Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda
Rāmāyaṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī

Atharvaveda (Paippalāda)
AVP, 1, 65, 2.1 antar emi yātudhānān antar emi kimīdinaḥ /
AVP, 4, 4, 2.2 agne taulasya prāśāna yātudhānān vi lāpaya //
AVP, 4, 4, 5.1 paśyāmi te vīryā jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ /
AVP, 4, 4, 6.2 dūto no agna ut tiṣṭha yātudhānān ihā naya //
AVP, 4, 4, 7.1 tvam agne yātudhānān upabaddhān ihā naya /
AVP, 4, 18, 5.1 ni te śatrūn dahati devo agnir nir arātim amatiṃ yātudhānān /
AVP, 5, 24, 8.1 apamṛjya yātudhānān apa sarvā arāyyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 2.2 agne taulasya prāśāna yātudhānān vi lāpaya //
AVŚ, 1, 7, 5.1 paśyāma te vīryaṃ jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ /
AVŚ, 1, 7, 6.2 dūto no agne bhūtvā yātudhānān vi lāpaya //
AVŚ, 1, 7, 7.1 tvam agne yātudhānān upabaddhāṁ ihā vaha /
AVŚ, 1, 8, 1.1 idaṃ havir yātudhānān nadī phenam ivā vahat /
AVŚ, 1, 28, 1.2 dahann apa dvayāvino yātudhānān kimīdinaḥ //
AVŚ, 1, 28, 2.1 prati daha yātudhānān prati deva kimīdinaḥ /
AVŚ, 4, 18, 8.1 apamṛjya yātudhānān apa sarvā arāyyaḥ /
AVŚ, 4, 20, 6.1 darśaya mā yātudhānān darśaya yātudhānyaḥ /
AVŚ, 5, 14, 2.1 ava jahi yātudhānān ava kṛtyākṛtaṃ jahi /
AVŚ, 5, 29, 11.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 8, 3, 2.1 ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ /
AVŚ, 8, 3, 3.2 utāntarikṣe pari yāhy agne jambhaiḥ saṃ dhehy abhi yātudhānān //
AVŚ, 8, 3, 6.2 tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅgdhy eṣām //
AVŚ, 8, 3, 7.1 utārabdhānt spṛṇuhi jātaveda utārebhāṇāṁ ṛṣṭibhir yātudhānān /
AVŚ, 8, 3, 12.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
AVŚ, 8, 3, 13.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
AVŚ, 8, 3, 18.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 8, 3, 21.1 tad agne cakṣuḥ prati dhehi rebhe śaphārujo yena paśyasi yātudhānān /
AVŚ, 10, 5, 48.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
AVŚ, 10, 5, 49.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
Ṛgveda
ṚV, 1, 35, 10.2 apasedhan rakṣaso yātudhānān asthād devaḥ pratidoṣaṃ gṛṇānaḥ //
ṚV, 10, 87, 2.1 ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ /
ṚV, 10, 87, 3.2 utāntarikṣe pari yāhi rājañ jambhaiḥ saṃ dhehy abhi yātudhānān //
ṚV, 10, 87, 4.2 tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅdhy eṣām //
ṚV, 10, 87, 13.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
ṚV, 10, 87, 14.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
ṚV, 10, 87, 19.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
Rāmāyaṇa
Rām, Su, 3, 26.1 svādhyāyaniratāṃścaiva yātudhānān dadarśa saḥ /
Rām, Su, 4, 12.2 nānāvidhānān rucirābhidhānān dadarśa tasyāṃ puri yātudhānān //
Rām, Yu, 57, 47.2 śilābhiścūrṇayāmāsur yātudhānān plavaṃgamāḥ //
Rām, Yu, 57, 49.1 nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ /
Viṣṇupurāṇa
ViPur, 3, 16, 14.2 urvyāṃ ca tilavikṣepādyātudhānānnivārayet //
Viṣṇusmṛti
ViSmṛ, 81, 4.1 tilaiḥ sarṣapair vā yātudhānān visarjayet //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 39.1 kūṣmāṇḍonmādavetālān yātudhānān grahān api /
Bhāratamañjarī
BhāMañj, 7, 652.1 haiḍimbānucarānhatvā yātudhānānsahasraśaḥ /