Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 3, 21, 6.1 ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase /
AVŚ, 7, 113, 2.2 parivṛktā yathāsasy ṛṣabhasya vaśeva //
AVŚ, 10, 10, 2.2 śiro yajñasya yo vidyāt sa vaśāṃ prati gṛhṇīyāt //
AVŚ, 10, 10, 4.2 vaśāṃ sahasradhārāṃ brahmaṇācchāvadāmasi //
AVŚ, 10, 10, 5.2 ye devās tasyāṃ prāṇanti te vaśāṃ vidur ekadhā //
AVŚ, 10, 10, 6.2 vaśā parjanyapatnī devāṁ apy eti brahmaṇā //
AVŚ, 10, 10, 7.1 anu tvāgniḥ prāviśad anu somo vaśe tvā /
AVŚ, 10, 10, 7.2 ūdhas te bhadre parjanyo vidyutas te stanā vaśe //
AVŚ, 10, 10, 8.1 apas tvaṃ dhukṣe prathamā urvarā aparā vaśe /
AVŚ, 10, 10, 8.2 tṛtīyaṃ rāṣṭraṃ dhukṣe 'nnaṃ kṣīraṃ vaśe tvam //
AVŚ, 10, 10, 9.2 indraḥ sahasraṃ pātrānt somaṃ tvāpāyayad vaśe //
AVŚ, 10, 10, 10.2 tasmāt te vṛtrahā payaḥ kṣīraṃ kruddho 'harad vaśe //
AVŚ, 10, 10, 11.1 yat te kruddho dhanapatir ā kṣīram aharad vaśe /
AVŚ, 10, 10, 12.1 triṣu pātreṣu taṃ somam ā devy aharad vaśā /
AVŚ, 10, 10, 13.2 vaśā samudram adhyaṣṭhād gandharvaiḥ kalibhiḥ saha //
AVŚ, 10, 10, 14.2 vaśā samudre prānṛtyad ṛcaḥ sāmāni bibhratī //
AVŚ, 10, 10, 15.2 vaśā samudram aty akhyad bhadrā jyotīṃṣi bibhratī //
AVŚ, 10, 10, 16.2 aśvaḥ samudro bhūtvādhy askandad vaśe tvā //
AVŚ, 10, 10, 17.1 tad bhadrāḥ sam agacchanta vaśā deṣṭry atho svadhā /
AVŚ, 10, 10, 18.1 vaśā mātā rājanyasya vaśā mātā svadhe tava /
AVŚ, 10, 10, 18.1 vaśā mātā rājanyasya vaśā mātā svadhe tava /
AVŚ, 10, 10, 18.2 vaśāyā yajña āyudhaṃ tataś cittam ajāyata //
AVŚ, 10, 10, 19.2 tatas tvaṃ jajñiṣe vaśe tato hotājāyata //
AVŚ, 10, 10, 20.1 āsnas te gāthā abhavann uṣṇihābhyo balaṃ vaśe /
AVŚ, 10, 10, 21.1 īrmābhyām ayanaṃ jātaṃ sakthibhyāṃ ca vaśe tava /
AVŚ, 10, 10, 22.1 yad udaraṃ varuṇasyānuprāviśathā vaśe /
AVŚ, 10, 10, 23.2 sasūva hi tām āhurvaśeti brahmabhiḥ kᄆptaḥ sa hy asyā bandhuḥ //
AVŚ, 10, 10, 24.2 tarāṃsi yajñā abhavan tarasāṃ cakṣur abhavad vaśā //
AVŚ, 10, 10, 25.1 vaśā yajñaṃ praty agṛhṇād vaśā sūryam adhārayat /
AVŚ, 10, 10, 25.1 vaśā yajñaṃ praty agṛhṇād vaśā sūryam adhārayat /
AVŚ, 10, 10, 25.2 vaśāyām antar aviśad odano brahmaṇā saha //
AVŚ, 10, 10, 26.1 vaśām evāmṛtam āhur vaśāṃ mṛtyum upāsate /
AVŚ, 10, 10, 26.1 vaśām evāmṛtam āhur vaśāṃ mṛtyum upāsate /
AVŚ, 10, 10, 26.2 vaśedaṃ sarvam abhavad devā manuṣyā asurāḥ pitara ṛṣayaḥ //
AVŚ, 10, 10, 27.1 ya evaṃ vidyāt sa vaśāṃ prati gṛhṇīyāt /
AVŚ, 10, 10, 28.2 tāsāṃ yā madhye rājati sā vaśā duṣpratigrahā //
AVŚ, 10, 10, 29.1 caturdhā reto abhavad vaśāyāḥ /
AVŚ, 10, 10, 30.1 vaśā dyaur vaśā pṛthivī vaśā viṣṇuḥ prajāpatiḥ /
AVŚ, 10, 10, 30.1 vaśā dyaur vaśā pṛthivī vaśā viṣṇuḥ prajāpatiḥ /
AVŚ, 10, 10, 30.1 vaśā dyaur vaśā pṛthivī vaśā viṣṇuḥ prajāpatiḥ /
AVŚ, 10, 10, 30.2 vaśāyā dugdham apibant sādhyā vasavaś ca ye //
AVŚ, 10, 10, 31.1 vaśāyā dugdhaṃ pītvā sādhyā vasavaś ca ye /
AVŚ, 10, 10, 32.2 ya evaṃ viduṣe vaśāṃ dadus te gatās tridivaṃ divaḥ //
AVŚ, 10, 10, 33.1 brāhmaṇebhyo vaśāṃ dattvā sarvāṃllokānt sam aśnute /
AVŚ, 10, 10, 34.1 vaśāṃ devā upa jīvanti vaśāṃ manuṣyā uta /
AVŚ, 10, 10, 34.1 vaśāṃ devā upa jīvanti vaśāṃ manuṣyā uta /
AVŚ, 10, 10, 34.2 vaśedaṃ sarvam abhavad yāvat sūryo vipaśyati //
AVŚ, 12, 4, 1.2 vaśāṃ brahmabhyo yācadbhyas tat prajāvad apatyavat //
AVŚ, 12, 4, 4.2 tathā vaśāyāḥ saṃvidyaṃ duradabhnā hy ucyase //
AVŚ, 12, 4, 10.1 jāyamānābhijāyate devānt sabrāhmaṇān vaśā /
AVŚ, 12, 4, 11.1 ya enāṃ vanim āyanti teṣāṃ devakṛtā vaśā /
AVŚ, 12, 4, 13.1 yo asya syād vaśābhogo anyām iccheta tarhi saḥ /
AVŚ, 12, 4, 14.1 yathā śevadhir nihito brāhmaṇānāṃ tathā vaśā /
AVŚ, 12, 4, 15.1 svam etad acchāyanti yad vaśāṃ brāhmaṇā abhi /
AVŚ, 12, 4, 16.2 vaśāṃ ca vidyān nārada brāhmaṇās tarhy eṣyāḥ //
AVŚ, 12, 4, 17.1 ya enām avaśām āha devānāṃ nihitaṃ nidhim /
AVŚ, 12, 4, 18.2 ubhayenaivāsmai duhe dātuṃ ced aśakad vaśām //
AVŚ, 12, 4, 20.1 devā vaśām ayācan mukhaṃ kṛtvā brāhmaṇam /
AVŚ, 12, 4, 21.1 heḍaṃ paśūnāṃ nyeti brāhmaṇebhyo 'dadad vaśām /
AVŚ, 12, 4, 22.1 yad anye śataṃ yāceyur brāhmaṇā gopatiṃ vaśām /
AVŚ, 12, 4, 22.2 athaināṃ devā abruvann evaṃ ha viduṣo vaśā //
AVŚ, 12, 4, 23.1 ya evaṃ viduṣe 'dattvāthānyebhyo dadad vaśām /
AVŚ, 12, 4, 24.1 devā vaśām ayācan yasminn agre ajāyata /
AVŚ, 12, 4, 25.1 anapatyam alpapaśuṃ vaśā kṛṇoti pūruṣam /
AVŚ, 12, 4, 29.1 vaśā carantī bahudhā devānāṃ nihito nidhiḥ /
AVŚ, 12, 4, 30.2 atho ha brahmabhyo vaśā yāñcyāya kṛṇute manaḥ //
AVŚ, 12, 4, 31.2 tato ha brahmāṇo vaśām upaprayanti yācitum //
AVŚ, 12, 4, 32.2 dānena rājanyo vaśāyā mātur heḍam na gacchati //
AVŚ, 12, 4, 33.1 vaśā mātā rājanyasya tathā sambhūtam agraśaḥ /
AVŚ, 12, 4, 34.2 evā ha brahmabhyo vaśām agnaya āvṛścate 'dadat //
AVŚ, 12, 4, 35.2 sāsmai sarvān kāmān vaśā pradaduṣe duhe //
AVŚ, 12, 4, 36.1 sarvān kāmān yamarājye vaśā pradaduṣe duhe /
AVŚ, 12, 4, 37.1 pravīyamānā carati kruddhā gopataye vaśā /
AVŚ, 12, 4, 38.1 yo vehataṃ manyamāno 'mā ca pacate vaśām /
AVŚ, 12, 4, 39.2 atho ha gopataye vaśādaduṣe viṣaṃ duhe //
AVŚ, 12, 4, 40.2 atho vaśāyās tat priyaṃ yad devatrā haviḥ syāt //
AVŚ, 12, 4, 41.1 yā vaśā udakalpayan devā yajñād udetya /
AVŚ, 12, 4, 42.1 tāṃ devā amīmāṃsanta vaśeyā3m avaśeti /
AVŚ, 12, 4, 42.1 tāṃ devā amīmāṃsanta vaśeyā3m avaśeti /
AVŚ, 12, 4, 42.2 tām abravīn nārada eṣā vaśānāṃ vaśatameti //
AVŚ, 12, 4, 43.1 kati nu vaśā nārada yās tvaṃ vettha manuṣyajāḥ /
AVŚ, 12, 4, 44.1 viliptyā bṛhaspate yā ca sūtavaśā vaśā /
AVŚ, 12, 4, 44.1 viliptyā bṛhaspate yā ca sūtavaśā vaśā /
AVŚ, 12, 4, 45.1 namas te astu nāradānuṣṭhu viduṣe vaśā /
AVŚ, 12, 4, 46.1 viliptī yā bṛhaspate 'tho sūtavaśā vaśā /
AVŚ, 12, 4, 46.1 viliptī yā bṛhaspate 'tho sūtavaśā vaśā /
AVŚ, 12, 4, 47.1 trīṇi vai vaśājātāni viliptī sūtavaśā vaśā /
AVŚ, 12, 4, 47.1 trīṇi vai vaśājātāni viliptī sūtavaśā vaśā /
AVŚ, 12, 4, 47.1 trīṇi vai vaśājātāni viliptī sūtavaśā vaśā /
AVŚ, 12, 4, 48.2 vaśāṃ ced enaṃ yāceyur yā bhīmādaduṣo gṛhe //
AVŚ, 12, 4, 49.1 devā vaśāṃ paryavadan na no 'dād iti hīḍitāḥ /
AVŚ, 12, 4, 50.1 utaināṃ bhedo nādadād vaśām indreṇa yācitaḥ /
AVŚ, 12, 4, 51.1 ye vaśāyā adānāya vadanti parirāpiṇaḥ /
AVŚ, 12, 4, 53.1 yadi hutāṃ yady ahutām amā ca pacate vaśām /