Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 20, 15.31 tato 'rdharātrasamaye sarvalokabhayāvahaḥ /
MBh, 1, 68, 1.6 divārātram anidraiva snānabhojanavarjitā /
MBh, 1, 120, 20.3 kṛpaśca saptarātreṇa dhanurvedaparo 'bhavat /
MBh, 1, 122, 36.4 ekarātraṃ tu te brahman kāmaṃ dāsyāmi bhojanam /
MBh, 1, 134, 11.1 daśarātroṣitānāṃ tu tatra teṣāṃ purocanaḥ /
MBh, 1, 137, 16.17 hā pṛthe saha putraistvam ekarātreṇa svargatā /
MBh, 1, 142, 21.2 pūrvarātre prabuddho 'si bhīma krūreṇa rakṣasā /
MBh, 1, 151, 25.63 cintayāmi divārātram arjunaṃ prati bāndhavāḥ /
MBh, 1, 156, 3.1 cirarātroṣitāḥ smeha brāhmaṇasya niveśane /
MBh, 1, 163, 8.1 kṛcchre dvādaśarātre tu tasya rājñaḥ samāpite /
MBh, 1, 210, 2.6 cintayāmāsa rātrau tu gadena kathitāṃ kathām /
MBh, 1, 212, 1.46 varṣarātranivāsārtham āgato naḥ puraṃ prati /
MBh, 1, 213, 39.14 bhadravatyai subhadrāyai saptarātram avartata //
MBh, 2, 4, 6.2 upatasthur mahātmānaṃ saptarātraṃ yudhiṣṭhiram //
MBh, 2, 16, 2.1 na mṛtyoḥ samayaṃ vidma rātrau vā yadi vā divā /
MBh, 3, 39, 21.2 pūrṇe pūrṇe trirātre tu māsam ekaṃ phalāśanaḥ /
MBh, 3, 58, 7.2 sa tayā bāhyataḥ sārdhaṃ trirātraṃ naiṣadho 'vasat //
MBh, 3, 58, 10.2 trirātram uṣito rājā jalamātreṇa vartayan //
MBh, 3, 80, 39.1 anupoṣya trirātrāṇi tīrthāny anabhigamya ca /
MBh, 3, 80, 59.1 uṣya dvādaśarātraṃ tu niyato niyatāśanaḥ /
MBh, 3, 80, 63.2 trirātropoṣito rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 80, 80.1 trirātram uṣitas tatra tarpayet pitṛdevatāḥ /
MBh, 3, 80, 109.2 ekarātroṣito rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 131.1 trirātropoṣitaḥ snātvā mucyate brahmahatyayā /
MBh, 3, 81, 155.2 badaraṃ bhakṣayet tatra trirātropoṣito naraḥ //
MBh, 3, 81, 156.2 trirātropoṣitaś caiva bhavet tulyo narādhipa //
MBh, 3, 81, 158.1 ekarātraṃ samāsādya ekarātroṣito naraḥ /
MBh, 3, 81, 158.1 ekarātraṃ samāsādya ekarātroṣito naraḥ /
MBh, 3, 81, 164.2 trirātropoṣito rājann upavāsaparāyaṇaḥ /
MBh, 3, 82, 14.2 trirātram uṣitaḥ śākaṃ bhakṣayen niyataḥ śuciḥ //
MBh, 3, 82, 20.1 dhūmāvatīṃ tato gacchet trirātropoṣito naraḥ /
MBh, 3, 82, 26.1 tataḥ kanakhale snātvā trirātropoṣito naraḥ /
MBh, 3, 82, 37.2 sāmudrakam upaspṛśya trirātropoṣito naraḥ /
MBh, 3, 82, 58.1 gaṅgodbhedaṃ samāsādya trirātropoṣito naraḥ /
MBh, 3, 82, 76.2 ekarātroṣito rājan prayacchet tiladhenukām /
MBh, 3, 82, 135.2 trirātropoṣito vidvān sarvapāpaiḥ pramucyate //
MBh, 3, 83, 3.1 karatoyāṃ samāsādya trirātropoṣito naraḥ /
MBh, 3, 83, 5.2 trirātropoṣito rājan sarvakāmān avāpnuyāt //
MBh, 3, 83, 10.2 vājapeyam avāpnoti trirātropoṣito naraḥ //
MBh, 3, 83, 12.1 puṣpavatyām upaspṛśya trirātropoṣito naraḥ /
MBh, 3, 83, 25.1 tatreśānaṃ samabhyarcya trirātropoṣito naraḥ /
MBh, 3, 83, 25.3 uṣya dvādaśarātraṃ tu kṛtātmā bhavate naraḥ //
MBh, 3, 83, 26.2 trirātram uṣitas tatra gosahasraphalaṃ labhet //
MBh, 3, 83, 32.1 brahmasthānaṃ samāsādya trirātram uṣito naraḥ /
MBh, 3, 83, 33.2 trirātram uṣitaḥ snātvā aśvamedhaphalaṃ labhet //
MBh, 3, 90, 24.2 lomaśena ca suprītas trirātraṃ kāmyake 'vasat //
MBh, 3, 128, 18.2 kṣānta uṣyātra ṣaḍrātraṃ prāpnoti sugatiṃ naraḥ //
MBh, 3, 128, 19.2 ṣaḍrātraṃ niyatātmānaḥ sajjībhava kurūdvaha //
MBh, 3, 129, 10.1 ekarātram uṣitveha dvitīyaṃ yadi vatsyasi /
MBh, 3, 131, 7.1 śakyate dustyaje 'pyarthe cirarātrāya jīvitum /
MBh, 3, 139, 5.1 jaghanyarātre nidrāndhaḥ sāvaśeṣe tamasyapi /
MBh, 3, 146, 1.3 ṣaḍrātram avasan vīrā dhanaṃjayadidṛkṣayā /
MBh, 3, 155, 19.2 pūjitāś cāvasaṃs tatra saptarātram ariṃdamāḥ //
MBh, 3, 160, 37.2 ahorātrān kalāḥ kāṣṭhāḥ sṛjatyeṣa sadā vibhuḥ //
MBh, 3, 163, 10.2 ekarātroṣitaḥ kaṃcid apaśyaṃ brāhmaṇaṃ pathi //
MBh, 3, 173, 5.1 sametya pārthena yathaikarātram ūṣuḥ samāstatra tadā catasraḥ /
MBh, 3, 174, 8.1 sukhoṣitās tatra ta ekarātraṃ puṇyāśrame devamaharṣijuṣṭe /
MBh, 3, 174, 15.1 sukhoṣitās tatra ta ekarātraṃ sūtān upādāya rathāṃśca sarvān /
MBh, 3, 203, 37.1 pūrvarātre pare caiva yuñjānaḥ satataṃ manaḥ /
MBh, 3, 211, 29.1 ārto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ /
MBh, 3, 218, 6.2 tvayā ṣaḍrātrajātena sarve lokā vaśīkṛtāḥ //
MBh, 3, 219, 36.2 dvipañcarātraṃ tiṣṭhanti satataṃ sūtikāgṛhe //
MBh, 3, 222, 33.1 tān sarvān anuvartāmi divārātram atandritā /
MBh, 3, 266, 19.1 sa māsaḥ pañcarātreṇa pūrṇo bhavitum arhati /
MBh, 3, 280, 3.2 vrataṃ trirātram uddiśya divārātraṃ sthitābhavat //
MBh, 4, 34, 3.1 aṣṭāviṃśatirātraṃ vā māsaṃ vā nūnam antataḥ /
MBh, 5, 7, 34.2 cirarātrepsitaṃ kāmaṃ tad bhavān kartum arhati //
MBh, 5, 108, 15.2 aṣṭāviṃśatirātraṃ ca caṅkramya saha bhānunā /
MBh, 5, 127, 5.2 śamayeccirarātrāya yogakṣemavad avyayam //
MBh, 5, 154, 4.2 dīkṣitaṃ cirarātrāya śrutvā rājā yudhiṣṭhiraḥ //
MBh, 5, 194, 19.2 drauṇistu daśarātreṇa pratijajñe balakṣayam /
MBh, 5, 194, 19.3 karṇastu pañcarātreṇa pratijajñe mahāstravit //
MBh, 5, 195, 5.2 drauṇistu daśarātreṇa pratijajñe mahāstravit //
MBh, 6, 14, 11.1 parirakṣya sa senāṃ te daśarātram anīkahā /
MBh, 6, 15, 13.1 parikṛṣya sa senāṃ me daśarātram anīkahā /
MBh, 6, BhaGī 8, 17.2 rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ //
MBh, 8, 30, 46.2 ekarātrā śamīgehe maholūkhalamekhalā //
MBh, 9, 47, 45.1 tathāsmin devadeveśa trirātram uṣitaḥ śuciḥ /
MBh, 9, 51, 15.2 yadyekarātraṃ vastavyaṃ tvayā saha mayeti ha //
MBh, 11, 7, 11.1 saṃvatsarartavo māsāḥ pakṣāhorātrasaṃdhayaḥ /
MBh, 12, 36, 24.1 kṛcchrād dvādaśarātreṇa svabhyastena daśāvaram /
MBh, 12, 36, 30.2 trirātraṃ vāyubhakṣaḥ syāt karma ca prathayennaraḥ //
MBh, 12, 43, 6.1 adityāḥ saptarātraṃ tu purāṇe garbhatāṃ gataḥ /
MBh, 12, 46, 14.1 trayoviṃśatirātraṃ yo yodhayāmāsa bhārgavam /
MBh, 12, 68, 53.2 patanti cirarātrāya rājavittāpahāriṇaḥ //
MBh, 12, 124, 16.1 ekarātreṇa māndhātā tryaheṇa janamejayaḥ /
MBh, 12, 124, 16.2 saptarātreṇa nābhāgaḥ pṛthivīṃ pratipedivān //
MBh, 12, 159, 27.1 yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
MBh, 12, 160, 14.2 saṃvatsarān ahorātrān ṛtūn atha lavān kṣaṇān //
MBh, 12, 166, 7.1 ubhe dvirātraṃ saṃdhye vai nābhyagāt sa mamālayam /
MBh, 12, 169, 9.3 ahorātrāḥ patantyete nanu kasmānna budhyase //
MBh, 12, 173, 48.1 api jātu tathā tat syād ahorātraśatair api /
MBh, 12, 180, 28.1 taṃ pūrvāpararātreṣu yuñjānaḥ satataṃ budhaḥ /
MBh, 12, 200, 29.1 ahorātraṃ ca kālaṃ ca yathartu madhusūdanaḥ /
MBh, 12, 217, 46.1 māsārdhamāsaveśmānam ahorātrābhisaṃvṛtam /
MBh, 12, 224, 14.1 ahorātre vibhajate sūryo mānuṣalaukike /
MBh, 12, 224, 30.2 rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ //
MBh, 12, 227, 14.1 nimeṣonmeṣaphenena ahorātrajavena ca /
MBh, 12, 232, 13.2 prāg rātrāpararātreṣu dhārayenmana ātmanā //
MBh, 12, 238, 12.1 evaṃ pūrvāpare rātre yuñjann ātmānam ātmanā /
MBh, 12, 292, 15.2 ṣaḍrātrabhojanaścaiva tathaivāṣṭāhabhojanaḥ //
MBh, 12, 292, 16.1 saptarātradaśāhāro dvādaśāhāra eva ca /
MBh, 12, 305, 13.2 tathaiva ca sahasrāṃśuṃ saptarātreṇa mṛtyubhāk //
MBh, 12, 305, 14.2 devatāyatanasthastu ṣaḍrātreṇa sa mṛtyubhāk //
MBh, 12, 346, 10.3 dvirūnaṃ daśarātraṃ vai nāgasyāgamanaṃ prati //
MBh, 12, 346, 11.1 yadyaṣṭarātre niryāte nāgamiṣyati pannagaḥ /
MBh, 13, 26, 11.2 karatoyāṃ kuraṅgeṣu trirātropoṣito naraḥ /
MBh, 13, 26, 17.2 trirātropoṣito bhūtvā mucyate brahmahatyayā //
MBh, 13, 26, 22.2 brahmacārī jitakrodhastrirātrānmucyate bhavāt //
MBh, 13, 26, 24.1 mahāpura upaspṛśya trirātropoṣito naraḥ /
MBh, 13, 26, 25.2 devalokam avāpnoti saptarātroṣitaḥ śuciḥ //
MBh, 13, 26, 28.2 trīṃstrirātrān sa saṃdhāya gandharvanagare vaset //
MBh, 13, 26, 30.2 ekaviṃśatirātreṇa svargam ārohate naraḥ //
MBh, 13, 26, 31.1 mataṅgavāpyāṃ yaḥ snāyād ekarātreṇa sidhyati /
MBh, 13, 26, 51.1 prabhāse tvekarātreṇa amāvāsyāṃ samāhitaḥ /
MBh, 13, 26, 53.2 aśvamedham avāpnoti trirātropoṣitaḥ śuciḥ //
MBh, 13, 26, 54.1 piṇḍāraka upaspṛśya ekarātroṣito naraḥ /
MBh, 13, 43, 9.1 ahorātraṃ vijānāti ṛtavaścāpi nityaśaḥ /
MBh, 13, 53, 42.1 vepamānau virāhārau pañcāśadrātrakarśitau /
MBh, 13, 75, 19.1 gā vai dattvā govratī syāt trirātraṃ niśāṃ caikāṃ saṃvaseteha tābhiḥ /
MBh, 13, 75, 19.2 kāmyāṣṭamyāṃ vartitavyaṃ trirātraṃ rasair vā goḥ śakṛtā prasnavair vā //
MBh, 13, 80, 42.2 trirātropoṣitaḥ śrutvā gomatīṃ labhate varam //
MBh, 13, 85, 21.2 ahorātrā muhūrtāstu pittaṃ jyotiśca vāruṇam //
MBh, 13, 88, 1.3 kiṃ haviścirarātrāya kim ānantyāya kalpate //
MBh, 13, 104, 14.2 śrotriyo vārdhuṣī bhūtvā cirarātrāya naśyati /
MBh, 13, 106, 9.1 daśaikarātrān daśa pañcarātrān ekādaśaikādaśakān kratūṃśca /
MBh, 13, 106, 9.1 daśaikarātrān daśa pañcarātrān ekādaśaikādaśakān kratūṃśca /
MBh, 13, 109, 11.2 brahmakṣatre trirātraṃ tu vihitaṃ kurunandana /
MBh, 13, 109, 11.3 dvistrirātram athaivātra nirdiṣṭaṃ puruṣarṣabha //
MBh, 13, 109, 12.2 trirātraṃ dvistrirātraṃ vā tayoḥ puṣṭir na vidyate //
MBh, 13, 109, 12.2 trirātraṃ dvistrirātraṃ vā tayoḥ puṣṭir na vidyate //
MBh, 13, 109, 13.2 trirātraṃ na tu dharmajñair vihitaṃ brahmavādibhiḥ //
MBh, 13, 109, 32.1 māsi māsi trirātrāṇi kṛtvā varṣāṇi dvādaśa /
MBh, 14, 24, 14.1 ahorātram idaṃ dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 45, 3.1 ahorātraparikṣepaṃ śītoṣṇaparimaṇḍalam /
MBh, 14, 75, 1.2 evaṃ trirātram abhavat tad yuddhaṃ bharatarṣabha /
MBh, 14, 91, 40.1 dīyatāṃ bhujyatāṃ ceti divārātram avāritam /