Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 11, 2.1 tāmraparṇikaṃ pāṇḍyakavāṭakaṃ pāśikyaṃ kauleyaṃ caurṇeyaṃ māhendraṃ kārdamikaṃ srautasīyaṃ hrādīyaṃ haimavataṃ ca mauktikam //
Carakasaṃhitā
Ca, Cik., 3, 262.1 hemaśaṅkhapravālānāṃ maṇīnāṃ mauktikasya ca /
Ca, Cik., 3, 265.2 sāntvayeyuḥ paraiḥ kāmairmaṇimauktikabhūṣaṇāḥ //
Mahābhārata
MBh, 8, 15, 37.1 maṇipratānottamavajrahāṭakair alaṃkṛtaṃ cāṃśukamālyamauktikaiḥ /
MBh, 9, 61, 31.1 rajataṃ jātarūpaṃ ca maṇīn atha ca mauktikān /
MBh, 12, 165, 17.1 suvarṇaṃ rajataṃ caiva maṇīn atha ca mauktikam /
Amarakośa
AKośa, 2, 369.2 svarṇaiḥ prālambikāthoraḥsūtrikā mauktikaiḥ kṛtā //
AKośa, 2, 371.2 saiva nakṣatramālā syātsaptaviṃśatimauktikaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 11.2 dhātumauktikakāṣṭhāśmaratnādiṣu malāktatā //
AHS, Cikitsitasthāna, 18, 13.2 padminīkardamaḥ śītaḥ piṣṭaṃ mauktikam eva vā //
AHS, Utt., 11, 34.1 saśaṅkhamauktikāmbhodhiphenair maricapādikaiḥ /
AHS, Utt., 14, 31.1 jātīśirīṣadhavameṣaviṣāṇipuṣpavaiḍūryamauktikaphalaṃ payasā supiṣṭam /
AHS, Utt., 36, 90.2 karketanaṃ marakataṃ vajraṃ vāraṇamauktikam //
Bhallaṭaśataka
BhallŚ, 1, 72.1 tanutṛṇāgradhṛtena hṛtaś ciraṃ ka iva tena na mauktikaśaṅkayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 6.1 āyuktamauktikastokabhūṣaṇā vimalāmbarā /
BKŚS, 18, 289.2 mauktikasya guhākoṇe rāśiḥ prāṃśur mayā kṛtaḥ //
BKŚS, 18, 326.1 gaccha sāgaradattasya tanayāṃ tac ca mauktikam /
BKŚS, 18, 330.1 tac ca mauktikam ānīya potas tena prapūritaḥ /
BKŚS, 18, 340.1 mauktikaṃ gṛhyatāṃ nāma tat te svaṃ svaṃ mahodadhe /
BKŚS, 20, 185.2 sthūlamauktikavarṇāni saptaparṇāni dṛṣṭavān //
Kirātārjunīya
Kir, 6, 12.2 patadacchamauktikamaṇiprakarā galadaśrubindur iva śuktivadhūḥ //
Kir, 7, 5.1 kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikābhaḥ /
Kir, 8, 10.2 priyāṅkaśītāḥ śucimauktikatviṣo vanaprahāsā iva vāribindavaḥ //
Kir, 12, 40.2 gharmajanitapulakena lasadgajamauktikāvaliguṇena vakṣasā //
Liṅgapurāṇa
LiPur, 1, 80, 27.2 grāmyair anyair mahābhāgā mauktikair dṛṣṭimohanaiḥ //
LiPur, 1, 85, 110.2 sphāṭikair daśasāhasraṃ mauktikairlakṣamucyate //
LiPur, 2, 35, 5.1 bhruvormadhye nyaseddivyaṃ mauktikaṃ munisattamāḥ /
Matsyapurāṇa
MPur, 148, 37.3 dhvajaṃ ca me kāñcanapaṭṭanaddhaṃ chattraṃ ca me mauktikajālabaddham //
MPur, 153, 139.2 vipāṭya mauktikaṃ paraṃ priyaprasādamicchate samāṃsaśoṇitāsavaṃ papuśca yakṣarākṣasāḥ //
MPur, 154, 515.2 lambamauktikadāmānaṃ mālikākulavedikam //
MPur, 154, 520.1 bhittayo dāḍimabhrāntyā pratibimbitamauktikāḥ /
Viṣṇupurāṇa
ViPur, 5, 25, 8.1 sa matto 'tyantagharmāmbhaḥkaṇikāmauktikojjvalaḥ /
Viṣṇusmṛti
ViSmṛ, 87, 1.1 atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇājinaṃ sakhuraṃ saśṛṅgaṃ suvarṇaśṛṅgaṃ raupyakhuraṃ mauktikalāṅgūlabhūṣitaṃ kṛtvāvike ca vastre prasārayet //
Śatakatraya
ŚTr, 1, 67.2 svātyāṃ sāgaraśuktimadhyapatitaṃ tanmauktikaṃ jāyate prāyeṇādhamamadhyamottamaguṇaḥ saṃsargato jāyate //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 8.2 ratnāntare mauktikasaṅgaramyaḥ svedāgamo vistaratāmupaiti //
Bhāgavatapurāṇa
BhāgPur, 4, 21, 1.2 mauktikaiḥ kusumasragbhirdukūlaiḥ svarṇatoraṇaiḥ /
Bhāratamañjarī
BhāMañj, 1, 451.2 mauktikaṃ veṇuvallīva rākeva rajanīpatim //
BhāMañj, 1, 924.1 aṅgaprabhāsuvarṇena smitamauktikaśobhinā /
BhāMañj, 5, 331.1 so 'bhavanmauktikasmerakeyūrakiraṇāṅkuraiḥ /
BhāMañj, 5, 334.1 uvāha kuṇḍalacchāyāṃ karṇābhyāṃ mauktikojjvalām /
BhāMañj, 7, 207.2 khaḍgaṃ bhinnebhakumbhāgrasaktamauktikadanturam //
BhāMañj, 8, 97.1 paśyārjunaśarotkṛttakaṇṭhānāṃ mauktikāvalī /
BhāMañj, 13, 1386.2 maṇimauktikajālāṅgaṃ dadarśodāramandiram //
BhāMañj, 13, 1427.1 vyomaśrīmauktikalatā śrīkaṇṭhottaṃsamālikā /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 54.1 mauktikaṃ śuktijaṃ sphoṭaśuktijaṃ śuktisaṃbhavam /
DhanvNigh, 6, 55.1 mauktikaṃ madhuraṃ śītaṃ saraṃ dṛṣṭibhavaṃ gadam /
Garuḍapurāṇa
GarPur, 1, 69, 4.1 yā mauktikānāmiha jātayo 'ṣṭau prakīrtitā ratnaviniścayajñaiḥ /
GarPur, 1, 69, 6.2 mataṅgajāścāpi viśuddhavaṃśyāste mauktikānāṃ prabhavāḥ pradiṣṭāḥ //
GarPur, 1, 69, 7.1 utpadyate mauktikameṣu vṛttamāpītavarṇaṃ prabhayā vihīnam /
GarPur, 1, 69, 22.3 tasminpayastoyadharāvakīrṇaṃ śuktau sthitaṃ mauktikatāmavāpa //
GarPur, 1, 69, 35.2 ghṛṣṭaṃ tato mṛdutanūkṛtapiṇḍamūlaiḥ kuryādyatheṣṭamanu mauktikamāśu viddham //
GarPur, 1, 69, 37.1 śuddhaṃ tato vimalavastranigharṣaṇena syānmauktikaṃ vipulasadguṇakāntiyuktam /
GarPur, 1, 69, 38.2 rasamadhye pradhāryeta mauktikaṃ dehabhūṣaṇam //
GarPur, 1, 69, 39.2 yasmin kṛtrimasandehaḥ kvacidbhavati mauktike //
GarPur, 1, 69, 42.1 tejo'dhikaṃ suvṛttaṃ ca mauktikaṃ guṇavatsmṛtam //
GarPur, 1, 69, 43.2 akretur apyāvahati pramodaṃ yanmauktikaṃ tadguṇavatpradiṣṭam //
GarPur, 1, 69, 44.1 evaṃ samastena guṇodayena yanmauktikaṃ yogamupāgataṃ syāt /
GarPur, 1, 117, 3.1 māghe naṭeśvarāyārcya kundairmauktikamālayā /
Kathāsaritsāgara
KSS, 6, 1, 155.1 tāṃ sa vikramabījābhair mahīṃ tastāra mauktikaiḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 50.1 mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam /
MPālNigh, 4, 50.2 mauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam //
Mātṛkābhedatantra
MBhT, 9, 2.1 suvarṇaṃ mauktikayutaṃ karṇayugme nivedayet /
Rasamañjarī
RMañj, 3, 98.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
RMañj, 6, 13.1 syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet /
RMañj, 6, 148.1 tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ /
Rasaprakāśasudhākara
RPSudh, 1, 2.1 kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām /
RPSudh, 7, 1.1 māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam /
RPSudh, 7, 8.1 hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam /
RPSudh, 7, 9.1 rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /
RPSudh, 7, 54.2 amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam //
RPSudh, 11, 133.0 mauktikāni hi jāyante kṛtānyevaṃ mayā khalu //
RPSudh, 11, 134.2 mauktikāni tu sūkṣmāṇi nimbūdrāve nidhāpayet //
RPSudh, 11, 137.2 badhyate mauktikaṃ śreṣṭhataraṃ sarvaguṇairyutam //
Rasaratnasamuccaya
RRS, 4, 2.0 vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ //
RRS, 4, 14.2 khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //
RRS, 4, 16.2 ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet //
RRS, 4, 17.2 puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //
RRS, 4, 60.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
RRS, 14, 68.2 niṣkaṃ viṣasya dvau tīkṣṇātkarṣāṃśaṃ gandhamauktikāt //
RRS, 22, 15.2 vaidūryaṃ cātha gomedaṃ mauktikaṃ vidrumaṃ tathā //
Rasaratnākara
RRĀ, V.kh., 18, 168.1 drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman /
RRĀ, V.kh., 19, 20.2 yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam //
RRĀ, V.kh., 19, 23.1 mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet /
RRĀ, V.kh., 19, 30.2 kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai //
RRĀ, V.kh., 19, 32.2 kārayetpūrvavattāni mauktikāni bhavanti vai //
Rasendracintāmaṇi
RCint, 7, 65.2 vaidūryapuṣpe gomedaṃ mauktikaṃ ca pravālakam /
RCint, 7, 67.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
RCint, 7, 73.1 mauktikāni pravālāni tathā ratnānyaśeṣataḥ /
Rasendracūḍāmaṇi
RCūM, 12, 8.2 khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //
RCūM, 12, 9.2 ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet //
RCūM, 12, 10.2 puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //
RCūM, 12, 54.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
RCūM, 13, 9.2 mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam //
Rasendrasārasaṃgraha
RSS, 1, 360.1 mauktikāni pravālāni tathā ratnānyaśeṣataḥ /
Rasārṇava
RArṇ, 6, 120.1 athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam /
RArṇ, 16, 16.2 etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam //
Ratnadīpikā
Ratnadīpikā, 1, 5.4 vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlameva ca //
Ratnadīpikā, 1, 7.2 vajraṃ ca mauktikaṃ śvetaṃ māṇikyaṃ rohitaṃ viduḥ //
Ratnadīpikā, 2, 1.2 śuktyudbhavāśca vijñeyā aṣṭau mauktikajātayaḥ //
Ratnadīpikā, 2, 2.2 kadācidbahubhiḥ kālaiḥ dṛśyate mauktikaṃ phalam //
Ratnadīpikā, 2, 6.2 tejo'dhikaṃ suvṛttaṃ ca mauktikaṃ guṇavattaram //
Rājanighaṇṭu
RājNigh, Gr., 15.1 etat trinetraguṇanīyaguṇānuviddhavarṇāḍhyavṛttasitamauktikavargasāram /
RājNigh, 13, 151.1 muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca /
RājNigh, 13, 153.1 mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /
RājNigh, 13, 154.2 nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi //
RājNigh, 13, 155.1 yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte /
RājNigh, 13, 156.1 mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /
RājNigh, 13, 157.2 marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //
RājNigh, 13, 195.1 māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ /
RājNigh, 13, 198.1 lohitakavajramauktikamarakatanīlā mahopalāḥ pañca /
Skandapurāṇa
SkPur, 13, 64.1 ratnāni maṇayaścitrā hema mauktikameva ca /
Tantrāloka
TĀ, 1, 8.1 traiyambakābhihitasantatitāmraparṇīsanmauktikaprakarakāntiviśeṣabhājaḥ /
Ānandakanda
ĀK, 1, 7, 43.2 dravanti rasaratnāni mauktikaṃ cāmlavetasam //
ĀK, 1, 15, 58.1 bibhrāṇāṃ mauktikaṃ pāśaṃ dhyāyedamṛtamālinīm /
ĀK, 1, 15, 404.1 tatsamaṃ mauktikaṃ yojyaṃ muktātulyaṃ pravālakam /
ĀK, 1, 21, 39.1 bibhrāṇāṃ śvetavasanāṃ mauktikābharaṇojjvalām /
ĀK, 2, 8, 15.2 muktā saumyā mauktikaṃ śauktikeyaṃ tāraṃ tārā śauktikaṃ tārakā ca /
ĀK, 2, 8, 17.1 mātaṅgoragamīnapotriśirasastvaksāraśaṅkhāmbubhṛcchuktīnām udarācca mauktikamaṇiḥ spaṣṭaṃ bhavedaṣṭadhā /
ĀK, 2, 8, 18.2 yastaṃ dhatte gauravaṃ yattulāyāṃ tannirmaulyaṃ mauktikaṃ saukhyadāyi //
ĀK, 2, 8, 19.1 mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /
ĀK, 2, 8, 20.0 mauktikaṃ śiśiraṃ snigdhaṃ viśadaṃ kāntivardhanam //
ĀK, 2, 8, 164.2 māṇikyaṃ mauktikaṃ vajraṃ nīlaṃ marakataṃ tathā //
Āryāsaptaśatī
Āsapt, 2, 566.2 ābhāti paṭṭasūtre praviśann iva mauktikaprasaraḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 90.2 mauktikāni pravālāni tathā ratnānyaśeṣataḥ //
ŚdhSaṃh, 2, 12, 83.1 mṛgāṅke hemagarbhe ca mauktikākhye'pareṣu ca /
ŚdhSaṃh, 2, 12, 89.1 piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet /
ŚdhSaṃh, 2, 12, 144.2 pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet //
ŚdhSaṃh, 2, 12, 248.1 tāramauktikahemāni sāraścaikaikabhāgikāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 10.0 mauktikānīti bahuvacanatvenāṣṭaprakārāṇi teṣāmucyante //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 49.0 mṛgāṅke mṛgāṅkapoṭṭalike hemagarbhe hemagarbhapoṭṭalike mauktikākhye mauktikākhyapoṭṭalike apareṣvapi pañcaratnapoṭṭalikaprabhṛtiṣu eṣa vidhiḥ prayojya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 49.0 mṛgāṅke mṛgāṅkapoṭṭalike hemagarbhe hemagarbhapoṭṭalike mauktikākhye mauktikākhyapoṭṭalike apareṣvapi pañcaratnapoṭṭalikaprabhṛtiṣu eṣa vidhiḥ prayojya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 13.0 piṣṭamauktikacūrṇamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.0 śodhitamauktikacūrṇaṃ suvarṇaparimāṇāddviguṇaṃ saṃgṛhya melayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 17.0 sarvasamamiti sarvaṃ pāradasuvarṇaṭaṅkaṇamauktikamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 1.0 atha grahaṇīkapāṭarasam āha tāramauktikahemānītyādi sugamam //
Agastīyaratnaparīkṣā
AgRPar, 1, 2.1 vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlam eva ca /
AgRPar, 1, 4.1 vajraṃ ca mauktikaṃ śvetaṃ māṇikyaṃ lohitaṃ viduḥ /
AgRPar, 1, 26.2 śuktyudbhavāś ca vijñeyāś cāṣṭau mauktikajātayaḥ //
AgRPar, 1, 30.2 khyātam toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //
AgRPar, 1, 31.2 ardhaṃ ca vikaṭam granthikaṃ mauktikaṃ tyajet //
AgRPar, 1, 34.2 malinaṃ niṣprabhaṃ citraṃ bhagnam tu mauktikaṃ tyajet //
AgRPar, 1, 40.2 uttamaṃ mauktikaṃ tamru koṭimūlyasya bhājanam //
AgRPar, 1, 41.1 mauktike yadi saṃdehaḥ kṛtrime sahaje 'pi vā /
AgRPar, 1, 42.2 haste mauktikam ādāya śālituṣyena mardayet /
Bhāvaprakāśa
BhPr, 6, 8, 166.3 mauktikaṃ vidrumaśceti ratnānyuktāni vai nava //
BhPr, 6, 8, 184.1 mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat /
BhPr, 6, 8, 184.3 veṇurete samākhyātāstajjñairmauktikayonayaḥ /
BhPr, 6, 8, 184.4 mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam //
Caurapañcaśikā
CauP, 1, 16.2 sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.2 hemabhasma rasabhasma mauktikaṃ pāradaṃ kaṇakagandhakaṃ ca kuru sarvatulyakam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 bhasmīkṛtasvarṇaṃ tolakaṃ mṛtapāradaṃ tolakaṃ mṛtamauktikaṃ tolakaṃ kāñjikena nimbūkena vā golaṃ kṛtvā mūṣābhyantare nirudhya lavaṇena pūrya haṇḍikāyāṃ madhye sthāpayitvā vahniṃ jvālayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 1.0 tāraṃ raupyaṃ mṛtaṃ mauktikaṃ muktāphalaṃ hema svarṇaṃ mṛtaṃ sāro mṛtalohaḥ ete pratyekabhāgikāḥ //
Haribhaktivilāsa
HBhVil, 5, 172.1 pravālanavapallavaṃ marakatacchadaṃ vajramauktikaprakarakorakaṃ kamalarāganānāphalam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 142.1 pautikaṃ mauktikaṃ muktā muktāphalarasodbhave /
Kokilasaṃdeśa
KokSam, 2, 30.1 bhūṣāsvāsthāṃ yadapi jahatī tāṃ vahatyeva kāñcīṃ grāhaṃ grāhaṃ pṛthu pṛthu mayā mauktikaṃ gumbhitā yā /
Mugdhāvabodhinī
MuA zu RHT, 10, 5.2, 7.0 tatsatvaṃ ākārato muktānikaraprāyaṃ mauktikarāśisadṛśaṃ syāt evaṃvidhaṃ satvaṃ kācaṃ adhivarjya dūrīkṛtya tat nirmalaṃ grāhyamityarthaḥ //
MuA zu RHT, 19, 76.2, 2.2 vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlameva ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 35.1 suvarṇaṃ rajataṃ caiva maṇimauktikameva ca /
SkPur (Rkh), Revākhaṇḍa, 41, 23.1 suvarṇaṃ rajataṃ vāpi maṇiṃ mauktikameva ca /
SkPur (Rkh), Revākhaṇḍa, 43, 4.2 suvarṇaṃ rajataṃ tāmraṃ maṇimauktikameva ca /
SkPur (Rkh), Revākhaṇḍa, 67, 77.2 mauktikair ratnamāṇikyair vaiḍūryaiśca suśobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 105, 2.2 suvarṇaṃ rajataṃ vāpi maṇimauktikavidrumān //
SkPur (Rkh), Revākhaṇḍa, 195, 11.1 somo vai vastradānena mauktikānāṃ ca bhārgavaḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 48.2 suvarṇaṃ rajataṃ tāmraṃ maṇimauktikabhūṣaṇam //
Yogaratnākara
YRā, Dh., 314.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ śuci /
YRā, Dh., 319.1 mauktikāni pravālāni tathā ratnānyaśeṣataḥ /