikā tasmādvaṇikputracatuṣṭayāt /
KSS, 2, 5, 146.1 tato 'tra taṃ vaṇikputraṃ tatsadhattūrakaṃ madhu /
KSS, 2, 5, 150.2 nagnaḥ sansa vaṇikputro yayau pravrājikāgṛham //
KSS, 2, 5, 153.1 tathaiva ca punaḥ sāyaṃ dvitīyo 'pi vaṇiksutaḥ /
KSS, 2, 5, 156.1 evaṃ sāpahnavāḥ sarve vaṇikputrāḥ krameṇa te /
KSS, 2, 5, 161.1 gatvā maite vaṇikputrāḥ patiṃ hanyuḥ kadācana /
KSS, 2, 5, 179.2 svaceṭikābhiḥ sahitā vaṇigveṣaṃ cakāra sā //
KSS, 2, 5, 181.1 gatvā taṃ ca patiṃ tatra vaṇiṅmadhye dadarśa sā /
KSS, 2, 5, 184.2 kā te vijñaptir astīti vaṇigveṣām uvāca tām //
KSS, 2, 5, 187.2 vaṇiksutāste catvāraḥ śiraḥsvābaddhaśāṭakāḥ //
KSS, 2, 5, 191.1 lajjite 'tha vaṇiggrāme rājā saṃjātavismayaḥ /
KSS, 3, 1, 49.2 sa parivrāḍ vivṛtavān vaṇikkanyābhilāṣukaḥ //
KSS, 3, 1, 69.1 tatheti te dvijā gatvā tāṃ dṛṣṭvaiva vaṇiksutām /
KSS, 3, 1, 85.1 tasyām abhūd vaṇikputraḥ ko'pi nāmnā yaillakaḥ /
KSS, 3, 1, 86.2 dvīpāntaraṃ vaṇikputro gantuṃ vyavasito 'bhavat //
KSS, 3, 1, 88.1 tataḥ sa ca vaṇikputraḥ pratasthe kṛtamaṅgalaḥ /
KSS, 3, 1, 91.1 tadbuddhvā ca vaṇikputraḥ pratyāvṛtya ca tatkṣaṇam /
KSS, 3, 3, 72.2 harmyasthāṃ guhacandrākhyo vaṇikputro dadarśa tām //
KSS, 3, 4, 388.1 tato rakṣorathārūḍhastāmānīya vaṇiksutām /
KSS, 3, 5, 16.2 purā ko'pi vaṇikputro mahādhanakulodgataḥ //
KSS, 4, 1, 61.1 avāptāḍhyavaṇikputrīsahitenātha tena saḥ /
KSS, 4, 1, 74.1 tataḥ sā sattraśālāntaḥ praviveśa vaṇiksutā /
KSS, 4, 1, 82.2 vaṇiksutāyāḥ śravaṇāt sanmuktāḍhyaṃ vibhūṣaṇam //
KSS, 4, 1, 94.2 vaṇiksutāyā hṛdayaṃ tasyāḥ kātaram asphuṭat //
KSS, 4, 2, 60.1 nagaryāṃ valabhīnāmnyāṃ mahādhanavaṇiksutaḥ /
KSS, 5, 2, 68.2 iṣṭaṃ dvīpāntarāgacchadvaṇikkarṇaparamparā //
KSS, 5, 2, 123.2 ānāyyāśokadattaṃ taṃ śrutaṃ tasmād vaṇigvarāt //
KSS, 5, 3, 121.1 anantaraṃ ca tam api pratyapṛcchad vaṇigvaram /
KSS, 6, 1, 17.2 pṛcchyamāno vaṇikputraḥ sābhyasūyam abhāṣata //
KSS, 6, 1, 26.1 iti tenoditaḥ pitrā vaṇikputraḥ prasahya saḥ /
KSS, 6, 1, 28.1 so 'pi rājā tam āsthāne yuktyānāyya vaṇiksutam /
KSS, 6, 1, 29.1 śrutaṃ mayā vaṇikputraḥ pāpo 'yam atiduṣkṛtī /
KSS, 6, 1, 31.2 tasyaiva tatpitur haste nyastavāṃstaṃ vaṇiksutam //
KSS, 6, 1, 32.1 so 'pi pitrā gṛhaṃ nīto vaṇikputro bhayākulaḥ /
KSS, 6, 1, 34.2 punaḥ svapitrā tenāsau vaṇiksūnuranīyata //
KSS, 6, 1, 36.1 tacchrutvā sa vaṇikputro rājānaṃ tam abhāṣata /
KSS, 6, 1, 38.1 ityuktavantaṃ taṃ rājā sa vaṇikputram abravīt /
KSS, 6, 1, 41.2 iti rājavacaḥ śrutvā prahvo 'vādīd vaṇiksutaḥ //
KSS, 6, 1, 43.1 tacchrutvā taṃ vaṇikputraṃ prāpte tatra purotsave /
KSS, 6, 1, 46.1 evaṃ kiloktvā vyasṛjat taṃ bhrāmāya vaṇiksutam /
KSS, 6, 1, 47.1 vaṇikputro 'pi sa bhayād rakṣaṃstailalavacyutim /
KSS, 6, 1, 49.1 tacchrutvā sa vaṇikputraḥ provāca racitāñjaliḥ /
KSS, 6, 1, 51.1 evaṃ vaṇiksutenokte sa rājā nijagāda tam /
KSS, 6, 1, 54.2 kṛtārthaḥ sa vaṇikputro hṛṣṭaḥ pitṛgṛhaṃ yayau //
KSS, 6, 1, 101.1 vaṇikkarmakaro 'bhūvaṃ devadāso 'ham eva saḥ /
KSS, 6, 1, 192.2 etasyā bhartṛbhaginī vidyate 'tra vaṇikstriyāḥ //
KSS, 6, 1, 194.2 vaṇigvadhūnanāndus tadyathāvastu nyavedayat //
KSS, 6, 1, 198.2 vaṇigvadhvā samaṃ prāptaḥ krameṇojjayinīm imām //
KSS, 6, 2, 23.2 ityuktā tena tad dṛṣṭvā vyaṣīdat sā vaṇigvadhūḥ //
KSS, 6, 2, 40.1 ityuktvā sa vaśī bhikṣur vinamrāṃ tāṃ vaṇigvadhūm /
Kṛṣiparāśara
KṛṣiPar, 1, 81.1 kṛṣigāvo vaṇigvidyāḥ striyo rājakulāni ca /
Narmamālā
KṣNarm, 1, 144.2 dhigvaṇigvanitāyogyāṃ gurvīṃ kanakasūtrikām //
Śukasaptati
Śusa, 1, 7.1 tasmādvaṇigdharmaṃ svakulodbhavaṃ smara pitrośca vinayaparo bhava /
Śusa, 1, 14.16 puṃścalīvṛndasaṃyuktā suptā rātrau vaṇikpriyā //
Śusa, 3, 2.13 tatkṣaṇāt haṭṭāni muktvā vaṇiksārtho militvā ārakṣikamantrimukhyānāṃ purataḥ phūccakre /
Śusa, 6, 3.3 tatra vaṇiksutaḥ sumatirnāma tasya priyā padminī nāma /
Śusa, 8, 2.1 ākhyāte ca tava mayā vaṇikputryā yathābhavat /
Śusa, 8, 3.15 na gṛhaṃ na bahirbhūpa vaṇigvadhvā yathābhavat /
Śusa, 13, 2.4 vaṇiksutaśca tāṃ narāntarāsaktāṃ na jānāti /
Śusa, 17, 3.11 anyadā sabandhanaṃ ṣaṇḍaṃ vidhāya vaṇijārakaveṣadhārī madanāyā veśyāyāḥ kuṭṭinīṃ jagāda asmadīyā balīvardāḥ savastukā prātareṣyanti /
Śusa, 21, 14.1 yāvatsā kuṭṭinī peṭāṃ hastena hanti tāvatsā vaṇikputrī savitarkamavādīt /
Śusa, 21, 15.4 tataḥ saṃmānitā vaṇigvadhūḥ sā tu kuṭṭinīti nirvāsitā /
Mugdhāvabodhinī
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 52, 6.2 vaṇigjanair bahuvidhaiḥ krayavikrayaśālinī //
SkPur (Rkh), Revākhaṇḍa, 209, 59.2 sa sakhāyaṃ vaṇikputraṃ kaṃcic cakre daridriṇam //
SkPur (Rkh), Revākhaṇḍa, 214, 8.1 evamukto 'tha devena sa vaṇiglobhamohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 13.1 etacchrutvā vacas tasya vaṇikputrasya bhārata /