Occurrences

Agnipurāṇa

Agnipurāṇa
AgniPur, 4, 16.2 hṛtavānatha rāmeṇa śiraśchittvā nipātitaḥ //
AgniPur, 4, 18.1 rāme vanaṃ gate vairād atha rāmaḥ samāgataḥ /
AgniPur, 4, 18.1 rāme vanaṃ gate vairād atha rāmaḥ samāgataḥ /
AgniPur, 4, 20.3 avatāraṃ ca rāmasya śrutvā yāti divaṃ naraḥ //
AgniPur, 5, 4.2 rājño daśarathādrāmaḥ kauśalyāyāṃ babhūva ha //
AgniPur, 5, 6.1 prāśitādyajñasaṃsiddhād rāmādyāś ca samāḥ pituḥ /
AgniPur, 5, 7.1 rāmaṃ saṃpreṣayāmāsa lakṣmaṇaṃ muninā saha /
AgniPur, 5, 7.2 rāmo gato 'straśastrāṇi śikṣitastāḍakāntakṛt //
AgniPur, 5, 10.2 rāmāya kathito rājñā samuniḥ pūjitaḥ kratau //
AgniPur, 5, 12.1 dadau rāmāya rāmo 'pi pitrādau hi samāgate /
AgniPur, 5, 12.1 dadau rāmāya rāmo 'pi pitrādau hi samāgate /
AgniPur, 5, 14.2 rāmo 'gātsavaśiṣṭhādyair jāmadagnyaṃ vijitya ca /
AgniPur, 6, 1.2 bharate 'tha gate rāmaḥ pitrādīnabhyapūjayat /
AgniPur, 6, 1.3 rājā daśaratho rāmam uvāca śṛṇu rāghava //
AgniPur, 6, 6.1 rājovāca vasiṣṭhādīn rāmarājyābhiṣecane /
AgniPur, 6, 7.1 ayodhyālaṅkṛtiṃ dṛṣṭvā jñātvā rāmābhiṣecanaṃ /
AgniPur, 6, 8.1 pādau gṛhītvā rāmeṇa karṣitā sāparādhataḥ /
AgniPur, 6, 8.2 tena vaireṇa sā rāmavanavāsaṃ ca kāṅkṣati //
AgniPur, 6, 9.1 kaikeyi tvaṃ samuttiṣṭha rāmarājyābhiṣecanaṃ /
AgniPur, 6, 10.2 uvāca me yathā rāmas tathā me bharataḥ sutaḥ //
AgniPur, 6, 15.1 rāmasya ca vane vāsaṃ nava varṣāṇi pañca ca /
AgniPur, 6, 19.1 yena rāmeṇa hi vinā na jīvāmi muhūrtakam /
AgniPur, 6, 21.1 caturdaśasamā rāmo vane vasatu saṃyataḥ /
AgniPur, 6, 23.2 kiṃ kṛtaṃ tava rāmeṇa mayā vā pāpaniścaye //
AgniPur, 6, 26.1 satyapāśanibaddhastu rāmamāhūya cābravīt /
AgniPur, 6, 26.2 kaikeyyā vañcito rāma rājyaṃ kuru nigṛhya mām //
AgniPur, 6, 32.1 rāmo rathasthaścīrāḍhyaḥ śṛṅgaverapuraṃ yayau /
AgniPur, 6, 34.1 rāmalakṣmaṇasītāś ca tīrṇā āpuḥ prayāgakam /
AgniPur, 6, 37.1 rāme vanaṃ gate rājā ṣaṣṭhe 'hni niśi cābravīt /
AgniPur, 6, 40.2 kathāmuktvātha hā rāmam uktvā rājā divaṃgataḥ //
AgniPur, 6, 46.1 vrajāmi rāmamānetuṃ rāmo rājā mato balī /
AgniPur, 6, 46.1 vrajāmi rāmamānetuṃ rāmo rājā mato balī /
AgniPur, 6, 47.1 namaskṛtya bharadvājaṃ rāmaṃ lakṣmaṇamāgataḥ /
AgniPur, 6, 47.2 pitā svargaṃ gato rāma ayodhyāyāṃ nṛpo bhava //
AgniPur, 6, 48.2 rāmaḥ śrutvā jalaṃ dattvā gṛhītvā pāduke vraja //
AgniPur, 6, 49.2 rāmokto bharataścāyān nandigrāme sthito balī //
AgniPur, 7, 1.2 rāmo vaśiṣṭhaṃ mātṝṃśca natvātiṃ ca praṇamya saḥ /
AgniPur, 7, 4.1 rāmaṃ surūpaṃ dṛṣṭvā sā kāminī vākyamabravīt /
AgniPur, 7, 5.2 tasyā nāsāṃ ca karṇau ca rāmokto lakṣmaṇo 'chinat //
AgniPur, 7, 7.1 rāmasya bhāryā sītāsau tasyāsīllakṣmaṇo 'nujaḥ /
AgniPur, 7, 9.1 rāmaṃ rāmo 'pi yuyudhe śarair vivyādha rākṣasān /
AgniPur, 7, 9.1 rāmaṃ rāmo 'pi yuyudhe śarair vivyādha rākṣasān /
AgniPur, 7, 11.2 kharādihantū rāmasya sītāṃ bhāryāṃ harasva ca //
AgniPur, 7, 12.1 rāmalakṣmaṇaraktasya pānājjīvāmi nānyathā /
AgniPur, 7, 13.1 svarṇacitramṛgo bhūtvā rāmalakṣmaṇakarṣakaḥ /
AgniPur, 7, 14.1 mārīco rāvaṇaṃ prāha rāmo mṛtyurdhanurdharaḥ /
AgniPur, 7, 15.1 avaśyaṃ yadi martavyaṃ varaṃ rāmo na rāvaṇaḥ /
AgniPur, 7, 16.1 sītayā prerito rāmaḥ śareṇāthāvadhīcca taṃ /
AgniPur, 7, 17.1 saumitriḥ sītayokto 'tha viruddhaṃ rāmamāgataḥ /
AgniPur, 7, 19.2 rāmo hatvā tu mārīcaṃ dṛṣṭvā lakṣmaṇamabravīt //
AgniPur, 7, 21.2 lakṣmaṇāśvāsito rāmo mārgayāmāsa jānakīm //
AgniPur, 7, 23.1 śāpamukto 'bravīdrāmaṃ sa tvaṃ sugrīvamāvraja //
AgniPur, 8, 1.2 rāmaḥ pampāsaro gatvā śocan sa śarvarīṃ tataḥ /
AgniPur, 8, 4.2 sītāṃ tvaṃ prāśyase yadvat tathā rāma karomi te //
AgniPur, 8, 6.1 tadābravīttaṃ rāmoktaṃ lakṣmaṇo vraja rāghavam /
AgniPur, 8, 8.1 ityuktvā sa gato rāmaṃ natvovāca harīśvaraḥ /
AgniPur, 8, 10.2 jagmū rāmaṃ sasugrīvam apaśyantas tu jānakīm //
AgniPur, 8, 11.1 rāmāṅgulīyaṃ saṃgṛhya hanūmān vānaraiḥ saha /
AgniPur, 8, 15.1 rāmavārtāśravāt pakṣau jātau bhūyo 'tha jānakīm /
AgniPur, 8, 16.2 jñātvā rāmaṃ sasugrīvaṃ vānarāḥ kathayantu vai //
AgniPur, 9, 2.1 kapīnāṃ jīvanārthāya rāmakāryaprasiddhaye /
AgniPur, 9, 8.1 rāmo 'sya lakṣmaṇaḥ putrau vanavāsaṃ gatau varau /
AgniPur, 9, 8.2 rāmapatnī jānakī tvaṃ rāvaṇena hṛtā balāt //
AgniPur, 9, 9.1 rāmaḥ sugrīvamitras tvāṃ mārgayan preṣayacca mām /
AgniPur, 9, 9.2 sābhijñānaṃ cāṅgulīyaṃ rāmadattaṃ gṛhāṇa vai //
AgniPur, 9, 11.1 rāmaḥ kathaṃ na nayati śṛṅki tām abravīt kapiḥ /
AgniPur, 9, 11.2 rāmaḥ sīte na jānīte jñātvā tvāṃ sa nayiṣyati //
AgniPur, 9, 13.1 uvāca māṃ yathā rāmo nayecchīghraṃ tathā kuru /
AgniPur, 9, 19.1 rāmadūto rāghavāya sītāṃ dehi mariṣyasi /
AgniPur, 9, 19.2 rāmabāṇair hataḥ sārdhaṃ laṅkāsthai rākṣasair dhruvam //
AgniPur, 9, 22.2 jitvā dadhimukhādīṃś ca dṛṣṭvā rāmaṃ ca te 'bruvan //
AgniPur, 9, 23.1 dṛṣṭā sīteti rāmo 'pi hṛṣṭaḥ papraccha mārutim /
AgniPur, 9, 24.2 hanūmānabravīdrāmaṃ laṅghayitvābdhimāgataḥ //
AgniPur, 9, 25.2 hatvā tvaṃ rāvaṇaṃ sītāṃ prāpsyase rāma mā śuca //
AgniPur, 9, 26.1 gṛhītvā taṃ maṇiṃ rāmo ruroda virahāturaḥ /
AgniPur, 9, 27.2 samudratīraṃ gatavān tatra rāmaṃ vibhīṣaṇaḥ //
AgniPur, 9, 28.2 rāmāya dehi sītāṃ tvam ityuktenāsahāyavān //
AgniPur, 9, 29.1 rāmo vibhīṣaṇaṃ mitraṃ laṅkaiśvarye 'bhyaṣecayat /
AgniPur, 9, 30.1 bhedayāmāsa rāmaṃ ca uvācābdhiḥ samāgataḥ /
AgniPur, 9, 31.1 ahaṃ tvayā kṛtaḥ pūrvaṃ rāmo 'pi nalasetunā /
AgniPur, 10, 1.2 rāmoktaścāṅgado gatvā rāvaṇaṃ prāha jānakī /
AgniPur, 10, 2.2 rāmāyāha daśagrīvo yuddhamekaṃ tu manyate //
AgniPur, 10, 3.1 rāmo yuddhāya tac chrutvā laṅkāṃ sakapirāyayau /
AgniPur, 10, 9.1 indrajiccharabandhācca vimuktau rāmalakṣmaṇau /
AgniPur, 10, 10.1 rāmaḥ śarair jarjaritaṃ rāvaṇaṃ cākarodraṇe /
AgniPur, 10, 12.2 ato gacchāmi yuddhāya rāmaṃ hanmi savānaram //
AgniPur, 10, 14.2 rāmo 'tha kumbhakarṇasya bāhū cicheda sāyakaiḥ //
AgniPur, 10, 17.2 rāmeṇa lakṣmaṇenaite vānaraiḥ savibhīṣaṇaiḥ //
AgniPur, 10, 18.2 indrajinmāyayā yudhyan rāmādīn saṃbabandha ha //
AgniPur, 10, 22.2 indrokto mātalī rāmaṃ rathasthaṃ pracakāra tam //
AgniPur, 10, 23.1 rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva /
AgniPur, 10, 23.1 rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva /
AgniPur, 10, 24.1 rāmaḥ śastraistamastraiś ca vavardha jalado yathā /
AgniPur, 10, 25.2 paitāmahena hṛdayaṃ bhittvā rāmeṇa rāvaṇaḥ //
AgniPur, 10, 26.2 āśvāsya taṃ ca saṃskṛtya rāmājñapto vibhīṣaṇaḥ //
AgniPur, 10, 27.1 hanūmatānayadrāmaḥ sītāṃ śuddhāṃ gṛhītavān /
AgniPur, 10, 27.2 rāmo vahnau praviṣṭāṃ tāṃ śuddhāmindrādibhiḥ stutaḥ //
AgniPur, 10, 29.1 rāmeṇa pūjitā jagmur yuddhaṃ dṛṣṭvā divaṃ ca te /
AgniPur, 10, 29.2 rāmo vibhīṣaṇāyādāl laṅkāmabhyarcya vānarān //
AgniPur, 10, 34.3 nākālamaraṇaṃ cāsīd rāme rājyaṃ praśāsati //
AgniPur, 11, 6.2 devaprārthitarāmoktaḥ śatrughno lavaṇārdanaḥ //
AgniPur, 11, 7.1 abhūt pūrmathurā kācit rāmokto bharato 'vadhīt /
AgniPur, 11, 9.2 rāmo duṣṭānnihatyājau śiṣṭān saṃpālya mānavaḥ //
AgniPur, 12, 15.2 rāmakṛṣṇau ceratustau gobhirgopālakaiḥ saha //
AgniPur, 12, 24.1 saha rāmeṇa mālābhṛn mālākāre varaṃ dadau /
AgniPur, 12, 29.1 rāmakṛṣṇau ca mathurāṃ tyaktvā gomantamāgatau /