Occurrences

Pañcaviṃśabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Kirātārjunīya
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mukundamālā

Pañcaviṃśabrāhmaṇa
PB, 4, 7, 5.0 mā no ajñātā vṛjanā durādhyo māśivāso 'vakramur iti ye vai stenā ripavas te durādhyas tān eva tad atikrāmati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 14, 3.0 tad etad ṛcābhyuditam mā naḥ stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ //
Ṛgveda
ṚV, 1, 147, 3.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
ṚV, 1, 148, 5.1 na yaṃ ripavo na riṣaṇyavo garbhe santaṃ reṣaṇā reṣayanti /
ṚV, 2, 23, 16.1 mā na stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ /
ṚV, 3, 30, 15.2 durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ //
ṚV, 4, 4, 13.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
Mahābhārata
MBh, 3, 23, 31.1 jahi saubhaṃ svavīryeṇa ye cātra ripavo mama /
MBh, 3, 255, 40.1 hatapravīrā ripavo bhūyiṣṭhaṃ vidrutā diśaḥ /
MBh, 5, 34, 65.2 jigīṣati ripūn anyān ripavo 'bhibhavanti tam //
MBh, 5, 36, 72.1 saṃdhatsva tvaṃ kauravān pāṇḍuputrair mā te 'ntaraṃ ripavaḥ prārthayantu /
MBh, 5, 138, 28.1 mitrāṇi te prahṛṣyantu vyathantu ripavastathā /
MBh, 12, 81, 19.2 ye tasya kṣatam icchanti te tasya ripavaḥ smṛtāḥ //
MBh, 12, 136, 132.2 sāmarthyayogājjāyante mitrāṇi ripavastathā //
MBh, 12, 136, 134.2 arthayuktyā hi jāyante mitrāṇi ripavastathā //
MBh, 12, 138, 51.2 sāmarthyayogājjāyante mitrāṇi ripavastathā //
MBh, 14, 31, 1.2 trayo vai ripavo loke nava vai guṇataḥ smṛtāḥ /
MBh, 14, 85, 17.2 ripavaḥ pātyamānā vai ye saheyur mahāśarān //
Rāmāyaṇa
Rām, Bā, 51, 8.2 kaccit te vijitāḥ sarve ripavo ripusūdana //
Rām, Ki, 23, 6.2 śāyitā nihatā yatra tvayaiva ripavaḥ purā //
Rām, Yu, 59, 30.2 astrāṇi cāpyavāptāni ripavaśca parājitāḥ //
Saundarānanda
SaundĀ, 9, 47.1 ihaiva bhūtvā ripavo vadhātmakāḥ prayānti kāle puruṣasya mitratāṃ /
Bodhicaryāvatāra
BoCA, 8, 10.1 kṣaṇād bhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt /
Kirātārjunīya
Kir, 11, 32.1 jīyantāṃ durjayā dehe ripavaś cakṣurādayaḥ /
Suśrutasaṃhitā
Su, Sū., 29, 40.2 neṣyante patitāntasthadīnāndharipavastathā //
Su, Ka., 1, 4.1 ripavo vikramākrāntā ye ca sve kṛtyatāṃ gatāḥ /
Su, Ka., 3, 6.2 rājño 'rideśe ripavastṛṇāmbumārgānnadhūmaśvasanān viṣeṇa /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 34.2 lokān ito vrajatam antarabhāvadṛṣṭyā pāpīyasas traya ime ripavo 'sya yatra //
Garuḍapurāṇa
GarPur, 1, 114, 1.3 kāraṇādeva jāyante mitrāṇi ripavastathā //
Hitopadeśa
Hitop, 1, 72.5 vyavahāreṇa mitrāṇi jāyante ripavas tathā //
Mukundamālā
MukMā, 1, 9.1 mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ /