Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 28.2 janasyāśayam ālakṣya yo yathā parituṣyati //
AHS, Sū., 5, 70.2 yathādravyaguṇo 'riṣṭaḥ sarvamadyaguṇādhikaḥ //
AHS, Sū., 7, 18.2 yathā tena vipadyerann api na kṣudrajantavaḥ //
AHS, Sū., 8, 50.2 kṣīṇe vṛddhe ca bāle ca payaḥ pathyaṃ yathāmṛtam //
AHS, Sū., 12, 32.2 yathā pakṣī paripatan sarvataḥ sarvam apy ahaḥ //
AHS, Sū., 12, 33.1 chāyām atyeti nātmīyāṃ yathā vā kṛtsnam apy adaḥ /
AHS, Sū., 12, 58.1 yathānidānaṃ doṣotthaḥ karmajo hetubhir vinā /
AHS, Sū., 12, 61.1 yathāsvajanmopaśayāḥ svatantrāḥ spaṣṭalakṣaṇāḥ /
AHS, Sū., 12, 73.2 tathā yuñjīta bhaiṣajyam ārogyāya yathā dhruvam //
AHS, Sū., 16, 16.2 yathoktahetvabhāvācca nācchapeyo vicāraṇā //
AHS, Sū., 17, 9.1 daśamūlena ca pṛthak sahitair vā yathāmalam /
AHS, Sū., 17, 20.1 stambhitaḥ syād bale labdhe yathoktāmayasaṃkṣayāt /
AHS, Sū., 18, 15.1 yathāvikāravihitāṃ madhusaindhavasaṃyutām /
AHS, Sū., 18, 30.1 yathāṇur agnis tṛṇagomayādyaiḥ saṃdhukṣyamāṇo bhavati krameṇa /
AHS, Sū., 18, 39.2 ayogalakṣaṇaṃ yogo vaiparītye yathoditāt //
AHS, Sū., 18, 58.2 malo hi dehād utkleśya hriyate vāsaso yathā //
AHS, Sū., 21, 20.1 vartir aṅguṣṭhakasthūlā yavamadhyā yathā bhavet /
AHS, Sū., 22, 4.2 kalkair yuktaṃ vipakvaṃ vā yathāsparśaṃ prayojayet //
AHS, Sū., 25, 29.1 yathāyogapramāṇāni teṣām eṣaṇakarmaṇī /
AHS, Sū., 27, 17.2 gṛdhrasyām iva viśvācyāṃ yathoktānām adarśane //
AHS, Sū., 27, 18.1 marmahīne yathāsanne deśe 'nyāṃ vyadhayet sirām /
AHS, Sū., 28, 30.2 tāḍayed iti mūrdhānaṃ vegenonnamayan yathā //
AHS, Sū., 29, 21.1 āyataṃ ca viśālaṃ ca yathā doṣo na tiṣṭhati /
AHS, Sū., 29, 34.1 bhojanaṃ ca yathāsātmyaṃ yavagodhūmaṣaṣṭikāḥ /
AHS, Śār., 1, 3.1 tejo yathārkaraśmīnāṃ sphaṭikena tiraskṛtam /
AHS, Śār., 1, 21.2 padmaṃ saṃkocam āyāti dine 'tīte yathā tathā //
AHS, Śār., 3, 56.2 audaryo 'gnir yathā bāhyaḥ sthālīsthaṃ toyataṇḍulam //
AHS, Śār., 5, 1.4 yathā bhaviṣyato liṅgaṃ riṣṭaṃ mṛtyos tathā dhruvam //
AHS, Śār., 5, 28.2 bhinnaṃ purīṣaṃ tṛṣṇā ca yathā pretas tathaiva saḥ //
AHS, Śār., 6, 14.1 tad yathā vikalaḥ pretaḥ pretālaṅkāra eva vā /
AHS, Śār., 6, 62.1 teṣvādyā niṣphalāḥ pañca yathāsvaprakṛtir divā /
AHS, Nidānasthāna, 1, 8.1 yathāduṣṭena doṣeṇa yathā cānuvisarpatā /
AHS, Nidānasthāna, 1, 8.1 yathāduṣṭena doṣeṇa yathā cānuvisarpatā /
AHS, Nidānasthāna, 1, 9.2 sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti //
AHS, Nidānasthāna, 4, 31.2 hidhmāśvāsau yathā tau hi mṛtyukāle kṛtālayau //
AHS, Nidānasthāna, 7, 24.1 kṛtsnairupadravair grasto yathoktair marmapīḍanaiḥ /
AHS, Nidānasthāna, 13, 1.3 pittapradhānāḥ kupitā yathoktaiḥ kopanair malāḥ /
AHS, Cikitsitasthāna, 1, 80.2 yathocite 'thavā kāle deśasātmyānurodhataḥ //
AHS, Cikitsitasthāna, 1, 124.2 jvare 'nuvāsanaṃ dadyād yathāsnehaṃ yathāmalam //
AHS, Cikitsitasthāna, 1, 129.1 yathopaśayasaṃsparśān śītoṣṇadravyakalpitān /
AHS, Cikitsitasthāna, 1, 169.1 iṣṭairarthair manojñaiśca yathādoṣaśamena ca /
AHS, Cikitsitasthāna, 3, 180.2 yathādoṣabalaṃ tasya saṃnipātahitaṃ hitam //
AHS, Cikitsitasthāna, 4, 9.2 yathā tathānilas tasya mārgam asmād viśodhayet //
AHS, Cikitsitasthāna, 5, 66.1 śiro'ṃsapārśvaśūleṣu yathādoṣavidhiṃ caret /
AHS, Cikitsitasthāna, 7, 49.1 grīṣmopataptasya taror yathā varṣaṃ tathā payaḥ /
AHS, Cikitsitasthāna, 7, 51.2 na vikṣayadhvaṃsakotthaiḥ spṛśetopadravair yathā //
AHS, Cikitsitasthāna, 7, 99.2 vātikas tu piben madhye samadoṣo yathecchayā //
AHS, Cikitsitasthāna, 7, 107.2 kuryāt kriyāṃ yathoktāṃ ca yathādoṣabalodayam //
AHS, Cikitsitasthāna, 7, 107.2 kuryāt kriyāṃ yathoktāṃ ca yathādoṣabalodayam //
AHS, Cikitsitasthāna, 8, 6.2 śalākayotpīḍya bhiṣag yathoktavidhinā dahet //
AHS, Cikitsitasthāna, 8, 106.2 paktvāvalehaṃ līḍhvā ca taṃ yathāgnibalaṃ pibet //
AHS, Cikitsitasthāna, 9, 11.1 surayā madhunā vātha yathāsātmyam upācaret /
AHS, Cikitsitasthāna, 10, 79.1 dīpto yathaiva sthāṇuśca bāhyo 'gniḥ sāradārubhiḥ /
AHS, Cikitsitasthāna, 10, 80.2 yathā nirindhano vahniralpo vātīndhanāvṛtaḥ //
AHS, Cikitsitasthāna, 10, 85.1 nirindhano 'ntaraṃ labdhvā yathainaṃ na vipādayet /
AHS, Cikitsitasthāna, 11, 52.2 aśmamānena na yathā bhidyate sā tathāharet //
AHS, Cikitsitasthāna, 13, 18.1 harecchṛṅgādibhirasṛk sirayā vā yathāntikam /
AHS, Cikitsitasthāna, 13, 39.2 vidhyed adhastāt sevanyāḥ srāvayecca yathodaram //
AHS, Cikitsitasthāna, 14, 85.2 yathoktāṃ ghaṭikāṃ nyasyed gṛhīte 'panayecca tām //
AHS, Cikitsitasthāna, 20, 1.4 śvitram atas tacchāntyai yateta dīpte yathā bhavane //
AHS, Cikitsitasthāna, 21, 5.1 yatheṣṭam ānāmayituṃ sukham eva hi śakyate /
AHS, Cikitsitasthāna, 22, 15.1 sakṣaudraṃ triphalāyā vā guḍūcīṃ vā yathā tathā /
AHS, Kalpasiddhisthāna, 5, 51.2 yathāṇḍaṃ taruṇaṃ pūrṇaṃ tailapātraṃ yathā tathā //
AHS, Kalpasiddhisthāna, 5, 51.2 yathāṇḍaṃ taruṇaṃ pūrṇaṃ tailapātraṃ yathā tathā //
AHS, Utt., 2, 5.1 yathāsvaliṅgāṃstad vyādhīn janayatyupayojitam /
AHS, Utt., 2, 29.1 yathādoṣaṃ yathārogaṃ yathodrekaṃ yathābhayam /
AHS, Utt., 2, 29.1 yathādoṣaṃ yathārogaṃ yathodrekaṃ yathābhayam /
AHS, Utt., 2, 34.1 yuñjyād virecanādīṃs tu dhātryā eva yathoditān /
AHS, Utt., 3, 61.2 anubandhān yathākṛcchraṃ grahāpāye 'pyupadravān /
AHS, Utt., 6, 37.2 mahāpaiśācakaṃ nāma ghṛtam etad yathāmṛtam //
AHS, Utt., 6, 46.1 vidhyet sirāṃ yathoktāṃ vā tṛptaṃ medyāmiṣasya vā /
AHS, Utt., 11, 57.3 yuktyā kuryād yathā nāticchedena syāt nimajjanam //
AHS, Utt., 13, 31.1 cūrṇo viśeṣāt timiraṃ bhāskaro bhāskaro yathā /
AHS, Utt., 13, 75.1 saṃsargasaṃnipātotthe yathādoṣodayaṃ kriyā /
AHS, Utt., 18, 37.2 karṇavidradhivat sādhyā yathādoṣodayena ca //
AHS, Utt., 19, 10.1 yathoktopadravādhikyāt sa sarvendriyatāpanaḥ /
AHS, Utt., 21, 31.1 tāḥ punaḥ pañca vijñeyā lakṣaṇaiḥ svair yathoditaiḥ /
AHS, Utt., 22, 77.1 yathādoṣodayaṃ kuryāt saṃnipāte cikitsitam /
AHS, Utt., 23, 22.1 yathādoṣodayaṃ brūyāt piṭikārbudavidradhīn /
AHS, Utt., 24, 9.1 ityaśāntau cale dāhaḥ kaphe ceṣṭo yathoditaḥ /
AHS, Utt., 25, 51.1 chinnāśca saṃdhayo yeṣāṃ yathoktair ye ca śodhanaiḥ /
AHS, Utt., 27, 4.1 yathā syād upayogāya tathā tad upadekṣyate /
AHS, Utt., 27, 32.1 bhagnaṃ naiti yathā pākaṃ prayateta tathā bhiṣak /
AHS, Utt., 28, 23.1 śuddhyasṛksrutisekādyair yathā pākaṃ na gacchati /
AHS, Utt., 32, 24.2 yathādoṣartukān snehān madhukakvāthasaṃyutaiḥ //
AHS, Utt., 34, 7.1 na ca yāti yathā pākaṃ prayateta tathā bhṛśam /
AHS, Utt., 34, 45.1 yathādoṣodayaṃ yuñjyād raktasthāpanam auṣadham /
AHS, Utt., 35, 28.2 yathāsau nābhijānāti raṇe kṛṣṇaparājayam //
AHS, Utt., 35, 36.1 bhaven naro dhvastaśiroruhāṅgo vilūnapakṣaḥ sa yathā vihaṅgaḥ /
AHS, Utt., 36, 40.1 kuryācchīghraṃ yathā dehe viṣavallī na rohati /
AHS, Utt., 39, 26.2 prāhṇe prāśya yathānalam ucitāhāro bhavet satatam //
AHS, Utt., 39, 147.2 bhaveccirasthāyi balaṃ śarīre sakṛt kṛtaṃ sādhu yathā kṛtajñe //
AHS, Utt., 39, 157.2 kṛśasya puṣṭiṃ vapuṣo vidhatte bālasya sasyasya yathā suvṛṣṭiḥ //
AHS, Utt., 39, 161.2 āpūryate durbaladehadhātus tripañcarātreṇa yathā śaśāṅkaḥ //
AHS, Utt., 40, 9.2 yathaikaścaikaśākhaśca nirapatyastathā naraḥ //