Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1246
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau / (1.1) Par.?
maharṣim abhivādyātha jagmatus taṃ giriṃ prati // (1.2) Par.?
prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt / (2.1) Par.?
tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ // (2.2) Par.?
athāsādya tu kālindīṃ śīghrasrotasam āpagām / (3.1) Par.?
tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm // (3.2) Par.?
tato nyagrodham āsādya mahāntaṃ haritacchadam / (4.1) Par.?
vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam // (4.2) Par.?
krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam / (5.1) Par.?
palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ // (5.2) Par.?
sa panthāś citrakūṭasya gataḥ subahuśo mayā / (6.1) Par.?
ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ / (6.2) Par.?
iti panthānam āvedya maharṣiḥ sa nyavartata // (6.3) Par.?
upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt / (7.1) Par.?
kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate // (7.2) Par.?
iti tau puruṣavyāghrau mantrayitvā manasvinau / (8.1) Par.?
sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm // (8.2) Par.?
tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam / (9.1) Par.?
cakāra lakṣmaṇaś chittvā sītāyāḥ sukham āsanam // (9.2) Par.?
tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām / (10.1) Par.?
īṣat saṃlajjamānāṃ tām adhyāropayata plavam // (10.2) Par.?
tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm / (11.1) Par.?
tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm // (11.2) Par.?
te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt / (12.1) Par.?
śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam // (12.2) Par.?
kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm / (13.1) Par.?
iti sītāñjaliṃ kṛtvā paryagacchad vanaspatim // (13.2) Par.?
krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau / (14.1) Par.?
bahūn medhyān mṛgān hatvā ceratur yamunāvane // (14.2) Par.?
vihṛtya te barhiṇapūganādite śubhe vane vāraṇavānarāyute / (15.1) Par.?
samaṃ nadīvapram upetya saṃmataṃ nivāsam ājagmur adīnadarśanāḥ // (15.2) Par.?
Duration=0.13978695869446 secs.