Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): saṃdhyā, twilight worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15281
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Twilight worship
athātaḥ saṃdhyopāsanavidhiṃ vyākhyāsyāmaḥ // (1.1) Par.?
tīrthaṃ gatvāprayato 'bhiṣiktaḥ prayato vānabhiṣiktaḥ prakṣālitapādapāṇir apa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir anyaiś ca pavitrair ātmānaṃ prokṣya prayato bhavati // (2.1) Par.?
athāpy udāharanti / (3.1) Par.?
apo'vagāhanaṃ snānaṃ vihitaṃ sārvavarṇikam / (3.2) Par.?
mantravatprokṣaṇaṃ cāpi dvijātīnāṃ viśiṣyata iti // (3.3) Par.?
sarvakarmaṇāṃ caivārambheṣu prāk saṃdhyopāsanakālāc caitenaiva pavitrasamūhenātmānaṃ prokṣya prayato bhavati // (4.1) Par.?
athāpy udāharanti / (5.1) Par.?
darbheṣv āsīno darbhān dhārayamāṇaḥ sodakena pāṇinā pratyaṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayet // (5.2) Par.?
prāṇāyāmaśo vā śatakṛtvaḥ // (6.1) Par.?
ubhayataḥpraṇavāṃ sasaptavyāhṛtikāṃ manasā vā daśakṛtvaḥ // (7.1) Par.?
tribhiś ca prāṇāyāmais tānto brahmahṛdayena // (8.1) Par.?
vāruṇībhyāṃ rātrim upatiṣṭhate / (9.1) Par.?
imaṃ me varuṇa / (9.2) Par.?
tat tvā yāmīti / (9.3) Par.?
dvābhyām // (9.4) Par.?
evam eva prātaḥ prāṅmukhas tiṣṭhan // (10.1) Par.?
maitrībhyām ahar upatiṣṭhate / (11.1) Par.?
mitrasya carṣaṇīdhṛtaḥ / (11.2) Par.?
mitro janān yātayatīti / (11.3) Par.?
dvābhyām // (11.4) Par.?
supūrvām api pūrvām upakramyodita āditye samāpnuyāt // (12.1) Par.?
anastamita upakramya supaścād api paścimām // (13.1) Par.?
saṃdhyayoś ca saṃpattāv ahorātrayoś ca saṃtatyai // (14.1) Par.?
api cātra prajāpatigītau ślokau bhavataḥ / (15.1) Par.?
anāgatāṃ tu ye pūrvām anatītāṃ tu paścimām / (15.2) Par.?
saṃdhyāṃ nopāsate viprāḥ kathaṃ te brāhmaṇāḥ smṛtāḥ // (15.3) Par.?
sāyaṃ prātaḥ sadā saṃdhyāṃ ye viprā no upāsate / (16.1) Par.?
kāmaṃ tān dhārmiko rājā śūdrakarmasu yojayed iti // (16.2) Par.?
tatra sāyamatikrame rātryupavāsaḥ prātaratikrame 'harupavāsaḥ // (17.1) Par.?
sthānāsanaphalam avāpnoti // (18.1) Par.?
athāpy udāharanti / (19.1) Par.?
yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet / (19.2) Par.?
bāhubhyāṃ manasā vāpi vācā vā yat kṛtaṃ bhavet / (19.3) Par.?
sāyaṃ saṃdhyām upasthāya tena tasmāt pramucyate // (19.4) Par.?
rātryā cāpi saṃdhīyate na cainaṃ varuṇo gṛhṇāti // (20.1) Par.?
evam eva prātar upasthāya rātrikṛtāt pāpāt pramucyate // (21.1) Par.?
ahnā cāpi saṃdhīyate mitraś cainaṃ gopāyaty ādityaś cainaṃ svargaṃ lokam unnayati // (22.1) Par.?
sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate / (23.1) Par.?
brahmalokam abhijayatīti vijñāyate // (23.2) Par.?
Duration=0.093125104904175 secs.