Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 9.1 catvāro vedadharmajñāḥ parṣat traividyam eva /
YāSmṛ, 1, 9.2 sā brūte yaṃ sa dharmaḥ syād eko vādhyātmavittamaḥ //
YāSmṛ, 1, 11.2 ṣaṣṭhe 'ṣṭame sīmanto māsy ete jātakarma ca //
YāSmṛ, 1, 14.1 garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam /
YāSmṛ, 1, 18.2 prāg brāhmeṇa tīrthena dvijo nityam upaspṛśet //
YāSmṛ, 1, 36.1 prativedaṃ brahmacaryaṃ dvādaśābdāni pañca /
YāSmṛ, 1, 49.2 tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi //
YāSmṛ, 1, 51.1 gurave tu varaṃ dattvā snāyād tadanujñayā /
YāSmṛ, 1, 51.2 vedaṃ vratāni pāraṃ nītvā hy ubhayam eva vā //
YāSmṛ, 1, 51.2 vedaṃ vratāni vā pāraṃ nītvā hy ubhayam eva //
YāSmṛ, 1, 68.2 sapiṇḍo sagotro vā ghṛtābhyakta ṛtāv iyāt //
YāSmṛ, 1, 68.2 sapiṇḍo vā sagotro ghṛtābhyakta ṛtāv iyāt //
YāSmṛ, 1, 75.1 mṛte jīvati patyau yā nānyam upagacchati /
YāSmṛ, 1, 81.1 yathākāmī bhaved vāpi strīṇāṃ varam anusmaran /
YāSmṛ, 1, 91.2 ambaṣṭhaḥ śūdryāṃ niṣādo jātaḥ pāraśavo 'pi //
YāSmṛ, 1, 96.1 jātyutkarṣo yuge jñeyaḥ saptame pañcame 'pi /
YāSmṛ, 1, 97.2 dāyakālāhṛte vāpi śrautaṃ vaitānikāgniṣu //
YāSmṛ, 1, 109.1 mahokṣaṃ mahājaṃ vā śrotriyāyopakalpayet /
YāSmṛ, 1, 109.1 mahokṣaṃ vā mahājaṃ śrotriyāyopakalpayet /
YāSmṛ, 1, 120.2 śilpair vividhair jīved dvijātihitam ācaran //
YāSmṛ, 1, 127.2 yajñārthaṃ labdham adadad bhāsaḥ kāko 'pi bhavet //
YāSmṛ, 1, 128.1 kuśūlakumbhīdhānyo tryāhiko 'śvastano 'pi vā /
YāSmṛ, 1, 128.1 kuśūlakumbhīdhānyo vā tryāhiko 'śvastano 'pi /
YāSmṛ, 1, 128.2 jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ //
YāSmṛ, 1, 135.2 na ca mūtraṃ purīṣaṃ nāśucī rāhutārakāḥ //
YāSmṛ, 1, 138.2 nākṣaiḥ krīḍen na dharmaghnair vyādhitair na saṃviśet //
YāSmṛ, 1, 142.1 adhyāyānām upākarma śrāvaṇyāṃ śravaṇena /
YāSmṛ, 1, 142.2 hastenauṣadhibhāve pañcamyāṃ śrāvaṇasya tu //
YāSmṛ, 1, 143.1 pauṣamāsasya rohiṇyām aṣṭakāyām athāpi /
YāSmṛ, 1, 146.2 ṛtusaṃdhiṣu bhuktvā śrāddhikaṃ pratigṛhya ca //
YāSmṛ, 1, 189.2 salilaṃ bhasma mṛd vāpi prakṣeptavyaṃ viśuddhaye //
YāSmṛ, 1, 200.1 na vidyayā kevalayā tapasā vāpi pātratā /
YāSmṛ, 1, 208.1 yathākathaṃcid dattvā gāṃ dhenuṃ vādhenum eva vā /
YāSmṛ, 1, 208.1 yathākathaṃcid dattvā gāṃ dhenuṃ vādhenum eva /
YāSmṛ, 1, 216.1 devātithiarcanakṛte gurubhṛtyārtham eva /
YāSmṛ, 1, 228.1 dvau daive prāk trayaḥ pitrya udag ekaikam eva /
YāSmṛ, 1, 228.2 mātāmahānām apy evaṃ tantraṃ vaiśvadevikam //
YāSmṛ, 1, 257.1 piṇḍāṃs tu go'javiprebhyo dadyād agnau jale 'pi /
YāSmṛ, 1, 260.1 khaḍdāmiṣaṃ mahāśalkaṃ madhu munyannam eva /
YāSmṛ, 1, 295.1 śrīkāmaḥ śāntikāmo grahayajñaṃ samācaret /
YāSmṛ, 1, 295.2 vṛṣṭyāyuḥpuṣṭikāmo tathaivābhicarann api //
YāSmṛ, 1, 298.1 svavarṇair paṭe lekhyā gandhair maṇḍalakeṣu vā /
YāSmṛ, 1, 298.1 svavarṇair vā paṭe lekhyā gandhair maṇḍalakeṣu /
YāSmṛ, 1, 303.1 ekaikasya tv aṣṭaśatam aṣṭāviṃśatir eva /
YāSmṛ, 1, 303.2 hotavyā madhusarpirbhyāṃ dadhnā kṣīreṇa yutāḥ //
YāSmṛ, 1, 305.2 śaktito yathālābhaṃ satkṛtya vidhipūrvakam //
YāSmṛ, 1, 319.1 dattvā bhūmiṃ nibandhaṃ kṛtvā lekhyaṃ tu kārayet /
YāSmṛ, 1, 320.1 paṭe tāmrapaṭṭe vā svamudroparicihnitam /
YāSmṛ, 1, 320.1 paṭe vā tāmrapaṭṭe svamudroparicihnitam /
YāSmṛ, 1, 330.1 tataḥ svairavihārī syān mantribhir samāgataḥ /
YāSmṛ, 1, 351.1 kecid daivāt svabhāvād kālāt puruṣakārataḥ /
YāSmṛ, 1, 359.1 api bhrātā suto 'rghyo śvaśuro mātulo 'pi vā /
YāSmṛ, 1, 359.1 api bhrātā suto 'rghyo vā śvaśuro mātulo 'pi /
YāSmṛ, 1, 365.1 palaṃ suvarṇāś catvāraḥ pañca vāpi prakīrtitam /
YāSmṛ, 1, 368.2 yojyā vyastāḥ samastā hy aparādhavaśād ime //
YāSmṛ, 1, 369.1 jñātvāparādhaṃ deśaṃ ca kālaṃ balam athāpi /
YāSmṛ, 2, 4.1 rāgāl lobhād bhayād vāpi smṛtyapetādikāriṇaḥ /
YāSmṛ, 2, 15.2 abhiyoge 'tha sākṣye duṣṭaḥ sa parikīrtitaḥ //
YāSmṛ, 2, 26.2 daṇḍaṃ ca tatsamaṃ rājñe śaktyapekṣam athāpi //
YāSmṛ, 2, 28.2 na tatsutas tatsuto bhuktis tatra garīyasī //
YāSmṛ, 2, 38.2 dadyur svakṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu //
YāSmṛ, 2, 45.2 dadyus tad rikthinaḥ prete proṣite kuṭumbini //
YāSmṛ, 2, 49.1 pratipannaṃ striyā deyaṃ patyā saha yat kṛtam /
YāSmṛ, 2, 49.2 svayaṃkṛtaṃ yad ṛṇaṃ nānyat strī dātum arhati //
YāSmṛ, 2, 50.1 pitari proṣite prete vyasanābhiplute 'pi /
YāSmṛ, 2, 54.1 darśanapratibhūr yatra mṛtaḥ prātyayiko 'pi /
YāSmṛ, 2, 60.2 yātaś ced anya ādheyo dhanabhāg dhanī bhavet //
YāSmṛ, 2, 63.1 tatkālakṛtamūlyo tatra tiṣṭhed avṛddhikaḥ /
YāSmṛ, 2, 63.2 vinā dhāraṇakād vāpi vikrīṇīta sasākṣikam //
YāSmṛ, 2, 69.2 yathājāti yathāvarṇaṃ sarve sarveṣu smṛtāḥ //
YāSmṛ, 2, 80.2 dviguṇā vānyathā brūyuḥ kūṭāḥ syuḥ pūrvasākṣiṇaḥ //
YāSmṛ, 2, 93.2 dhanī vopagataṃ dadyāt svahastaparicihnitam //
YāSmṛ, 2, 94.1 dattvarṇaṃ pāṭayel lekhyaṃ śuddhyai vānyat tu kārayet /
YāSmṛ, 2, 94.2 sākṣimac ca bhaved yad tad dātavyaṃ sasākṣikam //
YāSmṛ, 2, 96.1 rucyā vānyataraḥ kuryād itaro vartayec chiraḥ /
YāSmṛ, 2, 98.2 agnir jalaṃ śūdrasya yavāḥ sapta viṣasya vā //
YāSmṛ, 2, 98.2 agnir jalaṃ vā śūdrasya yavāḥ sapta viṣasya //
YāSmṛ, 2, 107.2 antarā patite piṇḍe saṃdehe punar haret //
YāSmṛ, 2, 114.2 jyeṣṭhaṃ śreṣṭhabhāgena sarve vā syuḥ samāṃśinaḥ //
YāSmṛ, 2, 114.2 jyeṣṭhaṃ vā śreṣṭhabhāgena sarve syuḥ samāṃśinaḥ //
YāSmṛ, 2, 115.2 na dattaṃ strīdhanaṃ yāsāṃ bhartrā śvaśureṇa vā //
YāSmṛ, 2, 115.2 na dattaṃ strīdhanaṃ yāsāṃ bhartrā vā śvaśureṇa //
YāSmṛ, 2, 121.1 bhūr yā pitāmahopāttā nibandho dravyam eva /
YāSmṛ, 2, 122.2 dṛśyād tadvibhāgaḥ syād āyavyayaviśodhitāt //
YāSmṛ, 2, 128.2 kṣetrajaḥ kṣetrajātas tu sagotreṇetareṇa //
YāSmṛ, 2, 130.1 akṣatāyāṃ kṣatāyāṃ jātaḥ paunarbhavaḥ sutaḥ /
YāSmṛ, 2, 130.2 dadyān mātā pitā yaṃ sa putro dattako bhavet //
YāSmṛ, 2, 139.2 asaṃsṛṣṭy api vādadyāt saṃsṛṣṭo nānyamātṛjaḥ //
YāSmṛ, 2, 152.1 sāmantā samagrāmāś catvāro 'ṣṭau daśāpi vā /
YāSmṛ, 2, 152.1 sāmantā vā samagrāmāś catvāro 'ṣṭau daśāpi /
YāSmṛ, 2, 166.1 grāmyecchayā gopracāro bhūmirājavaśena /
YāSmṛ, 2, 173.1 śaulkikaiḥ sthānapālair naṣṭāpahṛtam āhṛtam /
YāSmṛ, 2, 205.1 abhigantāsmi bhaginīṃ mātaraṃ taveti ha /
YāSmṛ, 2, 244.1 mānena tulayā vāpi yo 'ṃśam aṣṭamakaṃ haret /
YāSmṛ, 2, 247.2 ādhānaṃ vikrayaṃ vāpi nayato daṇḍakalpanā //
YāSmṛ, 2, 249.2 arghasya hrāsaṃ vṛddhiṃ jānato dama uttamaḥ //
YāSmṛ, 2, 250.2 vikrīṇatāṃ vihito daṇḍa uttamasāhasaḥ //
YāSmṛ, 2, 251.2 krayo niḥsravas tasmād vaṇijāṃ lābhakṛt smṛtaḥ //
YāSmṛ, 2, 254.2 sodayaṃ tasya dāpyo 'sau diglābhaṃ digāgate //
YāSmṛ, 2, 257.1 anyahaste ca vikrīya duṣṭaṃ vāduṣṭavad yadi /
YāSmṛ, 2, 259.2 lābhālābhau yathādravyaṃ yathā saṃvidā kṛtau //
YāSmṛ, 2, 264.2 jñātayo hareyus tadāgatās tair vinā nṛpaḥ //
YāSmṛ, 2, 266.1 grāhakair gṛhyate cauro loptreṇātha padena /
YāSmṛ, 2, 272.1 svasīmni dadyād grāmas tu padaṃ yatra gacchati /
YāSmṛ, 2, 276.2 dattvā caurasya hantur jānato dama uttamaḥ //
YāSmṛ, 2, 277.2 uttamo vādhamo vāpi puruṣastrīpramāpaṇe //
YāSmṛ, 2, 277.2 uttamo vādhamo vāpi puruṣastrīpramāpaṇe //
YāSmṛ, 2, 281.1 strīdravyavṛttikāmo kena vāyaṃ gataḥ saha /
YāSmṛ, 2, 281.1 strīdravyavṛttikāmo vā kena vāyaṃ gataḥ saha /
YāSmṛ, 2, 281.2 mṛtyudeśasamāsannaṃ pṛcched vāpi janaṃ śanaiḥ //
YāSmṛ, 2, 283.2 sadyo kāmajaiś cihnaiḥ pratipattau dvayos tathā //
YāSmṛ, 2, 293.1 ayonau gacchato yoṣāṃ puruṣaṃ vābhimehataḥ /
YāSmṛ, 2, 295.1 ūnaṃ vābhyadhikaṃ vāpi likhed yo rājaśāsanam /
YāSmṛ, 2, 295.1 ūnaṃ vābhyadhikaṃ vāpi likhed yo rājaśāsanam /
YāSmṛ, 2, 295.2 pāradārikacauraṃ muñcato daṇḍa uttamaḥ //
YāSmṛ, 3, 3.1 saptamād daśamād vāpi jñātayo 'bhyupayanty apaḥ /
YāSmṛ, 3, 18.1 trirātraṃ daśarātraṃ śāvam āśaucam iṣyate /
YāSmṛ, 3, 35.1 kṣātreṇa karmaṇā jīved viśāṃ vāpy āpadi dvijaḥ /
YāSmṛ, 3, 41.1 āpadgataḥ sampragṛhṇan bhuñjāno yatas tataḥ /
YāSmṛ, 3, 45.1 sutavinyastapatnīkas tayā vānugato vanam /
YāSmṛ, 3, 47.1 ahno māsasya ṣaṇṇāṃ tathā saṃvatsarasya vā /
YāSmṛ, 3, 47.1 ahno māsasya ṣaṇṇāṃ vā tathā saṃvatsarasya /
YāSmṛ, 3, 49.1 dantolūkhalikaḥ kālapakvāśī vāśmakuṭṭakaḥ /
YāSmṛ, 3, 50.1 cāndrāyaṇair nayet kālaṃ kṛcchrair vartayet sadā /
YāSmṛ, 3, 50.2 pakṣe gate vāpy aśnīyān māse vāhani vā gate //
YāSmṛ, 3, 50.2 pakṣe gate vāpy aśnīyān māse vāhani vā gate //
YāSmṛ, 3, 50.2 pakṣe gate vāpy aśnīyān māse vāhani gate //
YāSmṛ, 3, 51.2 sthānāsanavihārair yogābhyāsena vā tathā //
YāSmṛ, 3, 51.2 sthānāsanavihārair vā yogābhyāsena tathā //
YāSmṛ, 3, 52.2 ārdravāsās tu hemante śaktyā vāpi tapaś caret //
YāSmṛ, 3, 54.1 agnīn vāpy ātmasātkṛtvā vṛkṣāvāso mitāśanaḥ /
YāSmṛ, 3, 55.1 grāmād āhṛtya grāsān aṣṭau bhuñjīta vāgyataḥ /
YāSmṛ, 3, 55.2 vāyubhakṣaḥ prāgudīcīṃ gacched vāvarṣmasaṃkṣayāt //
YāSmṛ, 3, 56.1 vanād gṛhād kṛtveṣṭiṃ sārvavedasadakṣiṇām /
YāSmṛ, 3, 79.2 vairūpyaṃ maraṇaṃ vāpi tasmāt kāryaṃ priyaṃ striyāḥ //
YāSmṛ, 3, 83.1 navame daśame vāpi prabalaiḥ sūtimārutaiḥ /
YāSmṛ, 3, 133.2 iha vāmutra vaikeṣāṃ bhāvas tatra prayojanam //
YāSmṛ, 3, 133.2 iha vāmutra vaikeṣāṃ bhāvas tatra prayojanam //
YāSmṛ, 3, 146.2 karoti tṛṇamṛtkāṣṭhair gṛhaṃ gṛhakārakaḥ //
YāSmṛ, 3, 147.1 hemamātram upādāya rūpaṃ hemakārakaḥ /
YāSmṛ, 3, 147.2 nijalālāsamāyogāt kośaṃ kośakārakaḥ //
YāSmṛ, 3, 150.1 vācaṃ ko vijānāti punaḥ saṃśrutya saṃśrutām /
YāSmṛ, 3, 150.2 atītārthasmṛtiḥ kasya ko svapnasya kārakaḥ //
YāSmṛ, 3, 152.1 sa saṃdigdhamatiḥ karmaphalam asti na veti vā /
YāSmṛ, 3, 152.1 sa saṃdigdhamatiḥ karmaphalam asti na veti /
YāSmṛ, 3, 192.1 ya enam evaṃ vindanti ye vāraṇyakam āśritāḥ /
YāSmṛ, 3, 197.2 dandaśūkaḥ pataṅgo bhavet kīṭo 'thavā kṛmiḥ //
YāSmṛ, 3, 200.2 dviguṇaṃ triguṇaṃ vāpi prāṇāyāmam upakramet //
YāSmṛ, 3, 204.1 atha vāpy abhyasan vedaṃ nyastakarmā vane vasan /
YāSmṛ, 3, 244.2 tathāśvamedhāvabhṛthasnānād śuddhim āpnuyāt //
YāSmṛ, 3, 245.1 dīrghatīvrāmayagrastaṃ brāhmaṇaṃ gām athāpi /
YāSmṛ, 3, 246.1 ānīya viprasarvasvaṃ hṛtaṃ ghātita eva /
YāSmṛ, 3, 247.2 majjāntāṃ juhuyād vāpi mantrair ebhir yathākramam //
YāSmṛ, 3, 248.1 saṃgrāme hato lakṣyabhūtaḥ śuddhim avāpnuyāt /
YāSmṛ, 3, 249.2 śudhyeta mitāśitvāt pratisrotaḥ sarasvatīm //
YāSmṛ, 3, 250.1 pātre dhanaṃ paryāptaṃ dattvā śuddhim avāpnuyāt /
YāSmṛ, 3, 254.1 vālavāsā jaṭī vāpi brahmahatyāvrataṃ caret /
YāSmṛ, 3, 254.2 piṇyākaṃ kaṇān vāpi bhakṣayet trisamā niśi //
YāSmṛ, 3, 254.2 piṇyākaṃ vā kaṇān vāpi bhakṣayet trisamā niśi //
YāSmṛ, 3, 257.2 svakarma vyākhyāyaṃs tena hato mukto 'pi vāśuciḥ //
YāSmṛ, 3, 258.2 ātmatulyaṃ suvarṇaṃ dadyād vā vipratuṣṭikṛt //
YāSmṛ, 3, 258.2 ātmatulyaṃ suvarṇaṃ vā dadyād vipratuṣṭikṛt //
YāSmṛ, 3, 260.1 prājāpatyaṃ caret kṛcchraṃ samā gurutalpagaḥ /
YāSmṛ, 3, 260.2 cāndrāyaṇaṃ trīn māsān abhyased vedasaṃhitām //
YāSmṛ, 3, 264.1 kṛcchraṃ caivātikṛcchraṃ ca cared vāpi samāhitaḥ /
YāSmṛ, 3, 265.1 upapātakaśuddhiḥ syād evaṃ cāndrāyaṇena /
YāSmṛ, 3, 265.2 payasā vāpi māsena parākeṇāthavā punaḥ //
YāSmṛ, 3, 266.2 brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret //
YāSmṛ, 3, 267.1 vaiśyahābdaṃ cared etad dadyād vaikaśataṃ gavām /
YāSmṛ, 3, 270.2 hatvā tryahaṃ pibet kṣīraṃ kṛcchraṃ pādikaṃ caret //
YāSmṛ, 3, 287.1 abhiśasto mṛṣā kṛcchraṃ cared āgneyam eva /
YāSmṛ, 3, 287.2 nirvapet tu puroḍāśaṃ vāyavyaṃ paśum eva //
YāSmṛ, 3, 292.2 baddhvā vāsasā kṣipraṃ prasādyopavased dinam //
YāSmṛ, 3, 308.1 niśāyāṃ divā vāpi yad ajñānakṛtaṃ bhavet /
YāSmṛ, 3, 308.1 niśāyāṃ vā divā vāpi yad ajñānakṛtaṃ bhavet /