Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 14.2 sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ //
Rām, Ay, 1, 18.1 kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ /
Rām, Ay, 49, 15.2 samaṃ nadīvapram upetya saṃmataṃ nivāsam ājagmur adīnadarśanāḥ //
Rām, Ay, 56, 15.2 adīnām iva vegena samudrasalilaṃ mahat //
Rām, Ay, 66, 45.2 saṃkālya rājānam adīnasattvam ātmānam urvyām abhiṣecayasva //
Rām, Ki, 29, 17.2 sahāyasāmarthyam adīnasattva svakarmahetuṃ ca kuruṣva hetum //
Rām, Ki, 30, 1.1 sa kāminaṃ dīnam adīnasattvaḥ śokābhipannaṃ samudīrṇakopam /
Rām, Ki, 32, 27.2 dadarśa saumitrim adīnasattvaṃ viśālanetraḥ suviśālanetram //
Rām, Su, 15, 27.2 tāṃ devīṃ dīnavadanām adīnāṃ bhartṛtejasā //
Rām, Su, 46, 13.2 cakāra bhartāram adīnasattvo raṇāya vīraḥ pratipannabuddhiḥ //
Rām, Su, 49, 36.1 sa sauṣṭhavopetam adīnavādinaḥ kaper niśamyāpratimo 'priyaṃ vacaḥ /
Rām, Su, 66, 29.1 tato mayā vāgbhir adīnabhāṣiṇī śivābhir iṣṭābhir abhiprasāditā /
Rām, Yu, 17, 24.1 adīno roṣaṇaścaṇḍaḥ saṃgrāmam abhikāṅkṣati /
Rām, Yu, 47, 89.1 tam āha saumitrir adīnasattvo visphārayantaṃ dhanur aprameyam /
Rām, Yu, 60, 8.1 sa evam uktvā tridaśendraśatrur āpṛcchya rājānam adīnasattvaḥ /