Occurrences

Mānavagṛhyasūtra

Mānavagṛhyasūtra
MānGS, 1, 2, 1.1 atha saṃdhyām upāste //
MānGS, 1, 3, 1.4 atho yatheme dhiṣṇyāso agnayo yathāsthānaṃ kalpayantām ihaivety abhyuditaḥ //
MānGS, 1, 4, 4.1 prāksviṣṭakṛto 'tha japati /
MānGS, 1, 4, 8.1 atha japati /
MānGS, 1, 5, 1.0 athāto 'ntarakalpaṃ vyākhyāsyāmaḥ //
MānGS, 1, 6, 1.0 athāto 'gniṃ pravartayanti //
MānGS, 1, 7, 1.1 athopaniṣadarhāḥ /
MānGS, 1, 7, 10.1 devāgāre sthāpayitvātha kanyāṃ grāhayet /
MānGS, 1, 9, 5.1 athainam arhayanti //
MānGS, 1, 9, 24.1 athālaṃkaraṇam alaṃkaraṇam asi sarvasmā alaṃ me bhūyāsam //
MānGS, 1, 9, 26.1 atha gandhotsadane vāsasī //
MānGS, 1, 10, 8.1 athāsyai vāsaḥ prayacchati /
MānGS, 1, 10, 10.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
MānGS, 1, 11, 4.1 athāsyai dvitīyaṃ vāsaḥ prayacchati tenaiva mantreṇa //
MānGS, 1, 11, 7.1 athaināny upakalpayate śūrpaṃ lājā iṣīkā aśmānam āñjanam //
MānGS, 1, 11, 18.1 athaināṃ prācīṃ saptapadāni prakramayaty ekam iṣe dve ūrje trīṇi prajābhyaś catvāri rāyaspoṣāya pañca bhavāya ṣaḍ ṛtubhyaḥ sakhā saptapadī bhava sumṛḍīkā sarasvatī /
MānGS, 1, 12, 1.2 saubhāgyamasyai dattvāyāthāstaṃ viparetana /
MānGS, 1, 12, 3.1 athābhyañjanti /
MānGS, 1, 12, 5.1 athainau dadhimadhu samaśnuto yadvā haviṣyaṃ syāt //
MānGS, 1, 13, 2.1 yuñjanti bradhnam iti dvābhyāṃ yujyamānam anumantrayate dakṣiṇam athottaram //
MānGS, 1, 14, 8.1 athāsyai brahmacāriṇam upastha āveśayati /
MānGS, 1, 14, 9.1 athāsya tilataṇḍulānāṃ phalamiśrāṇām añjaliṃ pūrayitvotthāpyāthāsyai dhruvam arundhatīṃ jīvantīṃ sapta ṛṣīniti darśayet //
MānGS, 1, 14, 9.1 athāsya tilataṇḍulānāṃ phalamiśrāṇām añjaliṃ pūrayitvotthāpyāthāsyai dhruvam arundhatīṃ jīvantīṃ sapta ṛṣīniti darśayet //
MānGS, 1, 14, 15.1 athāsyai gṛhān visṛjet //
MānGS, 1, 18, 4.1 athainam abhimṛśati /
MānGS, 1, 19, 1.1 athādityadarśanam //
MānGS, 1, 19, 5.1 atha brāhmaṇatarpaṇam //
MānGS, 1, 20, 1.0 athānnaprāśanam //
MānGS, 1, 22, 3.1 athāsmai vāsaḥ prayacchati /
MānGS, 1, 22, 20.1 atha bhaikṣaṃ carate mātaram evāgre yāś cānyāḥ suhṛdo yāvatyo vā saṃnihitāḥ syuḥ //
MānGS, 1, 23, 1.0 atha dīkṣā cāturhautṛkī saṃvatsaram //
MānGS, 1, 23, 5.0 atha dīkṣāgnikī dvādaśarātram //
MānGS, 1, 23, 14.0 atha dīkṣāśvamedhikī dvādaśarātram //
MānGS, 2, 2, 14.0 athājyabhāgau juhotyāgneyamuttarārdhe saumyaṃ dakṣiṇārdhe samāvanakṣṇau //
MānGS, 2, 6, 1.0 athāto dhruvāśvakalpaṃ vyākhyāsyāmaḥ //
MānGS, 2, 9, 5.0 athāsyā vakṣasa udagodanaṃ śrapayati //
MānGS, 2, 12, 3.0 atha baliṃ haraty agnaye namaḥ somāya dhanvantaraye viśvebhyo devebhyaḥ prajāpataye agnaye sviṣṭakṛta ity agnyāgāra uttarām uttarām //
MānGS, 2, 13, 1.1 athātaḥ ṣaṣṭhīkalpaṃ vyākhyāsyāmaḥ //
MānGS, 2, 13, 6.1 astamita āditye payasi sthālīpākaṃ śrapayitvāthaitair nāmadheyair juhoti /
MānGS, 2, 14, 1.1 athāto vināyakān vyākhyāsyāmaḥ //
MānGS, 2, 14, 26.2 ṛṣabhacarmāruhyāthainaṃ /
MānGS, 2, 14, 29.1 atha devānām āvāhanaṃ vimukhaḥ śyeno bako yakṣaḥ kalaho bhīrur vināyakaḥ kūṣmāṇḍarājaputro yajñāvikṣepī kulaṅgāpamārī yūpakeśī sūparakroḍī haimavato jambhako virūpākṣo lohitākṣo vaiśravaṇo mahāseno mahādevo mahārāja iti /
MānGS, 2, 14, 32.1 atha brāhmaṇatarpaṇam //