Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakyupaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
Atharvaveda (Śaunaka)
AVŚ, 15, 3, 6.0 ṛcaḥ prāñcas tantavo yajūṃṣi tiryañcaḥ //
AVŚ, 15, 6, 3.2 tam ṛcaś ca sāmāni ca yajūṃṣi ca brahma cānuvyacalan /
Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 4.1 ṛco yajūṃṣi sāmānīti śrāddhasya mahimā /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 18, 23.2 parimitā vā ṛcaḥ parimitāni sāmāni parimitāni yajūṃṣi /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 22.1 ādhvaryavaṃ grahā dākṣiṇāni samiṣṭayajūṃṣy avabhṛthayajūṃṣi vājapeyaḥ śukriyāṇi savā iti sabrāhmaṇāni sānubrāhmaṇāni saumyāni //
BaudhGS, 3, 1, 22.1 ādhvaryavaṃ grahā dākṣiṇāni samiṣṭayajūṃṣy avabhṛthayajūṃṣi vājapeyaḥ śukriyāṇi savā iti sabrāhmaṇāni sānubrāhmaṇāni saumyāni //
BaudhGS, 3, 5, 7.1 sa yady u haivaṃ kuryād yathā yajuṣocchriyante sadasyarksāmayajūṃṣy ātharvaṇāny āṅgirasāni mithunīsaṃbhavantīti tad yad adhyavasyed yathā mithunīsaṃbhavantāv adhyavasyet tādṛk tad yadyajuṣkṛtaṃ syāt //
Bhāradvājagṛhyasūtra
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 14, 2.1 ṛco yajūṃṣi sāmānītyaṣṭāvakṣarāṇi /
BĀU, 6, 5, 3.15 ādityānīmāni śuklāni yajūṃṣi vājasaneyena yājñavalkyenākhyāyante //
Chāndogyopaniṣad
ChU, 3, 2, 1.2 yajūṃṣy eva madhukṛtaḥ /
ChU, 3, 2, 2.1 tāni vā etāni yajūṃṣy etaṃ yajurvedam abhyatapan /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 8.0 vivayanam ālabhyarcaḥ prāñca ātānā yajūṃṣi tiryañcaḥ sāmānyāstaraṇaṃ śrīr upabarhaṇaṃ vākovākyam atilokā vāravantīyaṃ saṃdhayo rājanam ātmā pratiṣṭhā yajñāyajñīyamiti //
Gopathabrāhmaṇa
GB, 1, 5, 24, 3.2 grahair havirbhiś ca kṛtākṛtaś ca yajūṃṣi bhāgāṃś caturo vahanti //
GB, 1, 5, 25, 8.1 trivṛtstoma ṛgvedasya yajūṃṣi pañcadaśena saha jajñire /
GB, 1, 5, 25, 10.1 ṛgbhiḥ saha gāyatraṃ jāgatam āhur yajūṃṣi traiṣṭubhena saha jajñire /
GB, 2, 2, 11, 6.0 tam etābhir ācchādyodakrāman yajūṃṣi yajñe samidhaḥ svāheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 12.0 bhūr ṛcaḥ svāhā bhuvo yajūṃṣi svāhā svaḥ sāmāni svāheti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 51, 1.2 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 54, 2.4 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 57, 3.1 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 57, 7.2 sāmāny eva ud ṛca eva gī yajūṃṣy eva tham ity adhidevatam //
Kauṣītakyupaniṣad
KU, 1, 5.24 yajūṃṣi tiraścīnāni /
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 1.0 ṛco yajūṃṣi sāmāni nigadā mantrāḥ //
Kāṭhakasaṃhitā
KS, 12, 3, 45.0 ato vā idaṃ sarvam asṛjyatarcas sāmāni stomā yajūṃṣi //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 8, 4.7 yajūṃṣi nāma /
MS, 3, 1, 8, 25.0 tasmād etāni paṅktimanti yajūṃṣi //
MS, 3, 11, 8, 2.9 yajūṃṣi tvā sāmabhiḥ /
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 6.1 tasmād ṛcaḥ sāma yajūṃṣi dīkṣā yajñāś ca sarve kratavo dakṣiṇāśca /
Taittirīyasaṃhitā
TS, 6, 6, 2, 10.0 trīṇi yajūṃṣi //
Taittirīyopaniṣad
TU, 1, 5, 2.10 suvariti yajūṃṣi //
Taittirīyāraṇyaka
TĀ, 5, 10, 1.6 tāni śukrayajūṃṣy abhavan /
Vaitānasūtra
VaitS, 2, 2, 1.4 taṃ tvādadhur brahmaṇe bhāgam agne atharvāṇaḥ sāmavedo yajūṃṣi /
VaitS, 3, 6, 5.1 yajūṃṣi yajña iti ca /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 4.2 stoma ātmā chandāṃsy aṅgāni yajūṃṣi nāma /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 3, 1, 4, 1.1 sarvāṇi ha vai dīkṣāyā yajūṃṣyaudgrabhaṇāni /
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 4, 5, 1, 5.3 samiṣṭayajūṃṣi hy evānto yajñasya //
ŚBM, 4, 6, 7, 1.1 trayī vai vidyarco yajūṃṣi sāmāni /
ŚBM, 4, 6, 7, 1.6 so 'ntarikṣam eva yajūṃṣi dyauḥ sāmāni /
ŚBM, 4, 6, 7, 3.3 ṛcaś ca sāmāni cendro yajūṃṣi viṣṇuḥ /
ŚBM, 4, 6, 7, 5.2 mana eva yajūṃṣi /
ŚBM, 4, 6, 7, 17.5 tasmād yajūṃṣi niruktāni santy aniruktāni /
ŚBM, 4, 6, 7, 19.1 vāg evarcaś ca sāmāni ca mana eva yajūṃṣi /
ŚBM, 5, 5, 5, 1.2 tadyadetayā yajate vṛtre ha vā idamagre sarvam āsa yad ṛco yad yajūṃṣi yat sāmāni tasmā indro vajram prājihīrṣat //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 7, 2, 6.9 yajūṃṣi nāmeti yad enam agnir ity ācakṣate tad asya yajūṃṣi nāma /
ŚBM, 6, 7, 2, 6.9 yajūṃṣi nāmeti yad enam agnir ity ācakṣate tad asya yajūṃṣi nāma /
ŚBM, 6, 8, 1, 1.6 tasmād anasa eva pauroḍāśeṣu yajūṃṣy anaso 'gnau //
ŚBM, 10, 2, 4, 8.3 prāṇabhṛtsu pañcāśad iṣṭakāḥ pañcāśad yajūṃṣi tacchataṃ sādanaṃ ca sūdadohāś caikaśatatame /
ŚBM, 10, 2, 6, 12.2 yāni pañcāśat prathamāni yajūṃṣi yāni cottamāni tāḥ śataṃ vidhāḥ /
ŚBM, 10, 2, 6, 12.3 atha yāny etad antareṇa yajūṃṣi kriyante saivaikaśatatamī vidhā /
ŚBM, 10, 5, 1, 2.1 sā vā eṣā vāk tredhā vihitarco yajūṃṣi sāmāni /
ŚBM, 10, 5, 1, 5.1 sā vā eṣā vāk tredhā vihitarco yajūṃṣi sāmāni /
ŚBM, 10, 5, 1, 5.4 puruṣo yajūṃṣi /
ŚBM, 10, 5, 2, 1.5 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'gnis tāni yajūṃṣi /
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 15.2 chandāṃsy aṅgāni yajūṃṣi nāma sāma te tanūḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 5, 21.0 ṛcaś ca sāmāni ca prācīnātānāni yajūṃṣi tiraścīnāni //
Ṛgvedakhilāni
ṚVKh, 4, 11, 5.1 yasmin ṛcaḥ sāma yajūṃṣi yasmin pratiṣṭhitā rathanābhāvivārāḥ /
Mahābhārata
MBh, 1, 1, 63.26 ṛco yajūṃṣi sāmāni vedādhyātmaṃ tathaiva ca /
MBh, 1, 25, 26.7 ṛco yajūṃṣi sāmāni pavitrāṇi havīṃṣi ca /
MBh, 5, 43, 2.2 nainaṃ sāmāny ṛco vāpi na yajūṃṣi vicakṣaṇa /
MBh, 5, 106, 11.1 atra dattāni sūryeṇa yajūṃṣi dvijasattama /
MBh, 12, 243, 2.2 ṛco yajūṃṣi sāmāni na tena na sa brāhmaṇaḥ //
MBh, 12, 260, 26.1 ṛco yajūṃṣi sāmāni yajamānaśca ṣoḍaśaḥ /
MBh, 12, 260, 36.1 ṛco yajūṃṣi sāmāni stobhāśca vidhicoditāḥ /
MBh, 12, 306, 2.2 mayādityād avāptāni yajūṃṣi mithilādhipa //
MBh, 12, 306, 5.2 yajūṃṣi nopayuktāni kṣipram icchāmi veditum //
MBh, 12, 306, 21.1 daśa pañca ca prāptāni yajūṃṣyarkānmayānagha /
MBh, 13, 85, 4.1 mūrtimanti ca sāmāni yajūṃṣi ca sahasraśaḥ /
Manusmṛti
ManuS, 11, 265.1 ṛco yajūṃṣi cānyāni sāmāni vividhāni ca /
Kūrmapurāṇa
KūPur, 1, 2, 26.1 ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca /
Liṅgapurāṇa
LiPur, 1, 91, 51.2 viṣṇukramāstrayastvete ṛksāmāni yajūṃṣi ca //
Matsyapurāṇa
MPur, 142, 47.1 ṛco yajūṃṣi sāmāni mantrāścātharvaṇāstu ye /
MPur, 145, 32.1 ṛco yajūṃṣi sāmāni brahmaṇo'ṅgāni vai śrutiḥ /
MPur, 145, 57.2 ṛco yajūṃṣi sāmāni yathāvatpratidaivatam //
Viṣṇupurāṇa
ViPur, 1, 12, 62.2 tvatto yajūṃṣy ajāyanta tvatto 'śvāś caikatodataḥ //
ViPur, 1, 22, 81.1 ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca /
ViPur, 2, 11, 10.1 ṛcastapanti pūrvāhṇe madhyāhne ca yajūṃṣyatha /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 24.2 ṛco yajūṃṣi sāmāni cāturhotraṃ ca sattama //
Skandapurāṇa
SkPur, 23, 33.2 ṛco yajūṃṣi sāmāni atharvāṅgirasāv api //
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 19.0 ṛco yajūṃṣi sāmāni [... au1 letterausjhjh] stutibhir evainaṃ [... au1 letterausjhjh] //
KaṭhĀ, 3, 4, 194.0 [... au1 letterausjhjh] ṛco yajūṃṣi sāmānīti //
KaṭhĀ, 3, 4, 220.0 yad aṅgārair abhyūhati tan māṃsaṃ keśā vedā ājyaṃ majjā payasī meda ṛco rūpaṃ yajūṃṣi prāṇās sāmāni jyotīṃṣi diśaś śrotram //
KaṭhĀ, 3, 4, 229.0 tasya ta ṛcaś ca yajūṃṣi sāmāni cety ṛco yajūṃṣi sāmānīty evaitad āha //
KaṭhĀ, 3, 4, 229.0 tasya ta ṛcaś ca yajūṃṣi sāmāni cety ṛco yajūṃṣi sāmānīty evaitad āha //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 11, 6.0 sāmāni yajūṃṣi ca //