Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 7, 3, 1.1 ayā viṣṭhā janayan karvarāṇi sa hi ghṛṇir urur varāya gātuḥ /
Ṛgveda
ṚV, 1, 76, 1.1 kā ta upetir manaso varāya bhuvad agne śantamā kā manīṣā /
ṚV, 6, 21, 4.2 kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā //
ṚV, 6, 44, 21.2 vṛṣṇe ta indur vṛṣabha pīpāya svādū raso madhupeyo varāya //
ṚV, 7, 59, 2.2 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati //
ṚV, 8, 27, 16.1 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati /
ṚV, 8, 82, 3.1 iṣā mandasvād u te 'raṃ varāya manyave /
ṚV, 8, 84, 4.2 varāya deva manyave //
ṚV, 10, 29, 6.2 varāya te ghṛtavantaḥ sutāsaḥ svādman bhavantu pītaye madhūni //
ṚV, 10, 50, 6.2 varāya te pātraṃ dharmaṇe tanā yajño mantro brahmodyataṃ vacaḥ //
Mahābhārata
MBh, 1, 94, 47.2 jātamātraiva me deyā varāya varavarṇinī /
Bhāgavatapurāṇa
BhāgPur, 4, 12, 8.2 sa rājarājena varāya codito dhruvo mahābhāgavato mahāmatiḥ /