Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 7, 4.1 yadāsya tāḥ prajāḥ sarvā na vyavardhanta dhīmataḥ /
ViPur, 1, 9, 139.1 evaṃ yadā jagatsvāmī devadevo janārdanaḥ /
ViPur, 1, 9, 140.1 punaś ca padmā sambhūtā ādityo 'bhūd yadā hariḥ /
ViPur, 1, 9, 140.2 yadā tu bhārgavo rāmas tadābhūd dharaṇī tv iyam //
ViPur, 1, 12, 10.1 pādāṅguṣṭhena saṃpīḍya yadā sa vasudhāṃ sthitaḥ /
ViPur, 1, 13, 13.1 abhiṣikto yadā rājye sa venaḥ paramarṣibhiḥ /
ViPur, 1, 15, 87.1 yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ /
ViPur, 1, 15, 93.1 ūrdhvaṃ tiryag adhaś caiva yadāpratihatā gatiḥ /
ViPur, 1, 19, 27.1 gṛhītanītiśāstraṃ taṃ vinītaṃ sa yadā guruḥ /
ViPur, 1, 20, 34.1 kṣīṇādhikāraḥ sa yadā puṇyapāpavivarjitaḥ /
ViPur, 1, 22, 1.2 yadābhiṣiktaḥ sa pṛthuḥ pūrvaṃ rājye maharṣibhiḥ /
ViPur, 2, 5, 23.1 yadā vijṛmbhate 'nanto madāghūrṇitalocanaḥ /
ViPur, 2, 8, 26.1 evaṃ puṣkaramadhye tu yadā yāti divākaraḥ /
ViPur, 2, 8, 42.2 śīghrā niśi yadā cāsya tadā mandā divā gatiḥ //
ViPur, 2, 8, 76.1 prathame kṛttikābhāge yadā bhāsvāṃstadā śaśī /
ViPur, 2, 8, 77.1 viśākhānāṃ yadā sūryaścaratyaṃśaṃ tṛtīyakam /
ViPur, 2, 12, 40.1 yadā tu śuddhaṃ nijarūpi sarvaṃ karmakṣaye jñānam apāstadoṣam /
ViPur, 2, 13, 5.2 kathaṃ tu nābhavanmuktir yadābhūtsa dvijaḥ punaḥ //
ViPur, 2, 13, 68.1 yadā nopacayastasya na caivāpacayo nṛpa /
ViPur, 2, 13, 69.2 śibikeyaṃ yadā skandhe tadā bhāraḥ samastvayā //
ViPur, 2, 13, 71.1 yadā puṃsaḥ pṛthagbhāvaḥ prākṛtaiḥ kāraṇairnṛpa /
ViPur, 2, 13, 87.1 yadā samastadeheṣu pumāneko vyavasthitaḥ /
ViPur, 2, 15, 27.2 mṛṣṭameva yadāmṛṣṭaṃ tadevodvegakāraṇam //
ViPur, 3, 2, 5.1 chāyāsaṃjñā dadau śāpaṃ yamāya kupitā yadā /
ViPur, 3, 13, 39.2 yadā yadā ca kartavyā vidhinā yena cānagha //
ViPur, 3, 13, 39.2 yadā yadā ca kartavyā vidhinā yena cānagha //
ViPur, 3, 14, 7.1 amāvāsyā yadā maitraviśākhāsvātiyoginī /
ViPur, 3, 14, 8.1 amāvāsyā yadā puṣye raudre carkṣe punarvasau /
ViPur, 3, 14, 10.1 navasvṛkṣeṣvamāvāsyā yadaiteṣvavanīpate /
ViPur, 3, 14, 11.1 gītaṃ sanatkumāreṇa yadailāya mahātmane /
ViPur, 4, 2, 58.1 yadā tu sarvābhir atīva hārdād vṛtaḥ sa kanyābhir anindyakīrtiḥ /
ViPur, 4, 2, 83.1 duḥkhaṃ yadaivaikaśarīrajanma śatārdhasaṃkhyaṃ tat prasūtam /
ViPur, 4, 4, 70.1 yadā ca sapta varṣāṇyasau garbheṇa jajñe tatastaṃ garbham aśmanā sā devī jaghāna //
ViPur, 4, 6, 27.1 bahuśo 'pyabhihitā yadāsau devebhyo nācacakṣe tataḥ sa kumāras tāṃ śaptum udyataḥ prāha //
ViPur, 4, 10, 25.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
ViPur, 4, 13, 98.1 taccharīrāmbarādiṣu ca bahuprakāram anvicchann api syamantakamaṇiṃ nāvāpa yadā tadopagamya balabhadram āha //
ViPur, 4, 24, 102.2 yadā candraś ca sūryaś ca yadā tiṣyabṛhaspatī /
ViPur, 4, 24, 102.2 yadā candraś ca sūryaś ca yadā tiṣyabṛhaspatī /
ViPur, 4, 24, 107.1 yadaiva bhagavadviṣṇor aṃśo yāto divaṃ dvija /
ViPur, 4, 24, 111.1 prayāsyanti yadā caite pūrvāṣāḍhāṃ maharṣayaḥ /
ViPur, 5, 4, 7.1 madrāṣṭre vāritā vṛṣṭiryadā śakreṇa kiṃ tadā /
ViPur, 5, 6, 13.1 yadā yaśodā tau bālāvekasthānacarāvubhau /
ViPur, 5, 10, 35.1 yadā caite 'parādhyante teṣāṃ ye kānanaukasaḥ /
ViPur, 5, 20, 52.1 balabhadro 'pi cāsphoṭya vavalga lalitaṃ yadā /
ViPur, 5, 27, 12.1 sa yadā yauvanābhogabhūṣito 'bhūnmahāmune /
ViPur, 5, 29, 23.1 yadāhamuddhṛtā nātha tvayā sūkaramūrtinā /
ViPur, 5, 29, 27.1 vyāpī vyāpyaḥ kriyā kartā kāryaṃ ca bhagavānyadā /
ViPur, 5, 29, 28.2 yadā tadā stutirnāsti kimarthā te pravartate //
ViPur, 5, 32, 18.1 yadā lajjākulā nāsyai kathayāmāsa sā sakhī /
ViPur, 5, 33, 3.2 mayūradhvajabhaṅgaste yadā bāṇa bhaviṣyati /
ViPur, 5, 33, 8.2 yudhyamāno yathāśakti yadā vīryeṇa nirjitaḥ //
ViPur, 5, 38, 33.2 vinā tena yadābhīrair jito 'haṃ kathamanyathā //
ViPur, 6, 1, 44.1 yadā yadā hi pāṣaṇḍavṛddhir maitreya lakṣyate /
ViPur, 6, 1, 44.1 yadā yadā hi pāṣaṇḍavṛddhir maitreya lakṣyate /
ViPur, 6, 1, 45.1 yadā yadā satāṃ hānir vedamārgānusāriṇām /
ViPur, 6, 1, 45.1 yadā yadā satāṃ hānir vedamārgānusāriṇām /
ViPur, 6, 1, 46.1 prārambhāś cāvasīdanti yadā dharmakṛtāṃ nṛṇām /
ViPur, 6, 1, 47.1 yadā yadā na yajñānām īśvaraḥ puruṣottamaḥ /
ViPur, 6, 1, 47.1 yadā yadā na yajñānām īśvaraḥ puruṣottamaḥ /
ViPur, 6, 1, 48.1 na prītir vedavādeṣu pāṣaṇḍeṣu yadā ratiḥ /
ViPur, 6, 1, 55.1 kasya mātā pitā kasya yadā karmātmakaḥ pumān /
ViPur, 6, 4, 8.1 yadā jāgarti sarvātmā sa tadā ceṣṭate jagat /
ViPur, 6, 7, 16.2 dehaś cānyo yadā puṃsas tadā bandhāya tatparam //
ViPur, 6, 7, 20.1 prakṣālyate yadā so 'sya reṇur jñānoṣṇavāriṇā /
ViPur, 6, 7, 41.1 paraspareṇābhibhavaṃ prāṇāpānau yadānilau /
ViPur, 6, 7, 86.3 nāpayāti yadā cittāt siddhāṃ manyeta tāṃ tadā //
ViPur, 6, 7, 88.1 sā yadā dhāraṇā tadvad avasthānavatī tataḥ /