Occurrences

Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Rasamañjarī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 6, 39, 2.1 acchā na indraṃ yaśasaṃ yaśobhir yaśasvinaṃ namasānā vidhema /
Jaiminigṛhyasūtra
JaimGS, 1, 5, 3.0 māṣau ca yavaṃ ca pulliṅgaṃ kṛtvā dadhidrapsenaināṃ prāśayet prajāpatiḥ puruṣaḥ parameṣṭhī sa me putraṃ dadātvāyuṣmantaṃ yaśasvinaṃ saha patyā jīvasūr bhūyāsam iti //
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.4 yamāṅgirasā yaśasvinaṃ mām adyāsmiñ jane kurutaṃ yaśasvy aham adyāsmiñ jane bhūyāsam ayaśāḥ sa yo 'smān dveṣṭi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 9.0 navarathena yaśasvinaṃ vṛkṣaṃ hradaṃ vāvidāsinaṃ pradakṣiṇaṃ kṛtvā phalavatīḥ śākhā āharet //
Mahābhārata
MBh, 1, 8, 12.2 pramatiścābhyayācchrutvā sthūlakeśaṃ yaśasvinam /
MBh, 1, 61, 88.29 utsasarja jale kuntī taṃ kumāraṃ yaśasvinam /
MBh, 1, 73, 21.1 jānāmi hi tvāṃ saṃśāntaṃ vīryavantaṃ yaśasvinam /
MBh, 1, 96, 53.81 agacchat somakaṃ sāmbā pāñcāleṣu yaśasvinam /
MBh, 1, 114, 24.7 atimānuṣakarmāṇaṃ yaśasvinam ariṃdamam //
MBh, 1, 159, 6.2 viśrutaṃ triṣu lokeṣu bhāradvājaṃ yaśasvinam /
MBh, 3, 27, 19.2 yaśasvinaṃ vedavidaṃ vipaścitaṃ bahuśrutaṃ brāhmaṇam eva vāsaya //
MBh, 3, 186, 1.2 tataḥ sa punar evātha mārkaṇḍeyaṃ yaśasvinam /
MBh, 4, 6, 2.1 narādhipo rāṣṭrapatiṃ yaśasvinaṃ mahāyaśāḥ kauravavaṃśavardhanaḥ /
MBh, 5, 70, 51.2 śūraṃ kāpuruṣo hanti ayaśasvī yaśasvinam //
MBh, 5, 87, 15.1 tato rājānam āsādya dhṛtarāṣṭraṃ yaśasvinam /
MBh, 5, 87, 17.1 atha droṇaṃ saputraṃ sa bāhlīkaṃ ca yaśasvinam /
MBh, 5, 125, 1.3 pratyuvāca mahābāhuṃ vāsudevaṃ yaśasvinam //
MBh, 6, 50, 109.2 paśyatāṃ sarvasainyānām apovāha yaśasvinam //
MBh, 6, 55, 81.1 amṛṣyamāṇaḥ sa tato mahātmā yaśasvinaṃ sarvadaśārhabhartā /
MBh, 6, 75, 38.2 abhyayāt samare rājan hantukāmo yaśasvinam //
MBh, 6, 75, 50.1 chādyamānaṃ śaravrātaiḥ śatānīkaṃ yaśasvinam /
MBh, 7, 111, 34.1 sa nandayan raṇe pārthaṃ keśavaṃ ca yaśasvinam /
MBh, 7, 145, 59.2 yathendraḥ samare rājan prāha viṣṇuṃ yaśasvinam //
MBh, 9, 22, 8.1 aśvatthāmā tu hārdikyam apovāha yaśasvinam /
MBh, 9, 44, 108.2 upatasthur mahātmānaṃ kārttikeyaṃ yaśasvinam //
MBh, 9, 57, 1.3 athābravīd arjunastu vāsudevaṃ yaśasvinam //
MBh, 10, 9, 12.2 svargāyāpi vrajantaṃ hi na jahāti yaśasvinam //
MBh, 10, 13, 13.1 sa dadarśa mahātmānam udakānte yaśasvinam /
MBh, 12, 29, 115.2 grāmyāraṇyā mahātmānaṃ rantidevaṃ yaśasvinam //
MBh, 12, 93, 3.2 maharṣiṃ paripapraccha vāmadevaṃ yaśasvinam //
MBh, 12, 253, 9.2 paśyeyaṃ tam ahaṃ prājñaṃ tulādhāraṃ yaśasvinam //
MBh, 13, 18, 58.2 sarvadoṣāpahaṃ puṇyaṃ pavitraṃ ca yaśasvinam //
MBh, 13, 142, 17.3 praśaśaṃsur dvijāṃścaiva brahmāṇaṃ ca yaśasvinam //
Rāmāyaṇa
Rām, Bā, 8, 10.2 agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam //
Rām, Bā, 12, 22.2 vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam //
Rām, Ay, 59, 14.1 atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ /
Rām, Ay, 66, 4.1 taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam /
Rām, Ay, 67, 9.1 apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam /
Rām, Ay, 76, 27.2 guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā //
Rām, Ay, 77, 4.2 anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam //
Rām, Ay, 77, 5.2 anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam //
Rām, Ay, 93, 38.1 bāṣpāpihitakaṇṭhaś ca prekṣya rāmaṃ yaśasvinam /
Rām, Ay, 98, 14.1 tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam /
Rām, Ki, 32, 26.1 divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam /
Rām, Su, 31, 19.2 jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyam ayācata //
Rām, Su, 44, 32.2 ekataḥ kapiśārdūlaṃ yaśasvinam avasthitau //
Rām, Yu, 39, 10.1 kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam /
Rām, Yu, 110, 7.1 tyāginaṃ saṃgrahītāraṃ sānukrośaṃ yaśasvinam /
Rām, Utt, 93, 2.1 so 'bravīllakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam /
Harivaṃśa
HV, 13, 26.2 nāmnā vasum iti khyātam āyoḥ putraṃ yaśasvinam //
HV, 23, 9.2 rudrāyāṃ janayāmāsa somaṃ putraṃ yaśasvinam //
HV, 24, 26.1 aśmaky alabhatāpatyam anādhṛṣṭiṃ yaśasvinam /
Liṅgapurāṇa
LiPur, 1, 63, 74.1 bhadrāyāṃ janayāmāsa somaṃ putraṃ yaśasvinam /
LiPur, 1, 100, 37.1 jaghāna mūrdhni pādena dakṣaṃ caiva yaśasvinam /
Matsyapurāṇa
MPur, 27, 21.1 jānāmi tvāṃ ca saṃśāntaṃ vīryavantaṃ yaśasvinam /
Bhāratamañjarī
BhāMañj, 6, 195.1 vindānuvindāvāvantyau kuntibhojaṃ yaśasvinam /
Rasamañjarī
RMañj, 6, 3.1 muktvaikaṃ rasavaidyaṃ ca lābhapūjāyaśasvinam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 136, 16.1 gate varṣasahasrānte rāmaṃ dṛṣṭvā yaśasvinam /