Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Rāmāyaṇa

Atharvaveda (Paippalāda)
AVP, 4, 2, 2.2 ā tiṣṭha mitravardhana tubhyaṃ devā adhi bruvan //
Atharvaveda (Śaunaka)
AVŚ, 4, 8, 2.2 ā tiṣṭha mitravardhana tubhyam devā adhi bruvan //
AVŚ, 10, 6, 34.1 yasmai tvā yajñavardhana maṇe pratyamucaṃ śivam /
Ṛgveda
ṚV, 8, 14, 11.1 tvaṃ hi stomavardhana indrāsy ukthavardhanaḥ /
Mahābhārata
MBh, 1, 93, 23.2 ānayasvāmaraśreṣṭha tvaritaṃ puṇyavardhana //
MBh, 1, 146, 27.1 ekato vā kulaṃ kṛtsnam ātmā vā kulavardhana /
MBh, 1, 159, 12.1 so 'haṃ tvayeha vijitaḥ saṃkhye tāpatyavardhana /
MBh, 1, 159, 22.1 tasmād evaṃ vijānīhi kurūṇāṃ vaṃśavardhana /
MBh, 1, 205, 29.6 ājñā tu mama dātavyā bhavatā kīrtivardhana /
MBh, 3, 52, 19.1 kastvaṃ sarvānavadyāṅga mama hṛcchayavardhana /
MBh, 5, 145, 25.3 ītayo nuda bhadraṃ te śaṃtanoḥ kulavardhana //
MBh, 6, 11, 3.3 kṛtaṃ tretā dvāparaṃ ca puṣyaṃ ca kuruvardhana //
MBh, 6, 13, 19.2 parastu dviguṇasteṣāṃ viṣkambho vaṃśavardhana //
MBh, 8, 23, 2.1 satyavrata mahābhāga dviṣatām aghavardhana /
MBh, 12, 162, 1.2 pitāmaha mahāprājña kurūṇāṃ kīrtivardhana /
MBh, 13, 39, 11.2 tanme brūhi mahābāho kurūṇāṃ vaṃśavardhana //
MBh, 14, 1, 16.2 anujīvantu sarve tvāṃ jñātayo jñātivardhana //
Rāmāyaṇa
Rām, Bā, 41, 21.2 evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana //
Rām, Ay, 32, 16.2 asamañjaṃ vṛṇīṣvaikam asmān vā rāṣṭravardhana //
Rām, Yu, 107, 29.1 rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana /
Rām, Yu, 115, 40.1 svāgataṃ te mahābāho kausalyānandavardhana /