Occurrences

Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Tantrāloka
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 214, 21.0 tad u śrīr eva rājyam //
JB, 1, 237, 2.0 tad apām evaiśvaryam āsīd apāṃ rājyam apām annādyam //
JB, 1, 237, 3.0 tad agnir abhyadhyāyan mamedam aiśvaryaṃ mama rājyaṃ mamānnādyaṃ syād iti //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 1, 49.0 atha vā asya rājyam anavagatam //
MS, 2, 2, 8, 14.0 etāni vai sarvāṇīndro 'bhavad rājyaṃ svārājyam ādhirājyam //
MS, 2, 6, 12, 1.15 prati tyan nāma rājyam adhāyi svāṃ tanvaṃ varuṇo 'suṣot /
Taittirīyasaṃhitā
TS, 1, 8, 10, 20.1 prati tyan nāma rājyam adhāyi svāṃ tanuvaṃ varuṇo aśiśret //
TS, 2, 1, 3, 4.1 rājyāya santaṃ rājyaṃ nopanamet /
TS, 2, 1, 3, 4.2 saumyaṃ vai rājyam /
TS, 2, 1, 3, 4.5 upainaṃ rājyaṃ namati /
TS, 2, 1, 3, 5.5 indrāya vajriṇe lalāmam prāśṛṅgam ālabheta yam alaṃ rājyāya santaṃ rājyaṃ nopanamet /
TS, 2, 1, 3, 5.9 upainaṃ rājyaṃ namati /
Vārāhaśrautasūtra
VārŚS, 3, 3, 3, 12.1 prati tyannāma rājyam adhāyīti nimṛṣṭe //
Āpastambaśrautasūtra
ĀpŚS, 18, 12, 9.1 prati tyan nāma rājyam adhāyīti vāruṇībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
Arthaśāstra
ArthaŚ, 1, 17, 53.1 kulasya vā bhaved rājyaṃ kulasaṃgho hi durjayaḥ /
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
Avadānaśataka
AvŚat, 10, 5.1 atha rājñaḥ prasenajitaḥ kauśalasyaitad abhavat yan mayā rājyaṃ pratilabdham tad asya śreṣṭhinaḥ prasādāt /
AvŚat, 10, 5.5 tato rājñā sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam dattaṃ me śreṣṭhine saptāham ekaṃ rājyam iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 130.0 akarmadhāraye rājyam //
Buddhacarita
BCar, 9, 41.2 grāhākulaṃ cāmbviva sāravindaṃ rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca //
BCar, 9, 42.1 itthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ pūrve yathā jātaghṛṇā narendrāḥ /
BCar, 9, 49.1 śame ratiścecchithilaṃ ca rājyaṃ rājye matiścecchamaviplavaśca /
BCar, 11, 44.1 dṛṣṭvā vimiśrāṃ sukhaduḥkhatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam /
Lalitavistara
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
Mahābhārata
MBh, 1, 1, 159.2 kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ prāptaṃ rājyam asapatnaṃ punas taiḥ //
MBh, 1, 67, 3.2 sarvaṃ rājyaṃ tavādyāstu bhāryā me bhava śobhane //
MBh, 1, 80, 16.3 jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathaṃcana //
MBh, 1, 94, 87.1 rājyaṃ tāvat pūrvam eva mayā tyaktaṃ narādhipa /
MBh, 1, 116, 22.67 tasmiṃstapovanagate naṣṭaṃ rājyaṃ sarāṣṭrakam /
MBh, 1, 116, 22.73 na cāvāptaṃ kiṃcid eva rājyaṃ pitrā yathā purā /
MBh, 1, 122, 30.1 tvadbhojyaṃ bhavitā rājyaṃ sakhe satyena te śape /
MBh, 1, 122, 30.3 mama rājyaṃ mahābhāga tvayā bhoktavyam icchatā //
MBh, 1, 122, 38.10 kurūṇām asti yad vittaṃ rājyaṃ cedaṃ sarāṣṭrakam /
MBh, 1, 126, 14.2 ahaṃ ca kururājyaṃ ca yatheṣṭam upabhujyatām //
MBh, 1, 130, 12.1 yadā pratiṣṭhitaṃ rājyaṃ mayi rājan bhaviṣyati /
MBh, 1, 134, 18.9 tadīyaṃ ca bhaved rājyaṃ tadīyāḥ syuḥ prajā imāḥ /
MBh, 1, 159, 22.2 brāhmaṇapramukhaṃ rājyaṃ śakyaṃ pālayituṃ ciram //
MBh, 1, 164, 4.3 subhikṣaṃ rājyaṃ labdhaṃ vai vasiṣṭhasya tapobalāt /
MBh, 1, 180, 9.1 brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca /
MBh, 1, 195, 4.2 teṣām apīdaṃ prapitāmahānāṃ rājyaṃ pituścaiva kurūttamānām //
MBh, 1, 196, 23.3 yadi te vihitaṃ rājyaṃ bhaviṣyati viśāṃ pate //
MBh, 1, 198, 3.1 yathaiva mama putrāṇām idaṃ rājyaṃ vidhīyate /
MBh, 1, 198, 3.2 tathaiva pāṇḍuputrāṇām idaṃ rājyaṃ na saṃśayaḥ //
MBh, 1, 199, 24.3 pāṇḍunā vardhitaṃ rājyaṃ pāṇḍunā pālitaṃ jagat /
MBh, 1, 199, 49.10 tava prasādād vārṣṇeya rājyaṃ prāptaṃ mayānagha /
MBh, 1, 199, 49.16 tvatprabhāvān mahābhāga rājyaṃ prāptaṃ svadharmataḥ /
MBh, 1, 199, 49.17 pitṛpaitāmahaṃ rājyaṃ kathaṃ na syāt tava prabho /
MBh, 2, 48, 29.2 rājyaṃ ca kṛtsnaṃ pārthebhyo yajñārthaṃ vai niveditam //
MBh, 2, 61, 3.2 rājyam ātmā vayaṃ caiva kaitavena hṛtaṃ paraiḥ //
MBh, 2, 67, 12.2 svarājyaṃ pratipattavyam itarair atha vetaraiḥ //
MBh, 3, 13, 68.1 adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtās tathā /
MBh, 3, 31, 5.1 dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te /
MBh, 3, 34, 3.1 naiva dharmeṇa tad rājyaṃ nārjavena na caujasā /
MBh, 3, 34, 4.2 āmiṣaṃ vighasāśena tadvad rājyaṃ hi no hṛtam //
MBh, 3, 34, 6.1 bhavato 'nuvidhānena rājyaṃ naḥ paśyatāṃ hṛtam /
MBh, 3, 34, 78.2 satyaṃ stene balaṃ nāryāṃ rājyaṃ duryodhane tathā //
MBh, 3, 35, 21.2 rājyaṃ ca putrāśca yaśo dhanaṃ ca sarvaṃ na satyasya kalām upaiti //
MBh, 3, 38, 24.2 jīvitaṃ maraṇaṃ caiva rājyam aiśvaryam eva ca /
MBh, 3, 49, 32.1 akṣadyūtena bhagavan dhanaṃ rājyaṃ ca me hṛtam /
MBh, 3, 58, 1.3 puṣkareṇa hṛtaṃ rājyaṃ yaccānyad vasu kiṃcana //
MBh, 3, 59, 1.2 yathā rājyaṃ pitus te tat tathā mama na saṃśayaḥ /
MBh, 3, 74, 16.1 mama rājyaṃ pranaṣṭaṃ yan nāhaṃ tat kṛtavān svayam /
MBh, 3, 77, 5.2 eṣa vai mama saṃnyāsas tava rājyaṃ tu puṣkara //
MBh, 3, 77, 9.1 vaṃśabhojyam idaṃ rājyaṃ mārgitavyaṃ yathā tathā /
MBh, 3, 77, 19.2 mama sarvam idaṃ rājyam avyagraṃ hatakaṇṭakam //
MBh, 3, 120, 26.2 naitaccitraṃ mādhava yad bravīṣi satyaṃ tu me rakṣyatamaṃ na rājyam /
MBh, 3, 198, 29.2 śrīś ca rājyaṃ ca daṇḍaś ca kṣatriyāṇāṃ dvijottama //
MBh, 3, 232, 12.1 varapradānaṃ rājyaṃ ca putrajanma ca pāṇḍava /
MBh, 3, 278, 8.2 sāmīpyena hṛtaṃ rājyaṃ chidre 'smin pūrvavairiṇā //
MBh, 3, 299, 13.2 baler yathā hṛtaṃ rājyaṃ vikramais tacca te śrutam //
MBh, 4, 1, 2.44 baler yathā hṛtaṃ rājyaṃ vikramaistacca te śrutam /
MBh, 4, 25, 7.2 rājyaṃ nirdvandvam avyagraṃ niḥsapatnaṃ ciraṃ bhavet //
MBh, 5, 1, 10.3 jito nikṛtyāpahṛtaṃ ca rājyaṃ punaḥ pravāse samayaḥ kṛtaśca //
MBh, 5, 1, 15.1 pitryaṃ hi rājyaṃ viditaṃ nṛpāṇāṃ yathāpakṛṣṭaṃ dhṛtarāṣṭraputraiḥ /
MBh, 5, 2, 8.2 priyābhyupetasya yudhiṣṭhirasya dyūte pramattasya hṛtaṃ ca rājyam //
MBh, 5, 20, 8.1 punaśca vardhitaṃ rājyaṃ svabalena mahātmabhiḥ /
MBh, 5, 26, 28.2 indraprasthe bhavatu mamaiva rājyaṃ suyodhano yacchatu bhāratāgryaḥ //
MBh, 5, 34, 12.1 na rājyaṃ prāptam ityeva vartitavyam asāṃpratam /
MBh, 5, 57, 17.1 tyaktaṃ me jīvitaṃ rājan dhanaṃ rājyaṃ ca pārthiva /
MBh, 5, 71, 37.2 yat te purastād abhavat samṛddhaṃ dyūte hṛtaṃ pāṇḍavamukhya rājyam //
MBh, 5, 77, 13.1 vipraluptaṃ ca vo rājyaṃ nṛśaṃsena durātmanā /
MBh, 5, 103, 9.2 trailokyarāja rājyaṃ hi tvayi vāsava śāśvatam //
MBh, 5, 125, 24.1 yadyadeyaṃ purā dattaṃ rājyaṃ paravato mama /
MBh, 5, 127, 10.2 na hi rājyam aśiṣṭena śakyaṃ dharmārthalopinā //
MBh, 5, 127, 21.1 na hi rājyaṃ mahāprājña svena kāmena śakyate /
MBh, 5, 127, 24.2 rājyaṃ nāmepsitaṃ sthānaṃ na śakyam abhirakṣitum //
MBh, 5, 127, 51.1 samaṃ hi rājyaṃ prītiśca sthānaṃ ca vijitātmanām /
MBh, 5, 139, 13.2 mayā trayodaśa samā bhuktaṃ rājyam akaṇṭakam //
MBh, 5, 139, 28.2 rājyaṃ prāptam idaṃ dīptaṃ prathitaṃ sarvarājasu //
MBh, 5, 142, 7.1 adharmeṇa hi dharmiṣṭhaṃ hṛtaṃ vai rājyam īdṛśam /
MBh, 5, 146, 24.2 sādhvidaṃ rājyam adyāstu pāṇḍavair abhirakṣitam //
MBh, 5, 146, 29.1 rājyaṃ kurūṇām anupūrvabhogyaṃ kramāgato naḥ kuladharma eṣaḥ /
MBh, 5, 146, 32.1 rājyaṃ tu pāṇḍor idam apradhṛṣyaṃ tasyādya putrāḥ prabhavanti nānye /
MBh, 5, 146, 32.2 rājyaṃ tad etannikhilaṃ pāṇḍavānāṃ paitāmahaṃ putrapautrānugāmi //
MBh, 5, 147, 30.2 vināśe tasya putrāṇām idaṃ rājyam ariṃdama /
MBh, 5, 147, 31.1 yudhiṣṭhiro rājaputro mahātmā nyāyāgataṃ rājyam idaṃ ca tasya /
MBh, 5, 148, 16.1 sarvaṃ bhavatu te rājyaṃ pañca grāmān visarjaya /
MBh, 5, 149, 35.2 atra prāṇāśca rājyaṃ ca bhāvābhāvau sukhāsukhe //
MBh, 5, 158, 27.1 trayodaśa samā bhuktaṃ rājyaṃ vilapatastava /
MBh, 5, 160, 11.2 tato hi te labdhatamaṃ ca rājyaṃ kṣayaṃ gatāḥ pāṇḍavāśceti bhāvaḥ //
MBh, 5, 162, 14.2 na durlabhaṃ kuruśreṣṭha devarājyam api dhruvam //
MBh, 6, BhaGī 1, 33.1 yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca /
MBh, 6, 102, 36.1 avadhyānāṃ vadhaṃ kṛtvā rājyaṃ vā narakottaram /
MBh, 6, 103, 64.1 yathā yudhi jayeyaṃ tvāṃ yathā rājyaṃ bhavenmama /
MBh, 7, 49, 21.1 na me jayaḥ prītikaro na rājyaṃ na cāmaratvaṃ na suraiḥ salokatā /
MBh, 7, 62, 14.1 pitṛpaitāmahaṃ rājyam apavṛttaṃ tadānagha /
MBh, 7, 62, 15.1 pāṇḍunāvarjitaṃ rājyaṃ kauravāṇāṃ yaśastathā /
MBh, 7, 77, 20.1 yenaitad dīrghakālaṃ no bhuktaṃ rājyam akaṇṭakam /
MBh, 7, 124, 25.1 rājyaṃ prāṇāḥ priyāḥ putrāḥ saukhyāni vividhāni ca /
MBh, 7, 168, 9.1 yat tu dharmapravṛttasya hṛtaṃ rājyam adharmataḥ /
MBh, 8, 24, 128.3 tvayi karṇaś ca rājyaṃ ca vayaṃ caiva pratiṣṭhitāḥ //
MBh, 9, 4, 29.1 na dhruvaṃ sukham astīha kuto rājyaṃ kuto yaśaḥ /
MBh, 9, 4, 44.1 kīdṛśaṃ ca bhaved rājyaṃ mama hīnasya bandhubhiḥ /
MBh, 9, 5, 25.3 tvatpriyārthaṃ hi me sarvaṃ prāṇā rājyaṃ dhanāni ca //
MBh, 9, 62, 15.1 tava prasādād govinda rājyaṃ nihatakaṇṭakam /
MBh, 12, 8, 5.1 klībasya hi kuto rājyaṃ dīrghasūtrasya vā punaḥ /
MBh, 12, 15, 46.1 yad idaṃ dharmato rājyaṃ vihitaṃ yadyadharmataḥ /
MBh, 12, 26, 2.1 na pārthivam idaṃ rājyaṃ na ca bhogāḥ pṛthagvidhāḥ /
MBh, 12, 34, 36.1 avāptaḥ kṣatradharmaste rājyaṃ prāptam akalmaṣam /
MBh, 12, 38, 4.1 dharmacaryā ca rājyaṃ ca nityam eva virudhyate /
MBh, 12, 39, 10.2 diṣṭyā rājyaṃ punaḥ prāptaṃ dharmeṇa ca balena ca //
MBh, 12, 43, 3.1 punaḥ prāptam idaṃ rājyaṃ pitṛpaitāmahaṃ mayā /
MBh, 12, 56, 2.1 rājyaṃ vai paramo dharma iti dharmavido viduḥ /
MBh, 12, 58, 21.1 rājyaṃ hi sumahat tantraṃ durdhāryam akṛtātmabhiḥ /
MBh, 12, 58, 22.1 rājyaṃ sarvāmiṣaṃ nityam ārjaveneha dhāryate /
MBh, 12, 59, 13.3 yathā rājyaṃ samutpannam ādau kṛtayuge 'bhavat //
MBh, 12, 59, 14.1 naiva rājyaṃ na rājāsīnna daṇḍo na ca dāṇḍikaḥ /
MBh, 12, 67, 22.2 bibhemi karmaṇaḥ krūrād rājyaṃ hi bhṛśaduṣkaram /
MBh, 12, 69, 27.2 vyavahāreṣu satataṃ tatra rājyaṃ vyavasthitam //
MBh, 12, 69, 63.2 etat saptātmakaṃ rājyaṃ paripālyaṃ prayatnataḥ //
MBh, 12, 81, 1.3 puruṣeṇāsahāyena kimu rājyaṃ pitāmaha //
MBh, 12, 82, 17.1 babhrūgrasenayo rājyaṃ nāptuṃ śakyaṃ kathaṃcana /
MBh, 12, 83, 41.1 gahanaṃ bhavato rājyam andhakāratamovṛtam /
MBh, 12, 92, 27.2 yadā rājā śāsti narān na śiṣyān na tad rājyaṃ vardhate bhūmipāla //
MBh, 12, 92, 44.2 bhāro hi sumahāṃstāta rājyaṃ nāma suduṣkaram //
MBh, 12, 104, 34.2 nityaṃ vivaraṇād bādhastathā rājyaṃ pramādyataḥ //
MBh, 12, 105, 25.2 yādṛcchikaṃ mamāsīt tad rājyam ityeva cintaye /
MBh, 12, 107, 11.2 na rājyam anamātyena śakyaṃ śāstum amitrahan //
MBh, 12, 113, 19.1 rājyaṃ tiṣṭhati dakṣasya saṃgṛhītendriyasya ca /
MBh, 12, 118, 15.2 tasya vistīryate rājyaṃ jyotsnā grahapater iva //
MBh, 12, 124, 19.1 prahrādena hṛtaṃ rājyaṃ mahendrasya mahātmanaḥ /
MBh, 12, 124, 32.2 trailokyarājyaṃ dharmajña kāraṇaṃ tad bravīhi me //
MBh, 12, 131, 4.2 abalasya kuto rājyam arājñaḥ śrīḥ kuto bhavet //
MBh, 12, 136, 171.1 ātmārthe saṃtatistyājyā rājyaṃ ratnaṃ dhanaṃ tathā /
MBh, 12, 137, 103.2 na tasya bhraśyate rājyaṃ guṇadharmānupālanāt //
MBh, 12, 137, 107.2 balinā vigṛhītasya kuto rājyaṃ kutaḥ sukham //
MBh, 12, 263, 26.2 yadā dharmaphalaṃ rājyaṃ sukhāni vividhāni ca /
MBh, 12, 308, 154.2 saptāṅgaścakrasaṃghāto rājyam ityucyate nṛpa //
MBh, 12, 308, 159.1 nāstyasādhāraṇo rājā nāsti rājyam arājakam /
MBh, 12, 322, 22.1 ātmā rājyaṃ dhanaṃ caiva kalatraṃ vāhanāni ca /
MBh, 13, 6, 40.1 pāṇḍavānāṃ hṛtaṃ rājyaṃ dhārtarāṣṭrair mahābalaiḥ /
MBh, 13, 7, 15.2 phalamūlāśināṃ rājyaṃ svargaḥ parṇāśināṃ tathā //
MBh, 13, 7, 16.1 prāyopaveśanād rājyaṃ sarvatra sukham ucyate /
MBh, 13, 7, 18.2 maruṃ sādhayato rājyaṃ nākapṛṣṭham anāśake //
MBh, 13, 12, 20.2 saṃprītyā bhujyatāṃ rājyaṃ vanaṃ yāsyāmi putrakāḥ /
MBh, 13, 12, 23.1 ekatra bhujyatāṃ rājyaṃ bhrātṛbhāvena putrakāḥ /
MBh, 13, 12, 27.3 yuṣmākaṃ paitṛkaṃ rājyaṃ bhujyate tāpasātmajaiḥ //
MBh, 13, 47, 40.1 śrīśca rājyaṃ ca kośaśca kṣatriyāṇāṃ yudhiṣṭhira /
MBh, 13, 51, 12.2 ardharājyaṃ samagraṃ vā niṣādebhyaḥ pradīyatām /
MBh, 13, 52, 18.1 idaṃ gṛham idaṃ rājyam idaṃ dharmāsanaṃ ca te /
MBh, 13, 54, 29.1 brāhmaṇyaṃ durlabhaṃ loke rājyaṃ hi sulabhaṃ naraiḥ /
MBh, 13, 57, 11.2 phalamūlāśināṃ rājyaṃ svargaḥ parṇāśināṃ bhavet //
MBh, 13, 57, 14.2 maruṃ sādhayato rājyaṃ nākapṛṣṭham anāśake //
MBh, 13, 57, 19.2 dvijaśuśrūṣayā rājyaṃ dvijatvaṃ vāpi puṣkalam //
MBh, 13, 83, 2.1 rājyaṃ hi satataṃ duḥkham āśramāśca sudurvidāḥ /
MBh, 13, 138, 11.1 daṇḍakānāṃ mahad rājyaṃ brāhmaṇena vināśitam /
MBh, 13, 138, 12.1 tvayā ca vipulaṃ rājyaṃ balaṃ dharmaḥ śrutaṃ tathā /
MBh, 14, 9, 18.2 te te jitā devarājyaṃ ca kṛtsnaṃ bṛhaspatiśced yājayet tvāṃ narendra //
MBh, 14, 15, 14.1 dharmeṇa rājñā dharmajña prāptaṃ rājyam akaṇṭakam /
MBh, 14, 30, 29.2 aho kaṣṭaṃ yad asmābhiḥ pūrvaṃ rājyam anuṣṭhitam /
MBh, 14, 31, 12.2 etad rājyaṃ nānyad astīti vidyād yastvatra rājā vijito mamaikaḥ //
MBh, 14, 51, 6.2 nihatāḥ śatravaścāpi prāptaṃ rājyam akaṇṭakam //
MBh, 15, 6, 1.2 na māṃ prīṇayate rājyaṃ tvayyevaṃ duḥkhite nṛpa /
MBh, 15, 8, 15.1 putrasaṃsthaṃ ca vipulaṃ rājyaṃ viproṣite tvayi /
MBh, 15, 14, 4.1 yacca duryodhanenedaṃ rājyaṃ bhuktam akaṇṭakam /
MBh, 15, 22, 21.1 nihatya pṛthivīpālān rājyaṃ prāptam idaṃ mayā /
MBh, 15, 22, 25.1 yadā rājyam idaṃ kunti bhoktavyaṃ putranirjitam /
MBh, 15, 44, 12.2 bahupratyarthikaṃ hyetad rājyaṃ nāma narādhipa //
MBh, 16, 7, 22.1 etat te pārtha rājyaṃ ca striyo ratnāni caiva ha /
Manusmṛti
ManuS, 7, 55.2 viśeṣato 'sahāyena kiṃ tu rājyaṃ mahodayam //
ManuS, 9, 291.2 sapta prakṛtayo hy etāḥ saptāṅgaṃ rājyam ucyate //
Rāmāyaṇa
Rām, Bā, 72, 13.2 svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava //
Rām, Ay, 42, 18.1 kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat /
Rām, Ay, 46, 59.2 bhavethā guha rājyaṃ hi durārakṣatamaṃ matam //
Rām, Ay, 55, 20.1 hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca /
Rām, Ay, 61, 25.1 sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam /
Rām, Ay, 69, 6.2 idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam /
Rām, Ay, 69, 11.2 hastyaśvarathasampūrṇaṃ rājyaṃ niryātitaṃ tayā //
Rām, Ay, 73, 3.2 saṃgatyā nāparādhnoti rājyam etad anāyakam //
Rām, Ay, 76, 6.1 pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam /
Rām, Ay, 91, 7.2 vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām //
Rām, Ay, 97, 20.1 tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam /
Rām, Ay, 98, 4.1 sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama /
Rām, Ay, 101, 10.2 tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ //
Rām, Ay, 107, 14.1 etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam /
Rām, Ār, 35, 20.3 jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham //
Rām, Ār, 39, 11.1 rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara /
Rām, Ār, 45, 12.2 bharatāya pradātavyam idaṃ rājyam akaṇṭakam //
Rām, Ki, 8, 3.2 surarājyam api prāptuṃ svarājyaṃ kiṃ punaḥ prabho //
Rām, Ki, 8, 3.2 surarājyam api prāptuṃ svarājyaṃ kiṃ punaḥ prabho //
Rām, Ki, 18, 51.1 tvayā hy anugṛhītena śakyaṃ rājyam upāsitum /
Rām, Ki, 28, 9.1 rājyaṃ prāptaṃ yaśaś caiva kaulī śrīr abhivardhitā /
Rām, Ki, 28, 10.2 tasya rājyaṃ ca kīrtiś ca pratāpaś cābhivardhate //
Rām, Ki, 30, 3.2 hato 'grajaṃ paśyatu vālinaṃ sa na rājyam evaṃ viguṇasya deyam //
Rām, Ki, 35, 5.1 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam /
Rām, Ki, 37, 25.1 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam /
Rām, Ki, 45, 8.2 rājyaṃ ca sumahat prāptaṃ tārā ca rumayā saha /
Rām, Su, 14, 14.1 rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā /
Rām, Su, 14, 14.2 trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām //
Rām, Su, 18, 17.2 tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te //
Rām, Su, 49, 9.2 sugrīvasyāpi rāmeṇa harirājyaṃ niveditam //
Rām, Yu, 13, 5.2 bhavadgataṃ me rājyaṃ ca jīvitaṃ ca sukhāni ca //
Rām, Yu, 31, 58.1 na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā /
Rām, Yu, 101, 18.2 rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum //
Rām, Yu, 113, 15.2 pitṛpaitāmahaṃ rājyaṃ kasya nāvartayenmanaḥ //
Rām, Yu, 114, 6.2 tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam //
Rām, Yu, 114, 8.1 sthitena rājño vacane yathā rājyaṃ visarjitam /
Rām, Yu, 115, 43.2 etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā //
Rām, Yu, 116, 2.1 pūjitā māmikā mātā dattaṃ rājyam idaṃ mama /
Rām, Utt, 11, 26.1 brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yanmama /
Rām, Utt, 33, 12.1 idaṃ rājyam ime putrā ime dārā ime vayam /
Rām, Utt, 35, 9.2 prāpto mayā jayaścaiva rājyaṃ mitrāṇi bāndhavāḥ //
Rām, Utt, 37, 11.2 diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam //
Rām, Utt, 52, 12.1 idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam /
Saṅghabhedavastu
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 31.2 varṇakramaviśuddhyā yad rājyam asyeva bhūpateḥ //
BKŚS, 14, 59.2 rājño mānasavegasya rājyaṃ no varṇyatām iti //
BKŚS, 18, 645.2 balāv iva mahīpāle balirājyaṃ na durlabham //
BKŚS, 24, 70.1 śarīraṃ kāśirājasya rājyam antaḥpuraṃ puram /
Daśakumāracarita
DKCar, 2, 2, 322.1 tathā hi matprātiveśyaḥ kaścit kārtāntikaḥ kāntakasya haste rājyam idaṃ patiṣyati tādṛśāṇi tasya lakṣaṇāni ity ādikṣat tadanurūpam eva ca tvāmiyaṃ rājakanyakā kāmayate //
DKCar, 2, 4, 173.0 anāthakaṃ ca tadrājyamasmadāyattameva jātam //
DKCar, 2, 8, 107.0 sarvathā nayajñasya vasantabhānoraśmakendrasya haste rājyamidaṃ patitam //
DKCar, 2, 8, 195.0 punaḥ pracaṇḍavarmaṇe saṃdeśyam anāyakamidaṃ rājyam //
DKCar, 2, 8, 217.0 so 'brūta rājyamidaṃ mametyapāstaśaṅko rājāsthānamaṇḍapa eva tiṣṭhatyupāsyamānaḥ kuśīlavaiḥ iti //
Divyāvadāna
Divyāv, 3, 145.0 so 'mātyānāmantrayate bhavantaḥ kasyacidanyasyāpi rājño rājyamevamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 174.1 sa kathayati yadi mama dharmeṇa rājyaṃ prāpsyate ihaiva rājyābhiṣeka āgacchatu //
Divyāv, 17, 181.1 sa kathayati yadi mama dharmeṇa rājyaṃ prāpsyate ihaivādhiṣṭhānamāgacchatu //
Divyāv, 17, 186.1 sa kathayati mama manuṣyāḥ paṭṭaṃ bandhiṣyanti yadi dharmeṇa rājyaṃ prāpsyate amanuṣyāḥ paṭṭaṃ bandhantu //
Harivaṃśa
HV, 10, 30.2 bāhor vyasaninas tāta hṛtaṃ rājyam abhūt kila /
HV, 23, 115.2 bāhlikasya tu rājyaṃ vai saptabāhlyaṃ viśāṃ pate //
Kirātārjunīya
Kir, 11, 47.1 durakṣān dīvyatā rājñā rājyam ātmā vayaṃ vadhūḥ /
Kūrmapurāṇa
KūPur, 1, 15, 80.2 niḥsapatnaṃ tadā rājyaṃ tasyāsīd viṣṇuvaibhavāt //
Laṅkāvatārasūtra
LAS, 2, 34.1 rakṣyaṃ bhavetkathaṃ rājyaṃ devakāyāḥ kathaṃvidhāḥ /
LAS, 2, 80.2 rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaścaiṣāṃ kathaṃ bhavet //
Liṅgapurāṇa
LiPur, 1, 67, 1.3 jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathañcana //
LiPur, 1, 108, 17.1 rājyaṃ putraṃ dhanaṃ bhavyamaśvaṃ yānamathāpi vā /
Matsyapurāṇa
MPur, 24, 45.1 na yajñabhāgo rājyaṃ me nirjitaśca bṛhaspate /
MPur, 34, 19.3 jyeṣṭhaṃ prati yato rājyaṃ na deyaṃ me kathaṃcana //
MPur, 34, 27.1 arhaṃ pūroridaṃ rājyaṃ yaḥ priyaḥ priyakṛt tava /
MPur, 34, 31.2 idaṃ varṣasahasrāttu rājyaṃ kurukulāgatam //
MPur, 47, 217.1 rājyaṃ sāvarṇike tubhyaṃ punaḥ kila bhaviṣyati /
MPur, 115, 13.1 upavāsaphalātprāptaṃ rājyaṃ madreṣvakaṇṭakam /
MPur, 136, 22.1 vidyunmālinna me rājyamabhipretaṃ na jīvitam /
Viṣṇupurāṇa
ViPur, 4, 20, 20.1 yāvad devāpir na patanādibhir doṣair abhibhūyate tāvad etat tasyārhaṃ rājyam //
ViPur, 4, 20, 25.1 te brāhmaṇā vedavādānubandhīni vacāṃsi rājyam agrajena kartavyam ity arthavanti tam ūcuḥ //
ViPur, 5, 20, 20.2 hantavyau tadvadhādrājyaṃ sāmānyaṃ vo bhaviṣyati //
ViPur, 5, 23, 39.1 rājyamurvī balaṃ kośo mitrapakṣastathātmajāḥ /
ViPur, 5, 30, 70.1 kīdṛśaṃ devarājyaṃ te pārijātasragujjvalām /
ViPur, 6, 6, 44.2 kṛtibhiḥ prārthyate rājyam anāyāsitasainikaiḥ //
ViPur, 6, 6, 45.2 svalpakālaṃ mahīrājyaṃ mādṛśaiḥ prārthyate katham //
ViPur, 6, 7, 1.2 na prārthitaṃ tvayā kasmān mama rājyam akaṇṭakam /
ViPur, 6, 7, 2.3 rājyam etad aśeṣaṃ te yatra gṛdhnanty apaṇḍitāḥ //
ViPur, 6, 7, 6.2 ato na yācitaṃ rājyam avidyāntargataṃ tava //
Yājñavalkyasmṛti
YāSmṛ, 1, 345.1 mantramūlaṃ yato rājyaṃ tasmān mantraṃ surakṣitam /
YāSmṛ, 1, 354.2 mitrāṇy etāḥ prakṛtayo rājyaṃ saptāṅgam ucyate //
Śatakatraya
ŚTr, 1, 103.2 kaḥ śūro vijitendriyaḥ priyatamā kānuvratā kiṃ dhanaṃ vidyā kiṃ sukham apravāsagamanaṃ rājyaṃ kim ājñāphalam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 6.1 rājyaṃ sutāḥ kalatrāṇi śarīrāṇi sukhāni ca /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 9.1 yasmān naḥ sampado rājyaṃ dārāḥ prāṇāḥ kulaṃ prajāḥ /
BhāgPur, 4, 22, 44.2 rājyaṃ balaṃ mahī kośa iti sarvaṃ niveditam //
BhāgPur, 4, 22, 45.1 saināpatyaṃ ca rājyaṃ ca daṇḍanetṛtvameva ca /
Bhāratamañjarī
BhāMañj, 1, 677.2 evaṃvidhasya vapuṣaḥ surarājyaṃ kimadbhutam //
BhāMañj, 13, 11.2 narakāparaparyāyaṃ dhigrājyamadhunā mama //
BhāMañj, 13, 473.1 trailokyarājyaṃ samprāptaṃ mayā śīlavatā sadā /
BhāMañj, 13, 1092.1 idaṃ rājyamaparyantaṃ tiṣṭhataste vimuktatā /
Garuḍapurāṇa
GarPur, 1, 47, 33.2 rājyaṃ ca vibhavaś caivaḥ hyāyurvardhanameva ca //
GarPur, 1, 65, 9.2 vikaṭaiśca daridrāḥ syuḥ samāṃsai rājyameva ca //
GarPur, 1, 111, 20.2 indriyāṇi prasuptāni tasya rājyaṃ ciraṃ na hi //
Hitopadeśa
Hitop, 2, 108.2 vidyāphalaṃ vyasaninaḥ kṛpaṇasya saukhyaṃ rājyaṃ pramattasacivasya narādhipasya //
Hitop, 3, 10.16 sa kathaṃ pṛthivīṃ śāsti rājyaṃ vā tasya kim tvaṃ ca kūpamaṇḍūkaḥ /
Hitop, 3, 17.15 trailokyasyāpi prabhutvaṃ tatra yujyate kiṃ punā rājyam iti /
Hitop, 3, 114.4 na rājyaṃ prāptam ity eva vartitavyam asāmpratam /
Hitop, 4, 112.3 cakravāka uvāca mantrin yuṣmadāyattaṃ sarvaṃ svecchayopabhujyatām idaṃ rājyam /
Kathāsaritsāgara
KSS, 1, 4, 106.2 nandasya tanayo bālo rājyaṃ ca bahuśatrumat //
KSS, 1, 4, 117.2 etadbuddhyā bhavedrājyaṃ sthiraṃ divyānubhāvayā //
KSS, 1, 4, 131.1 abhyetyaiva ca so 'vādīcciraṃ rājyaṃ sakhe 'stu te /
KSS, 2, 2, 185.2 yadrājyaṃ te śriyādiṣṭaṃ tatprāpsyasyacirāditi //
KSS, 3, 1, 7.2 ihaiva cāsya saṃjātaṃ rājyamekatra maṇḍale //
KSS, 4, 1, 63.2 udbhūya gotrajais tasya tacca rājyam adhiṣṭhitam //
Tantrāloka
TĀ, 16, 54.2 rājyaṃ lābho 'tha tatsthairyaṃ śive bhaktistadātmatā //
Āryāsaptaśatī
Āsapt, 2, 98.2 dhanyena bhujamṛṇālaṃ grāhyaṃ madanasya rājyam iva //
Āsapt, 2, 544.1 śrīḥ śrīphalena rājyaṃ tṛṇarājenālpasāmyato labdham /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 37.1 na mitraṃ na ca vā rājyaṃ na śaktās tan nivāritum /
GokPurS, 9, 36.2 kanyāśataṃ ca tasyāsīt svaṃ rājyaṃ paryapālayat //
GokPurS, 9, 41.3 śatruṇāpahṛtaṃ rājyaṃ putrapautrādi yad dhanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 35.3 samastaṃ me 'sti yatkiṃcidrājyaṃ kośaḥ suhṛtsutāḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 25.1 yathā vihīnacandrārkaṃ tathā rājyamanāyakam /
SkPur (Rkh), Revākhaṇḍa, 177, 16.1 jāyate pūjayā rājyaṃ tatra stutvā maheśvaram /