Occurrences

Jaiminīyabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Skandapurāṇa
Ānandakanda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Jaiminīyabrāhmaṇa
JB, 1, 337, 7.0 tasya ha daṇḍaḥ patitvā rudhiram utpātayāṃcakāra //
Buddhacarita
BCar, 14, 20.2 vameyuruṣṇaṃ rudhiraṃ marmasvabhihatā iva //
Carakasaṃhitā
Ca, Sū., 24, 19.2 rudhiraṃ srāvayejjantorāśayaṃ prasamīkṣya vā //
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Mahābhārata
MBh, 1, 17, 12.1 tato 'surāścakrabhinnā vamanto rudhiraṃ bahu /
MBh, 1, 17, 23.2 praveritaṃ viyati muhuḥ kṣitau tadā papau raṇe rudhiram atho piśācavat //
MBh, 1, 107, 25.4 vavarṣa rudhiraṃ devo bhayam āvedayan mahat /
MBh, 1, 128, 4.56 te gajā girisaṃkāśāḥ kṣaranto rudhiraṃ bahu /
MBh, 1, 139, 7.2 uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu //
MBh, 2, 61, 46.2 na pibeyaṃ balād vakṣo bhittvā ced rudhiraṃ yudhi //
MBh, 2, 68, 29.2 duḥśāsanasya rudhiraṃ pātāsmi mṛgarāḍ iva //
MBh, 3, 48, 33.1 pāsyanti rudhiraṃ teṣāṃ gṛdhrā gomāyavas tathā /
MBh, 3, 176, 42.2 rudhiraṃ vamantī dadṛśe pratyādityam apasvarā //
MBh, 4, 60, 15.2 prākṣveḍayad yoddhumanāḥ kirīṭī bāṇena viddhaṃ rudhiraṃ vamantam //
MBh, 5, 139, 47.1 duḥśāsanasya rudhiraṃ yadā pāsyati pāṇḍavaḥ /
MBh, 5, 140, 10.2 duḥśāsanasya rudhiraṃ pītvā nṛtyantam āhave //
MBh, 5, 159, 12.2 duḥśāsanasya rudhiraṃ pītam ityavadhāryatām //
MBh, 5, 180, 29.2 celuḥ kṣaranto rudhiraṃ nāgā iva ca te śarāḥ //
MBh, 5, 180, 30.1 kṣatajokṣitasarvāṅgaḥ kṣaran sa rudhiraṃ vraṇaiḥ /
MBh, 5, 183, 21.2 āvavrur jaladā vyoma kṣaranto rudhiraṃ bahu //
MBh, 6, 2, 26.2 vamanti rudhiraṃ cāsyaiḥ svidyanti prapatanti ca //
MBh, 6, 58, 50.1 vamanto rudhiraṃ cānye bhinnakumbhā mahāgajāḥ /
MBh, 6, 86, 63.1 paraśvadhakṣataṃ rakṣaḥ susrāva rudhiraṃ bahu /
MBh, 7, 17, 10.2 viṣṭabdhacaraṇā mūtraṃ rudhiraṃ ca prasusruvuḥ //
MBh, 7, 65, 25.1 atividdhāśca nārācair vamanto rudhiraṃ mukhaiḥ /
MBh, 7, 68, 46.2 vaḍāḥ kaṅkā vṛkā bhūmāvapiban rudhiraṃ mudā //
MBh, 7, 74, 8.2 rudhiraṃ patagaiḥ sārdhaṃ prāṇināṃ papur āhave //
MBh, 7, 92, 12.2 asravad rudhiraṃ bhūri svarasaṃ candano yathā //
MBh, 7, 95, 26.1 matsāyakacitāṅgānāṃ rudhiraṃ sravatāṃ bahu /
MBh, 7, 109, 31.2 susrāva rudhiraṃ bhūri parvataḥ salilaṃ yathā //
MBh, 7, 152, 46.1 tau vikṣarantau rudhiraṃ samāsādyetaretaram /
MBh, 7, 153, 16.1 sa samāsthāya māyāṃ tu vavarṣa rudhiraṃ bahu /
MBh, 7, 153, 30.2 rudhiraṃ ca mahākāyāvabhivṛṣṭāvivācalau //
MBh, 7, 172, 17.2 rudhiraṃ cāpi varṣanto vinedustoyadāmbare //
MBh, 8, 5, 91.2 rudhiraṃ pīyamānena kiṃ svid duryodhano 'bravīt //
MBh, 8, 10, 9.2 susrāva rudhiraṃ bhūri gairikāmbha ivācalaḥ //
MBh, 8, 16, 27.2 vamanto rudhiraṃ gātrair vimastiṣkekṣaṇā yudhi //
MBh, 8, 40, 71.2 śerate yudhi nirbhinnā vamanto rudhiraṃ bahu //
MBh, 8, 47, 7.1 sa vikṣaran rudhiraṃ sarvagātrai rathānīkaṃ sūtasūnor viveśa /
MBh, 8, 61, 10.1 ye tatra bhīmaṃ dadṛśuḥ samantād dauḥśāsanaṃ tadrudhiraṃ pibantam /
MBh, 8, 61, 11.2 eṣa te rudhiraṃ kaṇṭhāt pibāmi puruṣādhama /
MBh, 8, 66, 27.2 karṇasya pītvā rudhiraṃ viveśa vasuṃdharāṃ śoṇitavājadigdhaḥ //
MBh, 9, 10, 54.1 sa bhinnavarmā rudhiraṃ vaman vitrastamānasaḥ /
MBh, 9, 12, 12.2 susrāva rudhiraṃ gātrair gairikaṃ parvato yathā //
MBh, 9, 22, 47.2 avikṣatāḥ sma dṛśyante vamanto rudhiraṃ mukhaiḥ //
MBh, 9, 22, 49.1 bhūmau nipatitāścānye vamanto rudhiraṃ bahu /
MBh, 9, 22, 78.2 yodhāḥ paripatanti sma vamanto rudhiraṃ vraṇaiḥ //
MBh, 9, 57, 55.1 hradāḥ kūpāśca rudhiram udvemur nṛpasattama /
MBh, 10, 9, 3.2 vamantaṃ rudhiraṃ vaktrād apaśyan vasudhātale //
MBh, 10, 9, 9.1 tataste rudhiraṃ hastair mukhānnirmṛjya tasya ha /
MBh, 11, 11, 18.2 bhaṅktvā vimathitoraskaḥ susrāva rudhiraṃ mukhāt //
MBh, 14, 73, 25.1 tato roṣānvito jiṣṇuḥ pramṛjya rudhiraṃ karāt /
MBh, 14, 74, 20.1 sa tair viddho mahānāgo visravan rudhiraṃ babhau /
Rāmāyaṇa
Rām, Ār, 2, 13.3 yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe //
Rām, Ār, 17, 24.1 sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā /
Rām, Ār, 18, 6.2 saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati //
Rām, Ār, 18, 15.2 saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani //
Rām, Ār, 18, 16.2 tasyās tayoś ca rudhiraṃ pibeyam aham āhave //
Rām, Ār, 18, 19.2 iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati //
Rām, Ār, 21, 5.2 rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi //
Rām, Ār, 22, 22.1 sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ /
Rām, Ār, 63, 13.1 taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman /
Rām, Ki, 9, 17.2 saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ //
Rām, Su, 56, 59.2 dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava //
Rām, Yu, 41, 33.1 vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī /
Rām, Yu, 42, 10.2 vavarṣū rudhiraṃ kecin mukhai rudhirabhojanāḥ //
Rām, Yu, 45, 36.1 vavarṣū rudhiraṃ cāsya siṣicuśca puraḥsarān /
Rām, Yu, 51, 43.2 tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te //
Rām, Yu, 55, 82.2 rudhiraṃ parisusrāva giriḥ prasravaṇān iva //
Rām, Yu, 55, 95.2 sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam //
Rām, Yu, 57, 55.2 rudhiraṃ prasrutāstatra rasasāram iva drumāḥ //
Rām, Yu, 57, 86.1 athāṅgado muṣṭivibhinnamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam /
Rām, Yu, 58, 15.2 lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt //
Rām, Yu, 58, 50.2 bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu //
Rām, Yu, 59, 61.2 pāsyanti rudhiraṃ gātrād bāṇaśalyāntarotthitam //
Rām, Yu, 59, 81.2 susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ //
Rām, Yu, 83, 33.1 vavarṣa rudhiraṃ devaścaskhaluśca turaṃgamāḥ /
Rām, Yu, 92, 21.2 pibantu rudhiraṃ tarṣād bāṇaśalyāntarotthitam //
Rām, Yu, 94, 15.1 vavarṣa rudhiraṃ devo rāvaṇasya rathopari /
Rām, Utt, 7, 31.2 pibanti rudhiraṃ tasya nāgā iva purāmṛtam //
Rām, Utt, 9, 24.1 vavarṣa rudhiraṃ devo meghāśca kharanisvanāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 51.1 kaphena duṣṭaṃ rudhiraṃ na śṛṅgeṇa vinirharet /
AHS, Sū., 27, 51.2 doṣāḥ praduṣṭā rudhiraṃ prapannās tāvaddhitāhāravihārabhāk syāt //
AHS, Cikitsitasthāna, 2, 30.2 atiniḥsrutaraktaśca kṣaudreṇa rudhiraṃ pibet //
AHS, Cikitsitasthāna, 8, 28.1 saṃcitaṃ duṣṭarudhiraṃ tataḥ sampadyate sukhī /
AHS, Utt., 16, 19.1 srāvayed rudhiraṃ bhūyastataḥ snigdhaṃ virecayet /
AHS, Utt., 21, 7.2 raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau //
AHS, Utt., 22, 108.2 tasmāt teṣām asakṛd rudhiraṃ visrāvayed duṣṭam //
AHS, Utt., 26, 34.1 āmāśayasthe rudhire rudhiraṃ chardayatyapi /
AHS, Utt., 29, 17.2 ajasraṃ duṣṭarudhiraṃ bhūri tacchoṇitārbudam //
AHS, Utt., 36, 78.2 māṃsaṃ sarudhiraṃ tasya carma vā tatra nikṣipet //
Bodhicaryāvatāra
BoCA, 7, 69.1 viṣaṃ rudhiramāsādya prasarpati yathā tanau /
Divyāvadāna
Divyāv, 19, 202.1 bhagavān saṃlakṣayati yadi subhadro jyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ rudhiraṃ chardayitvā kālaṃ kariṣyati //
Matsyapurāṇa
MPur, 10, 23.1 pretarakṣogaṇairdugdhā dharā rudhiramulbaṇam /
MPur, 11, 17.2 kledaṃ ca rudhiraṃ caiva vatsāyam apaneṣyati //
MPur, 136, 42.2 vamante rudhiraṃ vaktraiḥ svarṇadhātumivācalāḥ //
MPur, 140, 26.1 vakṣasaḥ sa śarastasya papau rudhiramuttamam /
MPur, 150, 11.2 yamastena prahāreṇa susrāva rudhiraṃ mukhāt //
MPur, 153, 127.4 mahāstrabhinnahṛdayaḥ susrāva rudhiraṃ ca saḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 13, 4.2 adya te rudhiraṃ tīvraṃ pibāmi puruṣādhama /
Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 11, 15.2 doṣaḥ praduṣṭo rudhiraṃ sirāstu saṃpīḍya saṃkocya gatastvapākam //
Su, Nid., 11, 16.2 sravatyajasraṃ rudhiraṃ praduṣṭamasādhyametadrudhirātmakaṃ syāt //
Su, Nid., 16, 9.2 raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau //
Su, Nid., 16, 17.1 sravanti pūyarudhiraṃ calā dantā bhavanti ca /
Su, Cik., 2, 16.2 āmāśayasthe rudhire rudhiraṃ chardayet punaḥ //
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Utt., 19, 10.1 sūryaprabhāṃ na sahate sravati prabaddhaṃ tasyāharedrudhiramāśu vinirlikhecca /
Su, Utt., 40, 134.2 śaśamāṃsaṃ sarudhiraṃ samaṅgāṃ saghṛtaṃ dadhi //
Su, Utt., 52, 12.2 śuṣyan viniṣṭhīvati durbalastu prakṣīṇamāṃso rudhiraṃ sapūyam //
Tantrākhyāyikā
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
Viṣṇupurāṇa
ViPur, 5, 7, 46.2 daṇḍapātanipātena vavāma rudhiraṃ bahu //
ViPur, 5, 16, 12.1 vipāṭitauṣṭho bahulaṃ saphenaṃ rudhiraṃ vaman /
Bhāratamañjarī
BhāMañj, 1, 765.2 ākaṇṭhapūraṃ rudhiraṃ pātumutkaṇṭhito hyaham //
BhāMañj, 19, 33.1 rudhiraṃ rākṣasairdugdhā vatsakena sumālinā /
Garuḍapurāṇa
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 110, 18.2 na tṛṇamadanakārye sukṣudhārto 'tti siṃhaḥ pibati rudhiramuṣṇaṃ prāyaśaḥ kuñjarāṇām //
Kathāsaritsāgara
KSS, 2, 5, 109.1 sa papāta vyathākrānto mukhena rudhiraṃ vaman /
Kālikāpurāṇa
KālPur, 55, 16.1 pīyamānaṃ ca rudhiraṃ bhuñjānaṃ kravyasaṃhatim /
KālPur, 55, 18.2 tato balīnāṃ rudhiraṃ toyasaindhavasatphalaiḥ //
KālPur, 55, 19.2 oṃ aiṃ hrīṃ śrīṃ kauśikīti rudhiraṃ dāpayāmi te //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 5.0 tathā cāha lokaḥ tādṛśo yadi labhyate tattadīyaṃ rudhiramapi pītvā na tṛpyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 16.2 rudhiraṃ vāhayet teṣāṃ yastu mohānnarādhamaḥ //
Skandapurāṇa
SkPur, 19, 22.2 avahadrudhiraṃ caiva māṃsamedastathaiva ca //
Ānandakanda
ĀK, 1, 23, 226.1 caṇḍālīrudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 32.2 dvāpare rudhiraṃ caiva kalau tv annādiṣu sthitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 10.2 pibantī rudhiraṃ tatra mahāmāṃsavasāpriyā //
SkPur (Rkh), Revākhaṇḍa, 28, 31.1 rudhiraṃ varṣate devo miśritaṃ karkarairbahu /
SkPur (Rkh), Revākhaṇḍa, 48, 75.2 pibāsya rudhiraṃ bhadre yatheṣṭaṃ dānavasya ca /
SkPur (Rkh), Revākhaṇḍa, 48, 75.3 nipatadrudhiraṃ bhūmau durge gṛhṇīṣva māciram //
SkPur (Rkh), Revākhaṇḍa, 48, 76.2 evamuktā tu sā durgā papau ca rudhiraṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 6.2 tasyāstadrudhiraṃ pāpaḥ pibate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 155, 100.1 pibanti rudhiraṃ tatra ye 'bhiyānti rajasvalām /
SkPur (Rkh), Revākhaṇḍa, 190, 8.2 tasya tadrudhiraṃ pāpāḥ pibante kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 218, 34.2 chittvā pāsyāmi rudhiramiti satyaṃ śṛṇuṣva me //
Uḍḍāmareśvaratantra
UḍḍT, 2, 1.2 kumbhīravelvadaṃṣṭrāni rudhiraṃ māṃsam eva ca //
UḍḍT, 9, 28.1 vāneyasya biḍālasya gṛhītvā rudhiraṃ tataḥ /