Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 4, 24.2 evaṃ cakāra bhagavān vyāsaḥ kṛpaṇavatsalaḥ //
BhāgPur, 1, 5, 30.2 anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ //
BhāgPur, 1, 8, 11.2 upadhārya vacastasyā bhagavān bhaktavatsalaḥ /
BhāgPur, 1, 11, 11.1 iti codīritā vācaḥ prajānāṃ bhaktavatsalaḥ /
BhāgPur, 1, 14, 34.1 bhagavān api govindo brahmaṇyo bhaktavatsalaḥ /
BhāgPur, 1, 17, 30.1 patitaṃ pādayorvīraḥ kṛpayā dīnavatsalaḥ /
BhāgPur, 3, 7, 36.2 anāpṛṣṭam api brūyur guravo dīnavatsalāḥ //
BhāgPur, 3, 14, 13.1 purā pitā no bhagavān dakṣo duhitṛvatsalaḥ /
BhāgPur, 3, 33, 9.3 vācāviklavayety āha mātaraṃ mātṛvatsalaḥ //
BhāgPur, 3, 33, 21.2 jñātatattvāpy abhūn naṣṭe vatse gaur iva vatsalā //
BhāgPur, 4, 2, 1.2 bhave śīlavatāṃ śreṣṭhe dakṣo duhitṛvatsalaḥ /
BhāgPur, 4, 7, 38.3 athāpi bhaktyeśa tayopadhāvatām ananyavṛttyānugṛhāṇa vatsala //
BhāgPur, 4, 8, 22.1 tam eva vatsāśraya bhṛtyavatsalaṃ mumukṣubhir mṛgyapadābjapaddhatim /
BhāgPur, 4, 12, 12.1 tamevaṃ śīlasampannaṃ brahmaṇyaṃ dīnavatsalam /
BhāgPur, 4, 16, 16.2 śaraṇyaḥ sarvabhūtānāṃ mānado dīnavatsalaḥ //
BhāgPur, 4, 17, 18.1 uvāca ca mahābhāgaṃ dharmajñāpannavatsala /
BhāgPur, 4, 17, 20.2 kimuta tvadvidhā rājankaruṇā dīnavatsalāḥ //
BhāgPur, 4, 18, 9.1 vatsaṃ kalpaya me vīra yenāhaṃ vatsalā tava /
BhāgPur, 4, 18, 28.2 duhitṛtve cakāremāṃ premṇā duhitṛvatsalaḥ //
BhāgPur, 4, 20, 28.2 karoṣi phalgvapyuru dīnavatsalaḥ sva eva dhiṣṇye 'bhiratasya kiṃ tayā //
BhāgPur, 4, 24, 1.3 yavīyobhyo 'dadātkāṣṭhā bhrātṛbhyo bhrātṛvatsalaḥ //
BhāgPur, 4, 24, 26.1 sa tānprapannārtiharo bhagavāndharmavatsalaḥ /
BhāgPur, 10, 1, 32.2 duhitre devakaḥ prādādyāne duhitṛvatsalaḥ //
BhāgPur, 10, 1, 45.2 hantuṃ nārhasi kalyāṇīmimāṃ tvaṃ dīnavatsalaḥ //
BhāgPur, 10, 4, 23.1 kṣamadhvaṃ mama daurātmyaṃ sādhavo dīnavatsalāḥ /
BhāgPur, 11, 2, 6.2 chāyeva karmasacivāḥ sādhavo dīnavatsalāḥ //
BhāgPur, 11, 7, 59.1 prajāḥ pupuṣatuḥ prītau dampatī putravatsalau /
BhāgPur, 11, 14, 17.1 niṣkiṃcanā mayy anuraktacetasaḥ śāntā mahānto 'khilajīvavatsalāḥ /