Occurrences

Atharvaveda (Paippalāda)
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Rasārṇava
Ānandakanda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 5, 10, 9.1 viṣāsutāṃ pibata jarhṛṣāṇā asnā saṃsṛṣṭāṃ rudhireṇa miśrām /
Mahābhārata
MBh, 1, 2, 5.2 pitṝn saṃtarpayāmāsa rudhireṇeti naḥ śrutam //
MBh, 1, 17, 14.1 rudhireṇāvaliptāṅgā nihatāśca mahāsurāḥ /
MBh, 1, 204, 19.2 rudhireṇāvaliptāṅgau dvāvivārkau nabhaścyutau //
MBh, 3, 12, 34.2 tarpayiṣyāmi ca bakaṃ rudhireṇāsya bhūriṇā //
MBh, 3, 13, 54.1 strīdharmiṇī vepamānā rudhireṇa samukṣitā /
MBh, 3, 81, 23.1 pūrayitvā naravyāghra rudhireṇeti naḥ śrutam /
MBh, 3, 271, 12.2 jagāma dārayan bhūmiṃ rudhireṇa samukṣitaḥ //
MBh, 4, 21, 66.2 gatāsuṃ dadṛśur bhūmau rudhireṇa samukṣitam //
MBh, 4, 31, 14.1 upaśāmyad rajo bhaumaṃ rudhireṇa prasarpatā /
MBh, 6, 58, 58.1 vimiśrāṃ keśamajjābhiḥ pradigdhāṃ rudhireṇa ca /
MBh, 6, 74, 28.1 taiścāpi viddhaḥ śuśubhe rudhireṇa samukṣitaḥ /
MBh, 6, 76, 1.3 jagmuḥ svaśibirāṇyeva rudhireṇa samukṣitāḥ //
MBh, 6, 86, 32.2 sravatā rudhireṇāktastottrair viddha iva dvipaḥ //
MBh, 6, 95, 47.2 rudhireṇa samunmiśram asthivarṣaṃ tathaiva ca //
MBh, 6, 112, 130.1 tad gajāśvarathaughānāṃ rudhireṇa samukṣitam /
MBh, 7, 47, 4.1 tāvubhau śaracitrāṅgau rudhireṇa samukṣitau /
MBh, 7, 64, 37.1 tapanīyavicitrāṇi siktāni rudhireṇa ca /
MBh, 7, 68, 38.2 rudhireṇānuliptāṅgā bhānti citraiḥ śarair hatāḥ //
MBh, 7, 72, 9.1 tapanīyavicitrāṅgāḥ saṃsiktā rudhireṇa ca /
MBh, 7, 91, 46.2 dviradaṃ jalasaṃdhasya rudhireṇābhyaṣiñcata //
MBh, 7, 91, 48.1 rudhireṇāvasiktāṅgo jalasaṃdhasya kuñjaraḥ /
MBh, 7, 92, 38.3 abhyagād dharaṇīm ugro rudhireṇa samukṣitaḥ //
MBh, 7, 101, 73.2 rudhireṇa parītāṅgāḥ śvasṛgālādanīkṛtāḥ //
MBh, 8, 10, 10.1 tataḥ sa rudhirāktāṅgo rudhireṇa kṛtacchaviḥ /
MBh, 8, 18, 70.1 tāv anyonyaṃ bhṛśaṃ viddhvā rudhireṇa samukṣitau /
MBh, 8, 33, 31.1 sa vivarmā śaraiḥ pārtho rudhireṇa samukṣitaḥ /
MBh, 8, 36, 8.1 rudhireṇa samāstīrṇā bhāti bhārata medinī /
MBh, 8, 36, 13.1 rudhireṇāvasiktāṅgā gairikaprasravā iva /
MBh, 8, 43, 55.1 vipannasasyeva mahī rudhireṇa samukṣitā /
MBh, 8, 47, 7.2 mayābhibhūtaḥ sainikānāṃ prabarhān asāv apaśyan rudhireṇa pradigdhān //
MBh, 8, 68, 34.1 narāśvamātaṅgaśarīrajena raktena siktā rudhireṇa bhūmiḥ /
MBh, 8, 68, 35.1 pracchannarūpā rudhireṇa rājan raudre muhūrte 'tivirājamānāḥ /
MBh, 9, 16, 50.2 saṃsiktagātro rudhireṇa so 'bhūt krauñco yathā skandahato mahādriḥ //
MBh, 9, 16, 53.1 sa tathā bhinnasarvāṅgo rudhireṇa samukṣitaḥ /
MBh, 9, 16, 64.2 rudhireṇāvasiktāṅgaṃ dṛṣṭvā sainyam abhajyata //
MBh, 9, 22, 56.1 tathaiva pāṇḍavānīkaṃ rudhireṇa samukṣitam /
MBh, 9, 22, 79.2 udyamya niśitaṃ khaḍgaṃ rudhireṇa samukṣitam //
MBh, 9, 31, 45.2 atiṣṭhata gadāpāṇī rudhireṇa samukṣitaḥ //
MBh, 9, 57, 31.1 jarjarīkṛtasarvāṅgau rudhireṇābhisaṃplutau /
MBh, 9, 57, 36.1 tasya viṣyandamānena rudhireṇāmitaujasaḥ /
MBh, 9, 64, 5.1 bhūmau viveṣṭamānaṃ taṃ rudhireṇa samukṣitam /
MBh, 11, 22, 2.2 śayānaṃ vīraśayane rudhireṇa samukṣitam //
MBh, 12, 3, 10.1 yadā tu rudhireṇāṅge parispṛṣṭo bhṛgūdvahaḥ /
MBh, 12, 34, 15.1 ekārṇavāṃ mahīṃ kṛtvā rudhireṇa pariplutām /
MBh, 12, 160, 61.1 rudhireṇa pariklinnā prababhau vasudhā tadā /
MBh, 12, 162, 42.2 rudhireṇāvasiktāṅgaṃ gṛhadvāram upāgatam //
MBh, 12, 274, 32.2 rudhireṇāpare rājaṃstatrāgniṃ samavākiran //
MBh, 13, 1, 4.1 rudhireṇāvasiktāṅgaṃ prasravantaṃ yathācalam /
Manusmṛti
ManuS, 3, 132.2 na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ //
Rāmāyaṇa
Rām, Ay, 58, 23.1 rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasam /
Rām, Yu, 22, 26.2 niḥśvasantau rudantau ca rudhireṇa samukṣitau //
Rām, Yu, 40, 17.1 śarair imāvalaṃ viddhau rudhireṇa samukṣitau /
Rām, Yu, 52, 25.1 vayaṃ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ /
Rām, Yu, 55, 83.1 sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ /
Rām, Yu, 75, 17.1 sa śarair atividdhāṅgo rudhireṇa samukṣitaḥ /
Rām, Utt, 31, 28.2 candanasya raseneva rudhireṇa samukṣitāḥ //
Divyāvadāna
Divyāv, 13, 222.1 sa rudhireṇa pragharatā tasmin saṃkārakūṭe 'vasthitaḥ //
Divyāv, 13, 224.1 adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam //
Liṅgapurāṇa
LiPur, 1, 63, 84.1 rakṣasā bhakṣite śaktau rudhireṇa tu vai tadā /
LiPur, 1, 64, 79.2 bhagavanrakṣasā rudra bhakṣito rudhireṇa vai /
LiPur, 1, 85, 210.1 akṣarapratilomyena ārdreṇa rudhireṇa vā /
LiPur, 2, 52, 10.2 tilena mohanaṃ proktaṃ tāḍanaṃ rudhireṇa ca //
Suśrutasaṃhitā
Su, Sū., 14, 44.1 dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate /
Bhāratamañjarī
BhāMañj, 6, 241.1 rudhireṇeva gagane saṃdhyārāgeṇa pūrite /
Rasārṇava
RArṇ, 17, 11.2 rudhireṇa samāyuktaṃ rasasaṃkrāmaṇaṃ param //
Ānandakanda
ĀK, 1, 4, 512.2 rudhireṇa samāyuktaṃ rasasaṃkrāmaṇe hitam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 14.2 pitaras tarpitās tena rudhireṇa malena ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 218, 39.2 pitṝn saṃtarpayāmāsa rudhireṇeti naḥ śrutam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 10.1 gorocanaṃ ca saṃbhāvya svapuṃso rudhireṇa yā /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 14, 11.8 lohatriśūlaṃ kṛtvā rudhireṇa viṣaṃ piṣṭvā tena triśūlaṃ liptvāyutenābhimantritaṃ kṛtvā yasya nāmnā bhūmau nikhanet tasya śīghraṃ mṛtyur bhavati //