Occurrences

Gautamadharmasūtra

Gautamadharmasūtra
GautDhS, 1, 2, 44.1 anyena ghnan rājñā śāsyaḥ //
GautDhS, 1, 5, 27.1 rājñaś ca śrotriyasya //
GautDhS, 1, 6, 13.1 rājñaś cājapaḥ preṣyaḥ //
GautDhS, 1, 6, 23.1 cakridaśamīsthānugrāhyavadhūsnātakarājabhyaḥ patho dānam //
GautDhS, 1, 6, 24.1 rājñā tu śrotriyāya śrotriyāya //
GautDhS, 1, 8, 1.1 dvau loke dhṛtavratau rājā brāhmaṇaś ca bahuśrutaḥ //
GautDhS, 1, 8, 12.1 ṣaḍbhiḥ parihāryo rājñā //
GautDhS, 2, 1, 7.1 rājño 'dhikaṃ rakṣaṇaṃ sarvabhūtānām //
GautDhS, 2, 1, 21.1 vāhanaṃ tu rājñaḥ //
GautDhS, 2, 1, 23.1 anyat tu yathārhaṃ bhājayed rājā //
GautDhS, 2, 1, 24.1 rājño balidānaṃ karṣakairdaśamam aṣṭamaṃ ṣaṣṭhaṃ vā //
GautDhS, 2, 1, 36.1 pranaṣṭam asvāmikam adhigamya rājñe prabrūyuḥ //
GautDhS, 2, 1, 37.1 vikhyāpya saṃvatsaraṃ rājñā rakṣyam //
GautDhS, 2, 1, 38.1 ūrdhvam adhigantuś caturthaṃ rājñaḥ śeṣaḥ //
GautDhS, 2, 1, 42.1 nidhyadhigamo rājadhanam //
GautDhS, 2, 2, 1.1 rājā sarvasyeṣṭe brāhmaṇavarjam //
GautDhS, 2, 2, 32.1 tasmād rājācāryāv anindyāv anindyau //
GautDhS, 2, 3, 41.1 stenaḥ prakīrṇakeśo musalī rājānam iyāt karmācakṣānaḥ //
GautDhS, 2, 3, 43.1 aghnann enasvī rājā //
GautDhS, 2, 4, 2.0 bahavaḥ syur aninditāḥ svakarmasu prātyayikā rājñāṃ niṣprītyanabhitāpāś cānyatarasmin //
GautDhS, 2, 4, 11.1 sākṣisabhyarājakartṛṣu doṣo dharmatantrapīḍāyām //
GautDhS, 2, 4, 13.1 taddevarājabrāhmaṇasaṃsadi syād abrāhmaṇānām //
GautDhS, 2, 4, 26.1 rājā prāḍvivāko brāhmaṇo vā śāstravit //
GautDhS, 2, 5, 10.1 rājakrodhāc ca //
GautDhS, 2, 5, 44.1 rājñāṃ ca kāryavirodhāt //
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
GautDhS, 2, 7, 32.1 viṣayasthe ca rājñi prete //
GautDhS, 2, 9, 30.1 ācakṣīta rājñā pṛṣṭaḥ //
GautDhS, 3, 2, 1.1 tyajet pitaraṃ rājaghātakaṃ śūdrayājakaṃ śūdrārthayājakaṃ vedaviplāvakaṃ bhrūṇahanaṃ yaś cāntyāvasāyibhiḥ saha saṃvased antyāvasāyinyāṃ ca //
GautDhS, 3, 3, 10.1 kauṭasākṣyaṃ rājagāmi paiśunam guror anṛtābhiśaṃsanaṃ mahāpātakasamāni //
GautDhS, 3, 5, 14.1 śvabhir ādayed rājā nihīnavarṇagamane striyaṃ prakāśam //
GautDhS, 3, 10, 40.1 rājetareṣām //