Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3205
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tasmai ditsati kanyāṃ tu brāhmaṇāya mahātmane / (1.2) Par.?
kopa āsīn mahīpānām ālokyānyonyam antikāt // (1.3) Par.?
asmān ayam atikramya tṛṇīkṛtya ca saṃgatān / (2.1) Par.?
dātum icchati viprāya draupadīṃ yoṣitāṃ varām / (2.2) Par.?
*avajñāyeha vṛddhatvaṃ kālikā vinipātyate / (2.3) Par.?
*avaropyeha vṛkṣaṃ tu phalakāle nipātyate / (2.4) Par.?
*avajñāyeta pṛṣataḥ kāryaṃ tena mahātmanā // (2.5) Par.?
nihanmainaṃ durātmānaṃ yo 'yam asmān na manyate / (3.1) Par.?
na hyarhatyeṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ // (3.2) Par.?
hanmainaṃ saha putreṇa durācāraṃ nṛpadviṣam / (4.1) Par.?
ayaṃ hi sarvān āhūya satkṛtya ca narādhipān / (4.2) Par.?
guṇavad bhojayitvā ca tataḥ paścād vinindati // (4.3) Par.?
asmin rājasamāvāye devānām iva saṃnaye / (5.1) Par.?
kim ayaṃ sadṛśaṃ kaṃcin nṛpatiṃ naiva dṛṣṭavān // (5.2) Par.?
na ca vipreṣvadhīkāro vidyate varaṇaṃ prati / (6.1) Par.?
svayaṃvaraḥ kṣatriyāṇām itīyaṃ prathitā śrutiḥ // (6.2) Par.?
atha vā yadi kanyeyaṃ neha kaṃcid bubhūṣati / (7.1) Par.?
agnāvenāṃ parikṣipya yāmarāṣṭrāṇi pārthivāḥ // (7.2) Par.?
brāhmaṇo yadi vā bālyāllobhād vā kṛtavān idam / (8.1) Par.?
vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃcana // (8.2) Par.?
brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca / (9.1) Par.?
putrapautraṃ ca yaccānyad asmākaṃ vidyate dhanam // (9.2) Par.?
avamānabhayād etat svadharmasya ca rakṣaṇāt / (10.1) Par.?
svayaṃvarāṇāṃ cānyeṣāṃ mā bhūd evaṃvidhā gatiḥ // (10.2) Par.?
ityuktvā rājaśārdūlā hṛṣṭāḥ parighabāhavaḥ / (11.1) Par.?
drupadaṃ saṃjighṛkṣantaḥ sāyudhāḥ samupādravan // (11.2) Par.?
tān gṛhītaśarāvāpān kruddhān āpatato nṛpān / (12.1) Par.?
drupado vīkṣya saṃtrāsād brāhmaṇāñ śaraṇaṃ gataḥ / (12.2) Par.?
*na bhayān nāpi kārpaṇyān na prāṇaparirakṣaṇāt / (12.3) Par.?
*jagāma drupado viprāñ śamārthī pratyapadyata // (12.4) Par.?
vegenāpatatastāṃstu prabhinnān iva vāraṇān / (13.1) Par.?
pāṇḍuputrau mahāvīryau pratīyatur ariṃdamau // (13.2) Par.?
tataḥ samutpetur udāyudhāste mahīkṣito baddhatalāṅgulitrāḥ / (14.1) Par.?
jighāṃsamānāḥ kururājaputrāvamarṣayanto 'rjunabhīmasenau // (14.2) Par.?
tatastu bhīmo 'dbhutavīryakarmā mahābalo vajrasamānavīryaḥ / (15.1) Par.?
utpāṭya dorbhyāṃ drumam ekavīro niṣpattrayāmāsa yathā gajendraḥ // (15.2) Par.?
taṃ vṛkṣam ādāya ripupramāthī daṇḍīva daṇḍaṃ pitṛrāja ugram / (16.1) Par.?
tasthau samīpe puruṣarṣabhasya pārthasya pārthaḥ pṛthudīrghabāhuḥ / (16.2) Par.?
*bhīma uvāca / (16.3) Par.?
*re bhūbhujo yadi bhuvollasitaṃ na kiṃcit / (16.4) Par.?
*tat kiṃ spṛhājani sutāṃ prati pārṣatasya / (16.5) Par.?
*jajñe spṛhātha katham āgatam āgataṃ vā / (16.6) Par.?
*prāṇādhike dhanuṣi tat katham āgraho 'bhūt / (16.7) Par.?
*kasya droṇo dhanuṣi na guruḥ svasti devavratāya / (16.8) Par.?
*mandābhyāsaḥ kurupatir ayaṃ śrīsamutthair vilāsaiḥ / (16.9) Par.?
*re karṇādyāḥ śṛṇuta madhurāṃ brāhmaṇasyāśu vāṇīm / (16.10) Par.?
*rādhā yantraṃ racayatu punar viddham apyastvaviddham / (16.11) Par.?
*tadantare dharmasuto 'pi gatvā vijñāya kuntīṃ kuśalāṃ kṣaṇena / (16.12) Par.?
*āgamya tasthau saha sodarābhyāṃ puruṣarṣabhābhyāṃ saha vīramukhyaḥ / (16.13) Par.?
*athābravījjiṣṇur udārakarmā mā siṃhanādān kuru pūrvajeha / (16.14) Par.?
*mā ghoratāṃ darśaya śatrumadhye sādhāraṇaṃ yodhaya tāvad ārya / (16.15) Par.?
*tat prekṣya karmātimanuṣyabuddhir jiṣṇuḥ sa hi bhrātur acintyakarmā / (16.16) Par.?
*visismiye cāpi bhayaṃ vihāya tasthau dhanur gṛhya mahendrakarmā // (16.17) Par.?
tat prekṣya karmātimanuṣyabuddher jiṣṇoḥ sahabhrātur acintyakarmā / (17.1) Par.?
dāmodaro bhrātaram ugravīryaṃ halāyudhaṃ vākyam idaṃ babhāṣe // (17.2) Par.?
ya eṣa mattarṣabhatulyagāmī mahad dhanuḥ karṣati tālamātram / (18.1) Par.?
eṣo 'rjuno nātra vicāryam asti yadyasmi saṃkarṣaṇa vāsudevaḥ // (18.2) Par.?
ya eṣa vṛkṣaṃ tarasāvarujya rājñāṃ vikāre sahasā nivṛttaḥ / (19.1) Par.?
vṛkodaro nānya ihaitad adya kartuṃ samartho bhuvi martyadharmā // (19.2) Par.?
yo 'sau purastāt kamalāyatākṣas tanur mahāsiṃhagatir vinītaḥ / (20.1) Par.?
gauraḥ pralambojjvalacārughoṇo viniḥsṛtaḥ so 'cyuta dharmarājaḥ // (20.2) Par.?
yau tau kumārāviva kārttikeyau dvāvaśvineyāviti me pratarkaḥ / (21.1) Par.?
muktā hi tasmājjatuveśmadāhān mayā śrutāḥ pāṇḍusutāḥ pṛthā ca // (21.2) Par.?
tam abravīn nirmalatoyadābho halāyudho 'nantarajaṃ pratītaḥ / (22.1) Par.?
prīto 'smi diṣṭyā hi pitṛṣvasā naḥ pṛthā vimuktā saha kauravāgryaiḥ / (22.2) Par.?
*āse kimarthaṃ puruṣottameha yoddhuṃ samāgaccha na dharṣayeyuḥ / (22.3) Par.?
*yathā nṛpāḥ pāṇḍavam ājimadhye tam abravīccakradharo halāyudhaḥ / (22.4) Par.?
*balaṃ vijānan puruṣottamastadā na kāryam āryeṇa ca saṃbhramastvayā / (22.5) Par.?
*bhīmānujo yodhayituṃ samartha eko hi pārthaḥ sa surāsurān bahūn / (22.6) Par.?
*alaṃ vijetuṃ kim u mānuṣān nṛpān sāhāyyam asmān yadi savyasācī / (22.7) Par.?
*sa vāñchati sma prayatāma vīra parābhavaṃ pāṇḍusutā na yānti // (22.8) Par.?
Duration=0.25087594985962 secs.