Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 20, 2.4 viśām īśāno maghavendro mā yaśasā nayad iti japitvātharvyuṣṭā devajūtā vīḍu chapathajambhanīḥ /
ĀpŚS, 6, 21, 1.4 yamāṅgirasā yaśasvinaṃ mām adyāsmiñ jane kurutaṃ yaśasvy aham adyāsmiñ jane bhūyāsam ayaśāḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 23, 1.12 vedāṃsi vidyā mayi santu cāravo 'gnīṣomā yaśo asmāsu dhattam /
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
ĀpŚS, 19, 14, 7.1 sattre pratiṣṭhām īpsan yaśaḥ prajāṃ paśūn svargam ṛddhim īpsan yathāvakāśaṃ yathāsamāmnātam //
ĀpŚS, 19, 14, 10.1 jyaiṣṭhyam īpsan yaśaḥ prajāṃ vā trivṛtam eva /
ĀpŚS, 19, 14, 13.1 sa yadīcchet tejasvī yaśasvī brahmavarcasī syām iti prāg dakṣiṇebhyaḥ prāṅ ā hotur dhiṣṇyād utsarped yeyaṃ prāgād yaśasvatī sā mā prorṇotu tejasā yaśasā brahmavarcaseneti //
ĀpŚS, 20, 16, 19.0 lājī3ñ chācī3n yaśo mamā3ṃ iti patnayo 'śvāyānnapariśeṣān upavapanti //