Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Nāḍīparīkṣā
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 1, 110.2 atīsāre jvare dāhe śvayathau ca viśeṣataḥ //
Ca, Sū., 13, 39.1 jvarātīsārakāsāśca yeṣāṃ cirasamutthitāḥ /
Ca, Sū., 18, 18.1 chardiḥ śvāso 'rucistṛṣṇā jvaro 'tīsāra eva ca /
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.4 ṣaḍatīsārā iti vātapittakaphasannipātabhayaśokajāḥ ṣaḍudāvartā iti vātamūtrapurīṣaśukracchardikṣavathujāḥ /
Ca, Sū., 21, 40.1 tṛṣṇātīsāraśūlārtāḥ śvāsino hikkinaḥ kṛśāḥ /
Ca, Sū., 22, 20.2 vamyatīsārahṛdrogavisūcyalasakajvarāḥ //
Ca, Sū., 22, 33.1 pittakṣārāgnidagdhā ye vamyatīsārapīḍitāḥ /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 84.12 upodikā tilakalkasiddhā heturatīsārasya /
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 2, 7.1 upadravāstu khalu daurbalyārocakāvipākaśvāsakāsajvarātīsāraśophaśoṣapāṇḍurogāḥ svarabhedaśca //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 4, 48.1 upadravāstu khalu pramehiṇāṃ tṛṣṇātīsārajvaradāhadaurbalyārocakāvipākāḥ pūtimāṃsapiḍakālajīvidradhyādayaśca tatprasaṅgādbhavanti //
Ca, Nid., 5, 11.1 asyāṃ caivāvasthāyāmupadravāḥ kuṣṭhinaṃ spṛśanti tadyathā prasravaṇam aṅgabhedaḥ patanānyaṅgāvayavānāṃ tṛṣṇājvarātīsāradāhadaurbalyārocakāvipākāśca tathāvidhamasādhyaṃ vidyāditi //
Ca, Nid., 6, 10.2 tatra vātaḥ śūlamaṅgamardaṃ kaṇṭhoddhvaṃsanaṃ pārśvasaṃrujanamaṃsāvamardaṃ svarabhedaṃ pratiśyāyaṃ copajanayati pittaṃ jvaramatīsāramantardāhaṃ ca śleṣmā tu pratiśyāyaṃ śiraso gurutvamarocakaṃ kāsaṃ ca sa kāsaprasaṅgādurasi kṣate śoṇitaṃ niṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate /
Ca, Nid., 6, 14.1 ata ūrdhvamekādaśarūpāṇi tasya bhavanti tadyathāśirasaḥ paripūrṇatvaṃ kāsaḥ śvāsaḥ svarabhedaḥ śleṣmaṇaśchardanaṃ śoṇitaṣṭhīvanaṃ pārśvasaṃrojanam aṃsāvamardaḥ jvaraḥ atīsāraḥ arocakaśceti //
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 6, 5.5 teṣāmapi ca vikārā jvarātīsāraśophaśoṣaśvāsamehakuṣṭhādayaḥ /
Ca, Cik., 1, 32.1 hṛdrogaṃ saśirorogam atīsāram arocakam /
Ca, Cik., 5, 171.1 gṛhītvā sajvaraśvāsaṃ vamyatīsārapīḍitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 36.2 lājās tṛṭchardyatīsāramehamedaḥkaphacchidaḥ //
AHS, Sū., 6, 156.1 saśoṣaśophātīsāramedamohavamikṛmīn /
AHS, Sū., 8, 11.2 śūlādīn kurute tīvrāṃś chardyatīsāravarjitān //
AHS, Sū., 11, 32.1 viḍvṛddhijān atīsārakriyayā viṭkṣayodbhavān /
AHS, Sū., 12, 46.2 tatsthānāḥ chardyatīsārakāsaśvāsodarajvarāḥ //
AHS, Sū., 14, 12.2 āmadoṣajvaracchardiratīsārahṛdāmayaiḥ //
AHS, Sū., 15, 36.1 vacāharidrādigaṇāv āmātīsāranāśanau /
AHS, Sū., 17, 17.2 viṣakṣārāgnyatīsāracchardimohātureṣu ca //
AHS, Sū., 27, 7.2 atīsārodaracchardipāṇḍusarvāṅgaśophinām //
AHS, Sū., 30, 5.1 jvare 'tīsāre hṛnmūrdharoge pāṇḍvāmaye 'rucau /
AHS, Śār., 5, 76.2 kāsaśvāsau jvaraccharditṛṣṇātīsāraśophinam //
AHS, Śār., 5, 80.2 atīsāro yakṛtpiṇḍamāṃsadhāvanamecakaiḥ //
AHS, Śār., 5, 89.1 kāsapīnasahṛllāsaśvāsātīsāraśophavān /
AHS, Śār., 5, 94.1 jvarātīsārau śophānte śvayathur vā tayoḥ kṣaye /
AHS, Nidānasthāna, 4, 1.4 āmātīsāravamathuviṣapāṇḍujvarairapi //
AHS, Nidānasthāna, 4, 24.2 pralāpacchardyatīsāranetraviplutijṛmbhiṇaḥ //
AHS, Nidānasthāna, 5, 17.2 dāho 'tīsāro 'sṛkchardir mukhagandho jvaro madaḥ //
AHS, Nidānasthāna, 6, 19.1 pittād dāhajvarasvedamohātīsāratṛḍbhramāḥ /
AHS, Nidānasthāna, 8, 1.4 atīsāraḥ sa sutarāṃ jāyate 'tyambupānataḥ //
AHS, Nidānasthāna, 8, 13.2 atīsāraḥ samāsena dvidhā sāmo nirāmakaḥ //
AHS, Nidānasthāna, 8, 15.2 atīsāreṣu yo nātiyatnavān grahaṇīgadaḥ //
AHS, Nidānasthāna, 8, 17.1 so 'tīsāro 'tisaraṇād āśukārī svabhāvataḥ /
AHS, Nidānasthāna, 11, 53.1 rukstambhadāhātīsāratṛḍjvarādīn upadravān /
AHS, Nidānasthāna, 12, 16.2 bhramo 'tīsāraḥ pītatvaṃ tvagādāvudaraṃ harit //
AHS, Nidānasthāna, 13, 50.2 vātapittāj jvaracchardimūrchātīsāratṛḍbhramaiḥ //
AHS, Cikitsitasthāna, 1, 6.1 śvāsātīsārasaṃmohahṛdrogaviṣamajvarān /
AHS, Cikitsitasthāna, 2, 40.2 raktātīsāradurnāmacikitsāṃ cātra kalpayet //
AHS, Cikitsitasthāna, 5, 73.1 tasyātīsāragrahaṇīvihitaṃ hitam auṣadham /
AHS, Cikitsitasthāna, 6, 15.2 chardiṃ jvaram atīsāraṃ mūrchāṃ tṛṣṇāṃ ca durjayām //
AHS, Cikitsitasthāna, 8, 107.2 leho 'yaṃ śamayatyāśu raktātīsārapāyujān //
AHS, Cikitsitasthāna, 8, 132.2 arśo'tīsāragrahaṇīpāṇḍurogajvarārucau //
AHS, Cikitsitasthāna, 9, 1.3 atīsāro hi bhūyiṣṭhaṃ bhavatyāmāśayānvayaḥ /
AHS, Cikitsitasthāna, 9, 3.1 atīsārāya kalpante teṣūpekṣaiva bheṣajam /
AHS, Cikitsitasthāna, 9, 72.2 aśāntāvityatīsāre picchāvastiḥ paraṃ hitaḥ //
AHS, Cikitsitasthāna, 9, 77.1 phāṇitaṃ kuṭajotthaṃ ca sarvātīsāranāśanam /
AHS, Cikitsitasthāna, 9, 78.2 nānāvarṇam atīsāraṃ puṭapākairupācaret //
AHS, Cikitsitasthāna, 9, 81.2 sakṣaudrā hantyatīsāraṃ balavantam api drutam //
AHS, Cikitsitasthāna, 9, 82.2 raktātīsāraṃ kurute tasya pittaṃ satṛḍjvaram //
AHS, Cikitsitasthāna, 9, 89.2 raktātīsāraṃ hantyāśu tayā vā sādhitaṃ ghṛtam //
AHS, Cikitsitasthāna, 9, 91.1 atīsāraṃ jayecchīghraṃ tridoṣam api dāruṇam /
AHS, Cikitsitasthāna, 9, 103.1 śleṣmātīsāre vātoktaṃ viśeṣād āmapācanam /
AHS, Cikitsitasthāna, 9, 106.1 kvathitā yadi vā piṣṭāḥ śleṣmātīsārabheṣajam /
AHS, Cikitsitasthāna, 9, 110.1 sukṛcchram apyatīsāraṃ guḍatakreṇa nāśayet /
AHS, Cikitsitasthāna, 9, 112.2 cūrṇo 'tīsāragrahaṇīkṣayagulmagalāmayān //
AHS, Cikitsitasthāna, 9, 120.2 kṣīṇe kaphe gude dīrghakālātīsāradurbale //
AHS, Cikitsitasthāna, 10, 1.4 atīsāroktavidhinā tasyāmaṃ ca vipācayet //
AHS, Cikitsitasthāna, 10, 3.2 pāne 'tīsāravihitaṃ vāri takraṃ surādi ca //
AHS, Cikitsitasthāna, 17, 21.2 śophātīsārahṛdrogagulmārśo'lpāgnimehinām //
AHS, Utt., 2, 40.1 atīsārajvaraśvāsakāmalāpāṇḍukāsanut /
AHS, Utt., 3, 12.2 tṛṇmuṣṭibandhātīsārasvaradainyavivarṇatāḥ //
AHS, Utt., 3, 17.1 kāsātīsāravamathujṛmbhātṛṭśavagandhatāḥ /
AHS, Utt., 3, 18.2 srastāṅgatvam atīsāro jihvātālugale vraṇāḥ //
AHS, Utt., 3, 22.2 tṛṣṇāntrakūjo 'tīsāro vasāvad visragandhatā //
AHS, Utt., 25, 18.1 naiva sidhyanti vīsarpajvarātīsārakāsinām /
AHS, Utt., 33, 47.2 vastikukṣigurutvātīsārārocakakāriṇī //
AHS, Utt., 34, 48.2 pibed arśaḥsvatīsāre raktaṃ yaścopaveśyate //
AHS, Utt., 35, 20.1 ṣaṣṭhe 'tīsāravat siddhiravapīḍastu saptame /
AHS, Utt., 36, 22.1 mūrchāvipāko 'tīsāraḥ prāpya śukraṃ tu saptame /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.4 tathā chardyāṃ chardanam atīsāre'nulomanaṃ madātyaye madyapānaṃ tucchadagdhe'gnipratapanaṃ pitte'ntargūḍhe vimārgage vā svedaḥ kaṭvamlalavaṇatīkṣṇoṣṇābhyavahāraśca bahiḥpravartanāya svamārgāpādanāya ca /
ASaṃ, 1, 12, 39.1 saśoṣaśophātīsāramehamohavamikṛmīn /
Suśrutasaṃhitā
Su, Sū., 21, 34.1 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca /
Su, Sū., 33, 10.2 śophātīsārasaṃyuktamarśovyādhirvināśayet //
Su, Sū., 33, 14.1 pārśvabhaṅgānnavidveṣaśophātīsārapīḍitam /
Su, Sū., 33, 19.2 viśeṣeṇa naraṃ vṛddhamatīsāro vināśayet //
Su, Sū., 45, 44.2 dāhātīsārapittāsṛṅmūrchāmadyaviṣārtiṣu //
Su, Sū., 45, 166.1 madhuśarkarā punaśchardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca //
Su, Nid., 1, 17.1 gulmāgnisādātīsāraprabhṛtīn kurute gadān /
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 10.1 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 23, 9.1 hikkātīsārakāsāśca śūnaṃ saṃkṣapayanti hi /
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 36, 18.2 atimātrau tathānāhaklamātīsārakārakau //
Su, Cik., 36, 19.1 mūrcchāṃ dāhamatīsāraṃ pittaṃ cātyuṣṇatīkṣṇakau /
Su, Ka., 1, 40.1 mūrcchāṃ chardimatīsāramādhmānaṃ dāhavepathū /
Su, Ka., 1, 42.1 dāhaṃ mūrcchāmatīsāraṃ tṛṣṇāmindriyavaikṛtam /
Su, Ka., 2, 43.1 ṣaṣṭhe 'tīsāravat siddhiravapīḍaśca saptame /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 8, 19.2 chardyatīsāratṛṣṇāśca dāho mūrcchā vijṛmbhikā //
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Utt., 39, 76.2 śyāvāsyatā viṣakṛte dāhātīsārahṛdgrahāḥ //
Su, Utt., 40, 5.2 nṛṇāṃ bhavatyatīsāro lakṣaṇaṃ tasya vakṣyate //
Su, Utt., 40, 6.2 vṛddho 'tīvādhaḥ saratyeṣa yasmādvyādhiṃ ghoraṃ taṃ tvatīsāramāhuḥ //
Su, Utt., 40, 22.1 śarīriṇāmatīsāraḥ sambhūto yena kenacit /
Su, Utt., 40, 34.2 yogāścātra pravakṣyante tvāmātīsāranāśanāḥ //
Su, Utt., 40, 56.1 sarpiracchaṃ pibedvāpi śūlātīsāraśāntaye /
Su, Utt., 40, 66.1 ṣaḍete 'bhihitā yogāḥ pittātīsāranāśanāḥ /
Su, Utt., 40, 66.3 kaṣāyo hantyatīsāraṃ sāmaṃ pittasamudbhavam //
Su, Utt., 40, 67.2 kṛtaḥ kvātho madhuyutaḥ pittātīsāranāśanaḥ //
Su, Utt., 40, 68.1 yadā pakvo 'pyatīsāraḥ saratyeva muhurmuhuḥ /
Su, Utt., 40, 71.1 catvāra ete yogāḥ syuḥ pakvātīsāranāśanāḥ /
Su, Utt., 40, 78.1 sādhitaṃ hantyatīsāraṃ vātapittakaphātmakam /
Su, Utt., 40, 81.1 nānāvarṇamatīsāraṃ puṭapākairupācaret /
Su, Utt., 40, 90.1 kauṭajaṃ phāṇitaṃ vāpi hantyatīsāramojasā /
Su, Utt., 40, 93.1 eṣā sarvānatīsārān hanti pakvānasaṃśayam /
Su, Utt., 40, 95.2 atīsāraṃ nihanyuśca śāliṣaṣṭikayoḥ kaṇāḥ //
Su, Utt., 40, 100.2 yathāmṛtaṃ yathā kṣīramatīsāreṣu pūjitam //
Su, Utt., 40, 105.2 tridoṣamapyatīsāraṃ pītaṃ hanti sudāruṇam //
Su, Utt., 40, 116.2 pittaṃ praduṣṭaṃ tasyāśu raktātīsāram āvahet //
Su, Utt., 40, 140.1 tāsāmatīsāravadādiśecca liṅgaṃ kramaṃ cāmavipakvatāṃ ca /
Su, Utt., 40, 168.1 tasmāt kāryaḥ parīhārastvatīsāre viriktavat /
Su, Utt., 41, 14.2 kāsātīsārapārśvārtisvarabhedārucijvaraiḥ //
Su, Utt., 41, 31.1 mahāśanaṃ kṣīyamāṇamatīsāranipīḍitam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.5 śārīraṃ vātapittaśleṣmaviparyayakṛtaṃ jvarātīsārādi /
Viṣṇupurāṇa
ViPur, 1, 17, 88.1 jvarākṣirogātīsāraplīhagulmādikais tathā /
ViPur, 6, 5, 4.1 tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 6.3 apathyariktakoṣṭhaiśca jvarātīsārakāsibhiḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 150.1 vacāharidrādigaṇāv āmātīsāranāśanau /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 11.2 āmātīsārakāsaghnī viṣacchardivināśinī //
DhanvNigh, 1, 113.2 pittaśleṣmāmavātātīsārakāsārucīrjayet //
DhanvNigh, 2, 14.2 kuṣṭhātīsārapittāsragudajāni vināśayet //
Garuḍapurāṇa
GarPur, 1, 151, 7.2 pralāpacchardyatīsāranetraviplutajṛmbhitā //
GarPur, 1, 156, 13.2 jugupsātīsārameva grahaṇī so 'pyupadravaḥ //
GarPur, 1, 156, 41.2 klaibyāgnimārdavacchardyatīsārādivikāradāḥ //
GarPur, 1, 157, 1.2 atīsāragrahaṇyośca nidānaṃ vacmi suśruta /
GarPur, 1, 157, 2.1 atīsāraḥ sa sutarāṃ jāyate 'tyambupānataḥ /
GarPur, 1, 157, 5.1 prakalpate 'tīsārasya lakṣaṇaṃ tasya bhāvinaḥ /
GarPur, 1, 157, 13.1 atīsāraḥ samāsena dvedhā sāmo nirāmakaḥ /
GarPur, 1, 157, 14.2 atīsāreṣu yo nāti yatnavān grahaṇīgadaḥ //
GarPur, 1, 163, 8.1 vātapittājjvaracchardimūrchātīsāratṛḍbhramaiḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 90.3 doṣatrayāsrapradarajvarātīsāranāśanam //
MPālNigh, Abhayādivarga, 212.2 tṛṣṇātīsārapittāsraviṣakṛmivisarpajit //
MPālNigh, Abhayādivarga, 214.2 pakvātīsārapittāsrakaphakaṇṭhāmayāpahā //
MPālNigh, Abhayādivarga, 221.2 hanti śūlajvaracchardikuṣṭhātīsārahṛdrujaḥ /
MPālNigh, Abhayādivarga, 226.2 raktātīsārakuṣṭhāsravisarpavraṇamehanut //
MPālNigh, Abhayādivarga, 252.2 kaṣāyo raktaśophāsrajvarātīsāranāśanaḥ /
MPālNigh, Abhayādivarga, 258.2 visarpadāhātīsāralūtābhūtāṃśca ropaṇī //
MPālNigh, Abhayādivarga, 263.2 raktapittamatīsāraṃ yonirogaṃ vināśayet //
MPālNigh, 2, 18.0 uṣṇā nihantyatīsāraśvāsakaṇṭhāmayakṛmīn //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 12.3, 4.0 pumān gṛhṇātīti jvarātīsāraśoṣādayaḥ //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Sū., 24, 7.5, 15.0 uktā atīsārādayaḥ bhavanti //
NiSaṃ zu Su, Sū., 24, 9.2, 29.0 tadyathā kāmajvaraḥ krodhajvaro mṛtpāṇḍuroga ityādi tathātīsāre gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ ityādi pratirogaṃ nirdiṣṭāni //
Rasamañjarī
RMañj, 6, 144.3 tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam //
RMañj, 6, 152.1 hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca /
Rasaprakāśasudhākara
RPSudh, 8, 26.1 athātīsāraśamanān rasān saṃkathayāmi vai /
Rasaratnasamuccaya
RRS, 14, 71.1 kṣayagrahaṇyatīsāravahnidaurbalyakāsinām /
RRS, 16, 5.2 kāṃcanārarasairghṛṣṭaṃ sarvātīsāranāśanam //
RRS, 16, 18.1 āmaṃ caivamāraktaṃ ca jvarātīsāram eva ca /
RRS, 16, 32.2 kaṣāyamanupānaṃ syādvātātīsāranāśanaḥ //
RRS, 16, 78.1 tattadauṣadhayogena sarvātīsāranāśanaḥ /
Rasārṇava
RArṇ, 18, 138.2 liṅgastambho hyatīsāraḥ kāsaśvāsavijṛmbhikāḥ //
Rājanighaṇṭu
RājNigh, Parp., 18.2 āmātīsārakāsaghnī viṣacchardivināśinī //
RājNigh, Parp., 83.2 raktapittaharā mehabhūtātīsāranāśanī //
RājNigh, Parp., 95.2 visphoṭavāntyatīsārajvaradoṣavināśanī //
RājNigh, Parp., 106.1 raktapādī kaṭuḥ śītā pittātīsāranāśanī /
RājNigh, Pipp., 121.2 bhagnasandhānakṛt pittadāhātīsāraśūlahṛt //
RājNigh, Pipp., 124.2 tṛṣṇāsamīrodarahṛdgadādigulmātīsāravraṇadoṣanāśi //
RājNigh, Pipp., 135.2 āmātīsārakāsaghnī viṣacchardivināśanī //
RājNigh, Pipp., 157.2 hikkātīsārakāsaghnī śvāsapittāsranāśanī //
RājNigh, Śat., 39.1 pṛśniparṇī kaṭūṣṇāmlā tiktātīsārakāsajit /
RājNigh, Śat., 94.1 balātitiktā madhurā pittātīsāranāśanī /
RājNigh, Prabh, 127.2 naṣṭājīrṇaharā dīpyā śophātīsārahāriṇī //
RājNigh, Āmr, 27.2 vidhatte viṣṭambhaṃ śamayati ca śoṣaṃ vitanute śramātīsārārttiśvasitakaphakāsapraśamanam //
RājNigh, Māṃsādivarga, 60.2 mahātīsārapittaghnaṃ grahaṇyarśorujāpaham //
RājNigh, Rogādivarga, 13.1 malavegastvatīsāro grahaṇīruk pravāhikā /
Ānandakanda
ĀK, 2, 10, 40.2 lajjāluśca kaṭuḥ śītā pittātīsāranāśinī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 10.0 vātajātīsāre'pi viḍbhedo vātajaḥ //
ĀVDīp zu Ca, Sū., 28, 30.2, 5.0 siddhiḥ proktā kvaciditi atīsāragrahaṇyādau //
ĀVDīp zu Ca, Cik., 1, 37.2, 6.0 pravartakatve 'pyatīsāragrahaṇīharatvaṃ vibaddhadoṣapravartakatayā jñeyaṃ yaduktaṃ stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryete //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 64.1 kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā /
ŚdhSaṃh, 2, 12, 113.2 atīsāre prayoktavyā poṭṭalī hemagarbhikā //
ŚdhSaṃh, 2, 12, 252.1 hanyātsarvānatīsārāngrahaṇīṃ sarvajāmapi /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 20.0 atra vātaje pittaje kaphaje ca atīsārādāvagre vakṣyamāṇā niyamā boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 2.0 etadanupānaṃ pathyaṃ ca prāyaśo'tīsāre praśastam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 9.0 nihanti rogamiti rogamatīsāraprabhṛtikam //
Bhāvaprakāśa
BhPr, 6, 2, 70.2 uṣṇā nihantyatīsāraṃ śvāsakaṇṭhāmayakrimīn //
BhPr, 6, 2, 161.1 jvarātīsāraraktārśovamivīsarpakuṣṭhanut /
BhPr, 6, 2, 189.2 tṛṣṇātīsārapittāsraviṣakrimivisarpajit //
BhPr, 6, 2, 193.2 raktātīsārakuṣṭhāsravisarpavraṇamehanut //
BhPr, 6, 2, 219.2 kaṣāyo raktapittāsṛgjvarātīsāraśothahṛt //
BhPr, 6, Karpūrādivarga, 49.3 grahabhagnāgnidagdhāṃśca śūlātīsāranāśanaḥ //
BhPr, 6, Guḍūcyādivarga, 35.2 hanti dāhajvaraśvāsaraktātīsāratṛḍvamīḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 9.0 madhunā tathā maricairapi māṣamātraiḥ sarvānatīsārān tathā sarvajāṃ grahaṇīṃ hanyāt //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 62.1 māṃsavṛddhau tu sā dhatte jvarātīsārayorgatim /
Rasasaṃketakalikā
RSK, 4, 103.2 grahaṇīṃ hantyatīsāraṃ gotakrād bahumūtratām //
Rasārṇavakalpa
RAK, 1, 375.1 dāḍimena samāyuktam atīsārapraṇāśanam /
Yogaratnākara
YRā, Dh., 280.2 asyānupānataḥ sadyaḥ sarvātīsāranāśanaḥ //