Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Bodhicaryāvatāra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Viṣṇusmṛti

Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 17.1 tatra sāyamatikrame rātryupavāsaḥ prātaratikrame 'harupavāsaḥ //
BaudhDhS, 2, 7, 17.1 tatra sāyamatikrame rātryupavāsaḥ prātaratikrame 'harupavāsaḥ //
BaudhDhS, 4, 1, 21.2 niyamātikrame tasya prāṇāyāmaśataṃ smṛtam //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 6, 2.1 kālātikrame pradhānādau dve dve mindāhutī juhuyād iti //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Gautamadharmasūtra
GautDhS, 2, 3, 15.1 viduṣo 'tikrame daṇḍabhūyastvam //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 40.0 kālātikrame niyatavat //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 8.0 coditātikrame daṇḍena na hanyādduṣṭavākyairna śapaty atikramānurūpaṃ kṛcchramādiśati //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 35.0 yathā prathame 'tikrama ṛtur evaṃ saṃvatsaraḥ //
ĀpDhS, 1, 2, 9.0 tato yo nirvartate tasya saṃskāro yathā prathame 'tikrame //
ĀpDhS, 1, 5, 2.0 tadatikrame vidyākarma niḥsravati brahma sahāpatyād etasmāt //
ĀpDhS, 1, 13, 4.0 hṛṣṭo darpati dṛpto dharmam atikrāmati dharmātikrame khalu punar narakaḥ //
ĀpDhS, 2, 12, 18.0 niyamātikrame cānyasmin //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 4, 3.0 homātikrame //
Arthaśāstra
ArthaŚ, 1, 3, 15.1 tasyātikrame lokaḥ saṃkarād ucchidyeta //
ArthaŚ, 2, 4, 22.1 tasyātikrame pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 1, 60.1 tasyātikrame dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 8, 20.1 tasyātikrama uttamo daṇḍaḥ kartuḥ kārayituśca karmaṇā vyāpādanena ca //
Mahābhārata
MBh, 3, 197, 28.1 asmiṃs tvatikrame brahman kṣantum arhasi me 'nagha /
MBh, 12, 282, 20.1 atikrame majjamāno vividhena naraḥ sadā /
Bodhicaryāvatāra
BoCA, 8, 167.2 evameṣaḥ vaśaḥ kāryo nigrāhyastadatikrame //
Kātyāyanasmṛti
KātySmṛ, 1, 119.1 atikrame 'payāte ca daṇḍayet taṃ paṇāṣṭakam /
Kūrmapurāṇa
KūPur, 2, 29, 25.2 ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate //
Liṅgapurāṇa
LiPur, 1, 90, 7.1 ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate /
Nāradasmṛti
NāSmṛ, 2, 12, 69.1 svajātyatikrame puṃsāṃ uktam uttamasāhasam /
NāSmṛ, 2, 15/16, 13.1 maryādātikrame sadyo ghāta evānuśāsanam /
Viṣṇusmṛti
ViSmṛ, 32, 9.1 tadatikrame nirāhāro divasānte taṃ prasādyāśnīyāt //