Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Debts and interest, Law, Ordeal, Witness

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7261
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
II. vyavahārādhyāya, 1. sādhāraṇavyavahāramātṛkāprakaraṇam
vyavahārān nṛpaḥ paśyed vidvadbhir brāhmaṇaiḥ saha / (1.1) Par.?
dharmaśāstrānusāreṇa krodhalobhavivarjitaḥ // (1.2) Par.?
śrutādhyayanasampannā dharmajñāḥ satyavādinaḥ / (2.1) Par.?
rājñā sabhāsadaḥ kāryā ripau mitre ca ye samāḥ // (2.2) Par.?
apaśyatā kāryavaśād vyavahārān nṛpeṇa tu / (3.1) Par.?
sabhyaiḥ saha niyoktavyo brāhmaṇaḥ sarvadharmavit // (3.2) Par.?
rāgāl lobhād bhayād vāpi smṛtyapetādikāriṇaḥ / (4.1) Par.?
sabhyāḥ pṛthak pṛthag daṇḍyā vivādād dviguṇaṃ damam // (4.2) Par.?
smṛtyācāravyapetena mārgeṇādharṣitaḥ paraiḥ / (5.1) Par.?
āvedayati ced rājñe vyavahārapadaṃ hi tat // (5.2) Par.?
pratyarthino 'grato lekhyaṃ yathāveditam arthinā / (6.1) Par.?
samāmāsatadardhāharnāmajātyādicihnitam // (6.2) Par.?
śrutārthasyottaraṃ lekhyaṃ pūrvāvedakasaṃnidhau / (7.1) Par.?
tato 'rthī lekhayet sadyaḥ pratijñātārthasādhanam // (7.2) Par.?
tatsiddhau siddhim āpnoti viparītam ato 'nyathā / (8.1) Par.?
catuṣpād vyavahāro 'yaṃ vivādeṣūpadarśitaḥ // (8.2) Par.?
2. asādhāraṇavyavahāramātṛkāprakaraṇam
abhiyogam anistīrya nainaṃ pratyabhiyojayet / (9.1) Par.?
abhiyuktaṃ ca nānyena noktaṃ viprakṛtiṃ nayet // (9.2) Par.?
kuryāt pratyabhiyogaṃ ca kalahe sāhaseṣu ca / (10.1) Par.?
ubhayoḥ pratibhūr grāhyaḥ samarthaḥ kāryanirṇaye // (10.2) Par.?
nihnave bhāvito dadyād dhanaṃ rājñe ca tatsamam / (11.1) Par.?
mithyābhiyogī dviguṇam abhiyogād dhanaṃ vahet // (11.2) Par.?
sāhasasteyapāruṣyago'bhiśāpātyaye striyām / (12.1) Par.?
vivādayet sadya eva kālo 'nyatrecchayā smṛtaḥ // (12.2) Par.?
deśād deśāntaraṃ yāti sṛkkiṇī parileḍhi ca / (13.1) Par.?
lalāṭaṃ svidyate cāsya mukhaṃ vaivarṇyam eti ca // (13.2) Par.?
pariśuṣyatskhaladvākyo viruddhaṃ bahu bhāṣite / (14.1) Par.?
vākcakṣuḥ pūjayati no tathauṣṭhau nirbhujaty api // (14.2) Par.?
svabhāvād vikṛtiṃ gacchen manovākkāyakarmabhiḥ / (15.1) Par.?
abhiyoge 'tha sākṣye vā duṣṭaḥ sa parikīrtitaḥ // (15.2) Par.?
saṃdigdhārthaṃ svatantro yaḥ sādhayed yaś ca niṣpatet / (16.1) Par.?
na cāhūto vadet kiṃciddhīno daṇḍyaś ca sa smṛtaḥ // (16.2) Par.?
sākṣiṣūbhayataḥ satsu sākṣiṇaḥ pūrvavādinaḥ / (17.1) Par.?
pūrvapakṣe 'dharībhūte bhavanty uttaravādinaḥ // (17.2) Par.?
sapaṇaś ced vivādaḥ syāt tatra hīnaṃ tu dāpayet / (18.1) Par.?
daṇḍaṃ ca svapaṇaṃ caiva dhanine dhanam eva ca // (18.2) Par.?
chalaṃ nirasya bhūtena vyavahārān nayen nṛpaḥ / (19.1) Par.?
bhūtam apy anupanyastaṃ hīyate vyavahārataḥ // (19.2) Par.?
nihnute likhitaṃ naikam ekadeśe vibhāvitaḥ / (20.1) Par.?
dāpyaḥ sarvaṃ nṛpeṇārthaṃ na grāhyas tv aniveditaḥ // (20.2) Par.?
smṛtyor virodhe nyāyas tu balavān vyavahārataḥ / (21.1) Par.?
arthaśāstrāt tu balavad dharmaśāstram iti sthitiḥ // (21.2) Par.?
pramāṇaṃ likhitaṃ bhuktiḥ sākṣiṇaś ceti kīrtitam / (22.1) Par.?
eṣām anyatamābhāve divyānyatamam ucyate // (22.2) Par.?
sarveṣv arthavivādeṣu balavaty uttarā kriyā / (23.1) Par.?
ādhau pratigrahe krīte pūrvā tu balavattarā // (23.2) Par.?
paśyato 'bruvato bhūmer hānir viṃśativārṣikī / (24.1) Par.?
pareṇa bhujyamānāyā dhanasya daśavārṣikī // (24.2) Par.?
ādhisīmopanikṣepajaḍabāladhanair vinā / (25.1) Par.?
tathopanidhirājastrīśrotriyāṇāṃ dhanair api // (25.2) Par.?
ādhyādīnāṃ vihartāraṃ dhanine dāpayed dhanam / (26.1) Par.?
daṇḍaṃ ca tatsamaṃ rājñe śaktyapekṣam athāpi vā // (26.2) Par.?
āgamo 'bhyadhiko bhogād vinā pūrvakramāgatāt / (27.1) Par.?
āgame 'pi balaṃ naiva bhuktiḥ stokāpi yatra no // (27.2) Par.?
āgamas tu kṛto yena so 'bhiyuktas tam uddharet / (28.1) Par.?
na tatsutas tatsuto vā bhuktis tatra garīyasī // (28.2) Par.?
yo 'bhiyuktaḥ paretaḥ syāt tasya rikthī tam uddharet / (29.1) Par.?
na tatra kāraṇaṃ bhuktir āgamena vinākṛtā // (29.2) Par.?
nṛpeṇādhikṛtāḥ pūgāḥ śreṇayo 'tha kulāni ca / (30.1) Par.?
pūrvaṃ pūrvaṃ guru jñeyaṃ vyavahāravidhau nṛṇām // (30.2) Par.?
balopādhivinirvṛttān vyavahārān nivartayet / (31.1) Par.?
strīnaktamantarāgārabahiḥśatrukṛtāṃs tathā // (31.2) Par.?
mattonmattārtavyasanibālabhītādiyojitaḥ / (32.1) Par.?
asaṃbaddhakṛtaś caiva vyavahāro na sidhyati // (32.2) Par.?
pranaṣṭādhigataṃ deyaṃ nṛpeṇa dhanine dhanam / (33.1) Par.?
vibhāvayen na celliṅgais tatsamaṃ daṇḍam arhati // (33.2) Par.?
rājā labdhvā nidhiṃ dadyād dvijebhyo 'rdhaṃ dvijaḥ punaḥ / (34.1) Par.?
vidvān aśeṣam ādadyāt sa sarvasya prabhur yataḥ // (34.2) Par.?
itareṇa nidhau labdhe rājā ṣaṣṭhāṃśam āharet / (35.1) Par.?
aniveditavijñāto dāpyas taṃ daṇḍam eva ca // (35.2) Par.?
deyaṃ caurahṛtaṃ dravyaṃ rājñā jānapadāya tu / (36.1) Par.?
adadaddhi samāpnoti kilbiṣaṃ yasya tasya tat // (36.2) Par.?
3. ṛṇādānaprakaraṇam
aśītibhāgo vṛddhiḥ syān māsi māsi sabandhake / (37.1) Par.?
varṇakramācchataṃ dvitricatuṣpañcakam anyathā // (37.2) Par.?
kāntāragās tu daśakaṃ sāmudrā viṃśakaṃ śatam / (38.1) Par.?
dadyur vā svakṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu // (38.2) Par.?
saṃtatis tu paśustrīṇāṃ rasasyāṣṭaguṇā parā / (39.1) Par.?
vastradhānyahiraṇyānāṃ catustridviguṇā parā // (39.2) Par.?
prapannaṃ sādhayann arthaṃ na vācyo nṛpater bhavet / (40.1) Par.?
sādhyamāno nṛpaṃ gacchan daṇḍyo dāpyaś ca taddhanam // (40.2) Par.?
gṛhītānukramād dāpyo dhaninām adhamarṇikaḥ / (41.1) Par.?
dattvā tu brāhmaṇāyaiva nṛpates tadanantaram // (41.2) Par.?
rājñādhamarṇiko dāpyaḥ sādhitād daśakaṃ śatam / (42.1) Par.?
pañcakaṃ ca śataṃ dāpyaḥ prāptārtho hy uttamarṇikaḥ // (42.2) Par.?
hīnajātiṃ parikṣīṇam ṛṇārthaṃ karma kārayet / (43.1) Par.?
brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathodayam // (43.2) Par.?
dīyamānaṃ na gṛhṇāti prayuktaṃ yaḥ svakaṃ dhanam / (44.1) Par.?
madhyasthasthāpitaṃ cet syād vardhate na tataḥ param // (44.2) Par.?
avibhaktaiḥ kuṭumbārthe yad ṛṇaṃ tu kṛtaṃ bhavet / (45.1) Par.?
dadyus tad rikthinaḥ prete proṣite vā kuṭumbini // (45.2) Par.?
na yoṣitpatiputrābhyāṃ na putreṇa kṛtaṃ pitā / (46.1) Par.?
dadyād ṛte kuṭumbārthān na patiḥ strīkṛtaṃ tathā // (46.2) Par.?
surākāmadyūtakṛtaṃ daṇḍaśulkāvaśiṣṭakam / (47.1) Par.?
vṛthādānaṃ tathaiveha putro dadyān na paitṛkam // (47.2) Par.?
gopaśauṇḍikaśailūṣarajakavyādhayoṣitām / (48.1) Par.?
ṛṇaṃ dadyāt patis teṣāṃ yasmād vṛttis tadāśrayā // (48.2) Par.?
pratipannaṃ striyā deyaṃ patyā vā saha yat kṛtam / (49.1) Par.?
svayaṃkṛtaṃ vā yad ṛṇaṃ nānyat strī dātum arhati // (49.2) Par.?
pitari proṣite prete vyasanābhiplute 'pi vā / (50.1) Par.?
putrapautrair ṛṇaṃ deyaṃ nihnave sākṣibhāvitam // (50.2) Par.?
rikthagrāha ṛṇaṃ dāpyo yoṣidgrāhas tathaiva ca / (51.1) Par.?
putro 'nanyāśritadravyaḥ putrahīnasya rikthinaḥ // (51.2) Par.?
bhrātṝṇām atha daṃpatyoḥ pituḥ putrasya caiva hi / (52.1) Par.?
prātibhāvyam ṛṇaṃ sākṣyam avibhakte na tu smṛtam // (52.2) Par.?
darśane pratyaye dāne prātibhāvyaṃ vidhīyate / (53.1) Par.?
ādyau tu vitathe dāpyāv itarasya sutā api // (53.2) Par.?
darśanapratibhūr yatra mṛtaḥ prātyayiko 'pi vā / (54.1) Par.?
na tatputrā ṛṇaṃ dadyur dadyur dānāya yaḥ sthitaḥ // (54.2) Par.?
bahavaḥ syur yadi svāṃśair dadyuḥ pratibhuvo dhanam / (55.1) Par.?
ekacchāyāśriteṣv eṣu dhanikasya yathāruci // (55.2) Par.?
pratibhūr dāpito yat tu prakāśaṃ dhanino dhanam / (56.1) Par.?
dviguṇaṃ pratidātavyam ṛṇikais tasya tad bhavet // (56.2) Par.?
saṃtatiḥ strīpaśuṣv eva dhānyaṃ triguṇam eva ca / (57.1) Par.?
vastraṃ caturguṇaṃ proktaṃ rasaś cāṣṭaguṇas tathā // (57.2) Par.?
ādhiḥ praṇaśyed dviguṇe dhane yadi na mokṣyate / (58.1) Par.?
kāle kālakṛto naśyet phalabhogyo na naśyati // (58.2) Par.?
gopyādhibhoge no vṛddhiḥ sopakāre ca hāpite / (59.1) Par.?
naṣṭo deyo vinaṣṭaś ca daivarājakṛtād ṛte // (59.2) Par.?
ādheḥ svīkaraṇāt siddhī rakṣyamāṇo 'py asāratām / (60.1) Par.?
yātaś ced anya ādheyo dhanabhāg vā dhanī bhavet // (60.2) Par.?
caritrabandhakakṛtaṃ sa vṛddhyā dāpayed dhanam / (61.1) Par.?
satyaṃkārakṛtaṃ dravyaṃ dviguṇaṃ pratidāpayet // (61.2) Par.?
upasthitasya moktavya ādhiḥ steno 'nyathā bhavet / (62.1) Par.?
prayojake 'sati dhanaṃ kule nyasyādhim āpnuyāt // (62.2) Par.?
tatkālakṛtamūlyo vā tatra tiṣṭhed avṛddhikaḥ / (63.1) Par.?
vinā dhāraṇakād vāpi vikrīṇīta sasākṣikam // (63.2) Par.?
yadā tu dviguṇībhūtam ṛṇam ādhau tadā khalu / (64.1) Par.?
mocya ādhis tadutpanne praviṣṭe dviguṇe dhane // (64.2) Par.?
4. upanidhiprakaraṇam
vāsanastham anākhyāya haste 'nyasya yad arpyate / (65.1) Par.?
dravyaṃ tad aupanidhikaṃ pratideyaṃ tathaiva tat // (65.2) Par.?
na dāpyo 'pahṛtaṃ taṃ tu rājadaivikataskaraiḥ / (66.1) Par.?
bhreṣaś cen mārgite 'datte dāpyo daṇḍaṃ ca tatsamam // (66.2) Par.?
ājīvan svecchayā daṇḍyo dāpyas taṃ cāpi sodayam / (67.1) Par.?
yācitānvāhitanyāsanikṣepādiṣv ayaṃ vidhiḥ // (67.2) Par.?
5. sākṣiprakaraṇam
tapasvino dānaśīlāḥ kulīnāḥ satyavādinaḥ / (68.1) Par.?
dharmapradhānā ṛjavaḥ putravanto dhanānvitāḥ // (68.2) Par.?
tryavarāḥ sākṣiṇo jñeyāḥ śrautasmārtakriyāparāḥ / (69.1) Par.?
yathājāti yathāvarṇaṃ sarve sarveṣu vā smṛtāḥ // (69.2) Par.?
strībālavṛddhakitavamattonmattābhiśastakāḥ / (70.1) Par.?
raṅgāvatāripākhaṇḍikūṭakṛdvikalendriyāḥ // (70.2) Par.?
patitāptārthasaṃbandhisahāyariputaskarāḥ / (71.1) Par.?
sāhasī dṛṣṭadoṣaś ca nirdhūtādyās tv asākṣiṇaḥ // (71.2) Par.?
ubhayānumataḥ sākṣī bhavaty eko 'pi dharmavit / (72.1) Par.?
sarvaḥ sākṣī saṃgrahaṇe cauryapāruṣyasāhase // (72.2) Par.?
sākṣiṇaḥ śrāvayed vādiprativādisamīpagān / (73.1) Par.?
ye pātakakṛtāṃ lokā mahāpātakināṃ tathā // (73.2) Par.?
agnidānāṃ ca ye lokā ye ca strībālaghātinām / (74.1) Par.?
sa tān sarvān avāpnoti yaḥ sākṣyam anṛtaṃ vadet // (74.2) Par.?
sukṛtaṃ yat tvayā kiṃcij janmāntaraśataiḥ kṛtam / (75.1) Par.?
tat sarvaṃ tasya jānīhi yaṃ parājayase mṛṣā // (75.2) Par.?
abruvan hi naraḥ sākṣyam ṛṇaṃ sadaśabandhakam / (76.1) Par.?
rājñā sarvaṃ pradāpyaḥ syāt ṣaṭcatvāriṃśake 'hani // (76.2) Par.?
na dadāti hi yaḥ sākṣyaṃ jānann api narādhamaḥ / (77.1) Par.?
sa kūṭasākṣiṇāṃ pāpais tulyo daṇḍena caiva hi // (77.2) Par.?
dvaidhe bahūnāṃ vacanaṃ sameṣu guṇināṃ tathā / (78.1) Par.?
guṇidvaidhe tu vacanaṃ grāhyaṃ ye guṇavattamāḥ // (78.2) Par.?
yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet / (79.1) Par.?
anyathā vādino yasya dhruvas tasya parājayaḥ // (79.2) Par.?
ukte 'pi sākṣibhiḥ sākṣye yady anye guṇavattamāḥ / (80.1) Par.?
dviguṇā vānyathā brūyuḥ kūṭāḥ syuḥ pūrvasākṣiṇaḥ // (80.2) Par.?
pṛthak pṛthag daṇḍanīyāḥ kūṭakṛtsākṣiṇas tathā / (81.1) Par.?
vivādād dviguṇaṃ daṇḍaṃ vivāsyo brāhmaṇaḥ smṛtaḥ // (81.2) Par.?
yaḥ sākṣyaṃ śrāvito 'nyebhyo nihnute tat tamovṛtaḥ / (82.1) Par.?
sa dāpyo 'ṣṭaguṇaṃ daṇḍaṃ brāhmaṇaṃ tu vivāsayet // (82.2) Par.?
varṇināṃ hi vadho yatra tatra sākṣy anṛtaṃ vadet / (83.1) Par.?
tatpāvanāya nirvāpyaś caruḥ sārasvato dvijaiḥ // (83.2) Par.?
6. lekhyaprakaraṇam
yaḥ kaścid artho niṣṇātaḥ svarucyā tu parasparam / (84.1) Par.?
lekhyaṃ tu sākṣimat kāryaṃ tasmin dhanikapūrvakam // (84.2) Par.?
samāmāsatadardhāharnāmajātisvagotrakaiḥ / (85.1) Par.?
sabrahmacārikātmīyapitṛnāmādicihnitam // (85.2) Par.?
samāpte 'rthe ṛṇī nāma svahastena niveśayet / (86.1) Par.?
mataṃ me 'mukaputrasya yad atropari lekhitam // (86.2) Par.?
sākṣiṇaś ca svahastena pitṛnāmakapūrvakam / (87.1) Par.?
atrāham amukaḥ sākṣī likheyur iti te samāḥ // (87.2) Par.?
ubhayābhyarthitenaitan mayā hy amukasūnunā / (88.1) Par.?
likhitaṃ hy amukeneti lekhako 'nte tato likhet // (88.2) Par.?
vināpi sākṣibhir lekhyaṃ svahastalikhitaṃ tu yat / (89.1) Par.?
tat pramāṇaṃ smṛtaṃ lekhyaṃ balopadhikṛtād ṛte // (89.2) Par.?
ṛṇaṃ lekhyakṛtaṃ deyaṃ puruṣais tribhir eva tu / (90.1) Par.?
ādhis tu bhujyate tāvad yāvat tan na pradīyate // (90.2) Par.?
deśāntarasthe durlekhye naṣṭonmṛṣṭe hṛte tathā / (91.1) Par.?
bhinne dagdhe 'thavā chinne lekhyam anyat tu kārayet // (91.2) Par.?
saṃdigdhalekhyaśuddhiḥ syāt svahastalikhitādibhiḥ / (92.1) Par.?
yuktiprāptikriyācihnasaṃbandhāgamahetubhiḥ // (92.2) Par.?
lekhyasya pṛṣṭhe 'bhilikhed dattvā dattvarṇiko dhanam / (93.1) Par.?
dhanī vopagataṃ dadyāt svahastaparicihnitam // (93.2) Par.?
dattvarṇaṃ pāṭayel lekhyaṃ śuddhyai vānyat tu kārayet / (94.1) Par.?
sākṣimac ca bhaved yad vā tad dātavyaṃ sasākṣikam // (94.2) Par.?
7. divyaprakaraṇam
tulāgnyāpo viṣaṃ kośo divyānīha viśuddhaye / (95.1) Par.?
mahābhiyogeṣv etāni śīrṣakasthe 'bhiyoktari // (95.2) Par.?
rucyā vānyataraḥ kuryād itaro vartayec chiraḥ / (96.1) Par.?
vināpi śīrṣakāt kuryān nṛpadrohe 'tha pātake // (96.2) Par.?
sacailaṃ snātam āhūya sūryodaya upoṣitam / (97.1) Par.?
kārayet sarvadivyāni nṛpabrāhmaṇasaṃnidhau // (97.2) Par.?
tulā strībālavṛddhāndhapaṅgubrāhmaṇarogiṇām / (98.1) Par.?
agnir jalaṃ vā śūdrasya yavāḥ sapta viṣasya vā // (98.2) Par.?
nāsahasrād dharet phālaṃ na viṣaṃ na tulāṃ tathā / (99.1) Par.?
nṛpārtheṣv abhiśāpe ca vaheyuḥ śucayaḥ sadā // (99.2) Par.?
tulādhāraṇavidvadbhir abhiyuktas tulāśritaḥ / (100.1) Par.?
pratimānasamībhūto rekhāṃ kṛtvāvatāritaḥ // (100.2) Par.?
tvaṃ tule satyadhāmāsi purā devair vinirmitā / (101.1) Par.?
tat satyaṃ vada kalyāṇi saṃśayān māṃ vimocaya // (101.2) Par.?
yady asmi pāpakṛn mātas tato māṃ tvam adho naya / (102.1) Par.?
śuddhaś ced gamayordhvaṃ māṃ tulām ity abhimantrayet // (102.2) Par.?
karau vimṛditavrīher lakṣayitvā tato nyaset / (103.1) Par.?
saptāśvatthasya patrāṇi tāvat sūtreṇa veṣṭayet // (103.2) Par.?
tvam agne sarvabhūtānām antaś carasi pāvaka / (104.1) Par.?
sākṣivat puṇyapāpebhyo brūhi satyaṃ kave mama // (104.2) Par.?
tasyety uktavato lauhaṃ pañcāśatpalikaṃ samam / (105.1) Par.?
agnivarṇaṃ nyaset piṇḍaṃ hastayor ubhayor api // (105.2) Par.?
sa tam ādāya saptaiva maṇḍalāni śanair vrajet / (106.1) Par.?
ṣoḍaśāṅgulakaṃ jñeyaṃ maṇḍalaṃ tāvadantaram // (106.2) Par.?
muktvāgniṃ mṛditavrīhir adagdhaḥ śuddhim āpnuyāt / (107.1) Par.?
antarā patite piṇḍe saṃdehe vā punar haret // (107.2) Par.?
satyena mābhirakṣa tvaṃ varuṇety abhiśāpya kam / (108.1) Par.?
nābhidaghnodakasthasya gṛhītvorū jalaṃ vaśet // (108.2) Par.?
samakālam iṣuṃ muktam ānīyānyo javī naraḥ / (109.1) Par.?
gate tasmin nimagnāṅgaṃ paśyeccecchuddhim āpnuyāt // (109.2) Par.?
tvaṃ viṣa brahmaṇaḥ putraḥ satyadharme vyavasthitaḥ / (110.1) Par.?
trāyasvāsmād abhīśāpāt satyena bhava me 'mṛtam // (110.2) Par.?
evam uktvā viṣaṃ śārṅgaṃ bhakṣayeddhimaśailajam / (111.1) Par.?
yasya vegair vinā jīryecchuddhiṃ tasya vinirdiśet // (111.2) Par.?
devān ugrān samabhyarcya tatsnānodakam āharet / (112.1) Par.?
saṃsrāvya pāyayet tasmājjalaṃ tu prasṛtitrayam // (112.2) Par.?
arvāk caturdaśād ahno yasya no rājadaivikam / (113.1) Par.?
vyasanaṃ jāyate ghoraṃ sa śuddhaḥ syān na saṃśayaḥ // (113.2) Par.?
8. dāyavibhāgaprakaraṇam
vibhāgaṃ cet pitā kuryād icchayā vibhajet sutān / (114.1) Par.?
jyeṣṭhaṃ vā śreṣṭhabhāgena sarve vā syuḥ samāṃśinaḥ // (114.2) Par.?
yadi kuryāt samān aṃśān patnyaḥ kāryāḥ samāṃśikāḥ / (115.1) Par.?
na dattaṃ strīdhanaṃ yāsāṃ bhartrā vā śvaśureṇa vā // (115.2) Par.?
śaktasyānīhamānasya kiṃcid dattvā pṛthak kriyā / (116.1) Par.?
nyūnādhikavibhaktānāṃ dharmyaḥ pitṛkṛtaḥ smṛtaḥ // (116.2) Par.?
vibhajeran sutāḥ pitror ūrdhvaṃ riktham ṛṇaṃ samam / (117.1) Par.?
mātur duhitaraḥ śeṣam ṛṇāt tābhya ṛte 'nvayaḥ // (117.2) Par.?
pitṛdravyāvirodhena yad anyat svayam arjitam / (118.1) Par.?
maitramaudvāhikaṃ caiva dāyādānāṃ na tad bhavet // (118.2) Par.?
kramād abhyāgataṃ dravyaṃ hṛtam apyuddharet tu yaḥ / (119.1) Par.?
dāyādebhyo na tad dadyād vidyayā labdham eva ca // (119.2) Par.?
sāmānyārthasamutthāne vibhāgas tu samaḥ smṛtaḥ / (120.1) Par.?
anekapitṛkāṇāṃ tu pitṛto bhāgakalpanā // (120.2) Par.?
bhūr yā pitāmahopāttā nibandho dravyam eva vā / (121.1) Par.?
tatra syāt sadṛśaṃ svāmyaṃ pituḥ putrasya caiva hi // (121.2) Par.?
vibhakteṣu suto jātaḥ savarṇāyāṃ vibhāgabhāk / (122.1) Par.?
dṛśyād vā tadvibhāgaḥ syād āyavyayaviśodhitāt // (122.2) Par.?
pitṛbhyāṃ yasya tad dattaṃ tat tasyaiva dhanaṃ bhavet / (123.1) Par.?
pitur ūrdhvaṃ vibhajatāṃ mātāpy aṃśaṃ samaṃ haret // (123.2) Par.?
asaṃskṛtās tu saṃskāryā bhrātṛbhiḥ pūrvasaṃskṛtaiḥ / (124.1) Par.?
bhaginyaś ca nijād aṃśād dattvāṃśaṃ tu turīyakam // (124.2) Par.?
catustridvyekabhāgāḥ syur varṇaśo brāhmaṇātmajāḥ / (125.1) Par.?
kṣatrajās tridvyekabhāgā viḍjās tu dvyekabhāginaḥ // (125.2) Par.?
anyonyāpahṛtaṃ dravyaṃ vibhakte yat tu dṛśyate / (126.1) Par.?
tat punas te samair aṃśair vibhajerann iti sthitiḥ // (126.2) Par.?
aputreṇa parakṣetre niyogotpāditaḥ sutaḥ / (127.1) Par.?
ubhayor apy asau rikthī piṇḍadātā ca dharmataḥ // (127.2) Par.?
auraso dharmapatnījas tatsamaḥ putrikāsutaḥ / (128.1) Par.?
kṣetrajaḥ kṣetrajātas tu sagotreṇetareṇa vā // (128.2) Par.?
gṛhe pracchanna utpanno gūḍhajas tu sutaḥ smṛtaḥ / (129.1) Par.?
kānīnaḥ kanyakājāto mātāmahasuto mataḥ // (129.2) Par.?
akṣatāyāṃ kṣatāyāṃ vā jātaḥ paunarbhavaḥ sutaḥ / (130.1) Par.?
dadyān mātā pitā vā yaṃ sa putro dattako bhavet // (130.2) Par.?
krītaś ca tābhyāṃ vikrītaḥ kṛtrimaḥ syāt svayaṃkṛtaḥ / (131.1) Par.?
dattvātmā tu svayaṃdatto garbhe vinnaḥ sahoḍhajaḥ // (131.2) Par.?
utsṛṣṭo gṛhyate yas tu so 'paviddho bhavet sutaḥ / (132.1) Par.?
piṇḍado 'ṃśaharaś caiṣāṃ pūrvābhāve paraḥ paraḥ // (132.2) Par.?
sajātīyeṣv ayaṃ proktas tanayeṣu mayā vidhiḥ / (133.1) Par.?
jāto 'pi dāsyāṃ śūdreṇa kāmato 'ṃśaharo bhavet // (133.2) Par.?
mṛte pitari kuryus taṃ bhrātaras tv ardhabhāgikam / (134.1) Par.?
abhrātṛko haret sarvaṃ duhitṝṇāṃ sutād ṛte // (134.2) Par.?
patnī duhitaraś caiva pitarau bhrātaras tathā / (135.1) Par.?
tatsutā gotrajā bandhuśiṣyasabrahmacāriṇaḥ // (135.2) Par.?
eṣām abhāve pūrvasya dhanabhāg uttarottaraḥ / (136.1) Par.?
svaryātasya hy aputrasya sarvavarṇeṣv ayaṃ vidhiḥ // (136.2) Par.?
vānaprasthayatibrahmacāriṇāṃ rikthabhāginaḥ / (137.1) Par.?
krameṇācāryasacchiṣyadharmabhrātrekatīrthinaḥ // (137.2) Par.?
saṃsṛṣṭinas tu saṃsṛṣṭī sodarasya tu sodaraḥ / (138.1) Par.?
dadyād apaharec cāṃśaṃ jātasya ca mṛtasya ca // (138.2) Par.?
anyodaryas tu saṃsṛṣṭī nānyodaryo dhanaṃ haret / (139.1) Par.?
asaṃsṛṣṭy api vādadyāt saṃsṛṣṭo nānyamātṛjaḥ // (139.2) Par.?
klībo 'tha patitas tajjaḥ paṅgur unmattako jaḍaḥ / (140.1) Par.?
andho 'cikitsyarogādyā bhartavyāḥ syur niraṃśakāḥ // (140.2) Par.?
aurasāḥ kṣetrajās tveṣāṃ nirdoṣā bhāgahāriṇaḥ / (141.1) Par.?
sutāś caiṣāṃ prabhartavyā yāvad vai bhartṛsātkṛtāḥ // (141.2) Par.?
aputrā yoṣitaś caiṣāṃ bhartavyāḥ sādhuvṛttayaḥ / (142.1) Par.?
nirvāsyā vyabhicāriṇyaḥ pratikūlās tathaiva ca // (142.2) Par.?
pitṛmātṛpatibhrātṛdattam adhyagnyupāgatam / (143.1) Par.?
ādhivedanikādyaṃ ca strīdhanaṃ parikīrtitam // (143.2) Par.?
bandhudattaṃ tathā śulkam anvādheyakam eva ca / (144.1) Par.?
atītāyām aprajasi bāndhavās tad avāpnuyuḥ // (144.2) Par.?
aprajastrīdhanaṃ bhartur brāhmādiṣu caturṣv api / (145.1) Par.?
duhitṝṇāṃ prasūtā ceccheṣeṣu pitṛgāmi tat // (145.2) Par.?
dattvā kanyāṃ haran daṇḍyo vyayaṃ dadyācca sodayam / (146.1) Par.?
mṛtāyāṃ dattam ādadyāt pariśodhyobhayavyayam // (146.2) Par.?
durbhikṣe dharmakārye ca vyādhau sampratirodhake / (147.1) Par.?
gṛhītaṃ strīdhanaṃ bhartā na striyai dātum arhati // (147.2) Par.?
adhivinnastriyai dadyād ādhivedanikaṃ samam / (148.1) Par.?
na dattaṃ strīdhanaṃ yasyai datte tvardhaṃ prakalpayet // (148.2) Par.?
vibhāganihnave jñātibandhusākṣyabhilekhitaiḥ / (149.1) Par.?
vibhāgabhāvanā jñeyā gṛhakṣetraiś ca yautakaiḥ // (149.2) Par.?
9. sīmāvivādaprakaraṇam
sīmno vivāde kṣetrasya sāmantāḥ sthavirādayaḥ / (150.1) Par.?
gopāḥ sīmākṛṣāṇā ye sarve ca vanagocarāḥ // (150.2) Par.?
nayeyur ete sīmānaṃ sthalāṅgāratuṣadrumaiḥ / (151.1) Par.?
setuvalmīkanimnāsthicaityādyair upalakṣitām // (151.2) Par.?
sāmantā vā samagrāmāś catvāro 'ṣṭau daśāpi vā / (152.1) Par.?
raktasragvasanāḥ sīmāṃ nayeyuḥ kṣitidhāriṇaḥ // (152.2) Par.?
anṛte tu pṛthag daṇḍyā rājñā madhyamasāhasam / (153.1) Par.?
abhāve jñātṛcihnānāṃ rājā sīmnaḥ pravartitā // (153.2) Par.?
ārāmāyatanagrāmanipānodyānaveśmasu / (154.1) Par.?
eṣa eva vidhir jñeyo varṣāmbupravahādiṣu // (154.2) Par.?
maryādāyāḥ prabhede ca sīmātikramaṇe tathā / (155.1) Par.?
kṣetrasya haraṇe daṇḍā adhamottamamadhyamāḥ // (155.2) Par.?
na niṣedhyo 'lpabādhas tu setuḥ kalyāṇakārakaḥ / (156.1) Par.?
parabhūmiṃ haran kūpaḥ svalpakṣetro bahūdakaḥ // (156.2) Par.?
svāmine yo 'nivedyaiva kṣetre setuṃ pravartayet / (157.1) Par.?
utpanne svāmino bhogas tadabhāve mahīpateḥ // (157.2) Par.?
phālāhatam api kṣetraṃ na kuryād yo na kārayet / (158.1) Par.?
sa pradāpyaḥ kṛṣṭaphalaṃ kṣetram anyena kārayet // (158.2) Par.?
10. svāmipālavivādaprakaraṇam
māṣān aṣṭau tu mahiṣī sasyaghātasya kāriṇī / (159.1) Par.?
daṇḍanīyā tadardhaṃ tu gaus tadardham ajāvikam // (159.2) Par.?
bhakṣayitvopaviṣṭānāṃ yathoktād dviguṇo damaḥ / (160.1) Par.?
samam eṣāṃ vivīte 'pi kharoṣṭraṃ mahiṣīsamam // (160.2) Par.?
yāvat sasyaṃ vinaśyet tu tāvat syāt kṣetriṇaḥ phalam / (161.1) Par.?
gopas tāḍyaś ca gomī tu pūrvoktaṃ daṇḍam arhati // (161.2) Par.?
pathi grāmavivītānte kṣetre doṣo na vidyate / (162.1) Par.?
akāmataḥ kāmacāre cauravad daṇḍam arhati // (162.2) Par.?
mahokṣotsṛṣṭapaśavaḥ sūtikāgantukādayaḥ / (163.1) Par.?
pālo yeṣāṃ na te mocyā daivarājapariplutāḥ // (163.2) Par.?
yathārpitān paśūn gopaḥ sāyaṃ pratyarpayet tathā / (164.1) Par.?
pramādamṛtanaṣṭāṃś ca pradāpyaḥ kṛtavetanaḥ // (164.2) Par.?
pāladoṣavināśe tu pāle daṇḍo vidhīyate / (165.1) Par.?
ardhatrayodaśapaṇaḥ svāmino dravyam eva ca // (165.2) Par.?
grāmyecchayā gopracāro bhūmirājavaśena vā / (166.1) Par.?
dvijas tṛṇaidhaḥpuṣpāṇi sarvataḥ sarvadā haret // (166.2) Par.?
dhanuḥśataṃ parīṇāho grāme kṣetrāntaraṃ bhavet / (167.1) Par.?
dve śate kharvaṭasya syān nagarasya catuḥśatam // (167.2) Par.?
11. asvāmivikrayaprakaraṇam
svaṃ labhetānyavikrītaṃ kretur doṣo 'prakāśite / (168.1) Par.?
hīnād raho hīnamūlye velāhīne ca taskaraḥ // (168.2) Par.?
naṣṭāpahṛtam āsādya hartāraṃ grāhayen naram / (169.1) Par.?
deśakālātipattau ca gṛhītvā svayam arpayet // (169.2) Par.?
vikretur darśanāc chuddhiḥ svāmī dravyaṃ nṛpo damam / (170.1) Par.?
kretā mūlyam avāpnoti tasmād yas tasya vikrayī // (170.2) Par.?
āgamenopabhogena naṣṭaṃ bhāvyam ato 'nyathā / (171.1) Par.?
pañcabandho damas tasya rājñe tenāvibhāvite // (171.2) Par.?
hṛtaṃ pranaṣṭaṃ yo dravyaṃ parahastād avāpnuyāt / (172.1) Par.?
anivedya nṛpe daṇḍyaḥ sa tu ṣaṇṇavatiṃ paṇān // (172.2) Par.?
śaulkikaiḥ sthānapālair vā naṣṭāpahṛtam āhṛtam / (173.1) Par.?
arvāk saṃvatsarāt svāmī hareta parato nṛpaḥ // (173.2) Par.?
paṇān ekaśaphe dadyāc caturaḥ pañca mānuṣe / (174.1) Par.?
mahiṣoṣṭragavāṃ dvau dvau pādaṃ pādam ajāvike // (174.2) Par.?
12. dattāpradānikaprakaraṇam
svaṃ kuṭumbāvirodhena deyaṃ dārasutād ṛte / (175.1) Par.?
nānvaye sati sarvasvaṃ yac cānyasmai pratiśrutam // (175.2) Par.?
pratigrahaḥ prakāśaḥ syāt sthāvarasya viśeṣataḥ / (176.1) Par.?
deyaṃ pratiśrutaṃ caiva dattvā nāpaharet punaḥ // (176.2) Par.?
13. krītānuśayaprakaraṇam
daśaikapañcasaptāhamāsatryahārdhamāsikam / (177.1) Par.?
bījāyovāhyaratnastrīdohyapuṃsāṃ parīkṣaṇam // (177.2) Par.?
agnau suvarṇam akṣīṇaṃ rajate dvipalaṃ śate / (178.1) Par.?
aṣṭau trapuṇi sīse ca tāmre pañca daśāyasi // (178.2) Par.?
śate daśapalā vṛddhir aurṇe kārpāsasautrike / (179.1) Par.?
madhye pañcapalā vṛddhiḥ sūkṣme tu tripalā matā // (179.2) Par.?
kārmike romabaddhe ca triṃśadbhāgaḥ kṣayo mataḥ / (180.1) Par.?
na kṣayo na ca vṛddhiś ca kauśeye vālkaleṣu ca // (180.2) Par.?
deśaṃ kālaṃ ca bhogaṃ ca jñātvā naṣṭe balābalam / (181.1) Par.?
dravyāṇāṃ kuśalā brūyur yat tad dāpyam asaṃśayam // (181.2) Par.?
14. abhyupetyāśuśrūṣāprakaraṇam
balāddāsīkṛtaś caurair vikrītaś cāpi mucyate / (182.1) Par.?
svāmiprāṇaprado bhaktatyāgāt tanniṣkrayād api // (182.2) Par.?
pravrajyāvasito rājño dāsa ā maraṇāntikam / (183.1) Par.?
varṇānām ānulomyena dāsyaṃ na pratilomataḥ // (183.2) Par.?
kṛtaśilpo 'pi nivaset kṛtakālaṃ guror gṛhe / (184.1) Par.?
antevāsī guruprāptabhojanas tatphalapradaḥ // (184.2) Par.?
15. saṃvidvyatikramaprakaraṇam
rājā kṛtvā pure sthānaṃ brāhmaṇān nyasya tatra tu / (185.1) Par.?
traividyaṃ vṛttimad brūyāt svadharmaḥ pālyatām iti // (185.2) Par.?
nijadharmāvirodhena yas tu samayiko bhavet / (186.1) Par.?
so 'pi yatnena saṃrakṣyo dharmo rājakṛtaś ca yaḥ // (186.2) Par.?
gaṇadravyaṃ hared yas tu saṃvidaṃ laṅghayec ca yaḥ / (187.1) Par.?
sarvasvaharaṇaṃ kṛtvā taṃ rāṣṭrād vipravāsayet // (187.2) Par.?
kartavyaṃ vacanaṃ sarvaiḥ samūhahitavādinām / (188.1) Par.?
yas tatra viparītaḥ syāt sa dāpyaḥ prathamaṃ damam // (188.2) Par.?
samūhakārya āyātān kṛtakāryān visarjayet / (189.1) Par.?
sa dānamānasatkāraiḥ pūjayitvā mahīpatiḥ // (189.2) Par.?
samūhakāryaprahito yallabheta tad arpayet / (190.1) Par.?
ekādaśaguṇaṃ dāpyo yady asau nārpayet svayam // (190.2) Par.?
dharmajñāḥ śucayo 'lubdhā bhaveyuḥ kāryacintakāḥ / (191.1) Par.?
kartavyaṃ vacanaṃ teṣāṃ samūhahitavādinām // (191.2) Par.?
śreṇinaigamapākhaṇḍagaṇānām apyayaṃ vidhiḥ / (192.1) Par.?
bhedaṃ caiṣāṃ nṛpo rakṣet pūrvavṛttiṃ ca pālayet // (192.2) Par.?
16. vetanādānaprakaraṇam
gṛhītavetanaḥ karma tyajan dviguṇam āvahet / (193.1) Par.?
agṛhīte samaṃ dāpyo bhṛtyai rakṣya upaskaraḥ // (193.2) Par.?
dāpyas tu daśamaṃ bhāgaṃ vāṇijyapaśusasyataḥ / (194.1) Par.?
aniścitya bhṛtiṃ yas tu kārayet sa mahīkṣitā // (194.2) Par.?
deśaṃ kālaṃ ca yo 'tīyāllābhaṃ kuryācca yo 'nyathā / (195.1) Par.?
tatra syāt svāminaś chando 'dhikaṃ deyaṃ kṛte 'dhike // (195.2) Par.?
yo yāvat kurute karma tāvat tasya tu vetanam / (196.1) Par.?
ubhayor apy asādhyaṃ cet sādhye kuryād yathāśrutam // (196.2) Par.?
arājadaivikaṃ naṣṭaṃ bhāṇḍaṃ dāpyastu vāhakaḥ / (197.1) Par.?
prasthānavighnakṛc caiva pradāpyo dviguṇāṃ bhṛtim // (197.2) Par.?
prakrānte saptamaṃ bhāgaṃ caturthaṃ pathi saṃtyajan / (198.1) Par.?
bhṛtim ardhapathe sarvāṃ pradāpyas tyājako 'pi ca // (198.2) Par.?
17. dyūtasamāhvayaprakaraṇam
glahe śatikavṛddhes tu sabhikaḥ pañcakaṃ śatam / (199.1) Par.?
gṛhṇīyād dhūrtakitavād itarād daśakaṃ śatam // (199.2) Par.?
sa samyakpālito dadyād rājñe bhāgaṃ yathākṛtam / (200.1) Par.?
jitam udgrāhayejjetre dadyāt satyaṃ vacaḥ kṣamī // (200.2) Par.?
prāpte nṛpatinā bhāge prasiddhe dhūrtamaṇḍale / (201.1) Par.?
jitaṃ sasabhike sthāne dāpayed anyathā na tu // (201.2) Par.?
draṣṭāro vyavahārāṇāṃ sākṣiṇaśca ta eva hi / (202.1) Par.?
rājñā sacihnaṃ nirvāsyāḥ kūṭākṣopadhidevinaḥ // (202.2) Par.?
dyūtam ekamukhaṃ kāryaṃ taskarajñānakāraṇāt / (203.1) Par.?
eṣa eva vidhir jñeyaḥ prāṇidyūte samāhvaye // (203.2) Par.?
18. vākpāruṣyaprakaraṇam
satyāsatyānyathāstotrair nyūnāṅgendriyarogiṇām / (204.1) Par.?
kṣepaṃ karoti ced daṇḍyaḥ paṇān ardhatrayodaśān // (204.2) Par.?
abhigantāsmi bhaginīṃ mātaraṃ vā taveti ha / (205.1) Par.?
śapantaṃ dāpayed rājā pañcaviṃśatikaṃ damam // (205.2) Par.?
ardho 'dharmeṣu dviguṇaḥ parastrīṣūttameṣu ca / (206.1) Par.?
daṇḍapraṇayanaṃ kāryaṃ varṇajātyuttarādharaiḥ // (206.2) Par.?
prātilomyāpavādeṣu dviguṇatriguṇā damāḥ / (207.1) Par.?
varṇānām ānulomyena tasmād ardhārdhahānitaḥ // (207.2) Par.?
bāhugrīvānetrasakthivināśe vācike damaḥ / (208.1) Par.?
satyas tadardhikaḥ pādanāsākarṇakarādiṣu // (208.2) Par.?
aśaktas tu vadann evaṃ daṇḍanīyaḥ paṇān daśa / (209.1) Par.?
tathā śaktaḥ pratibhuvaṃ dāpyaḥ kṣemāya tasya tu // (209.2) Par.?
patanīyakṛte kṣepe daṇḍo madhyamasāhasaḥ / (210.1) Par.?
upapātakayukte tu dāpyaḥ prathamasāhasam // (210.2) Par.?
traividyanṛpadevānāṃ kṣepa uttamasāhasaḥ / (211.1) Par.?
madhyamo jātipūgānāṃ prathamo grāmadeśayoḥ // (211.2) Par.?
19. daṇḍapāruṣyaprakaraṇam
asākṣikahate cihnair yuktibhiś cāgamena ca / (212.1) Par.?
draṣṭavyo vyavahāras tu kūṭacihnakṛto bhayāt // (212.2) Par.?
bhasmapaṅkarajaḥsparśe daṇḍo daśapaṇaḥ smṛtaḥ / (213.1) Par.?
amedhyapārṣṇiniṣṭhyūtasparśane dviguṇas tataḥ // (213.2) Par.?
sameṣv evaṃ parastrīṣu dviguṇas tūttameṣu ca / (214.1) Par.?
hīneṣv ardhadamo mohamadādibhir adaṇḍanam // (214.2) Par.?
viprapīḍākaraṃ chedyam aṅgam abrāhmaṇasya tu / (215.1) Par.?
udgūrṇe prathamo daṇḍaḥ saṃsparśe tu tadardhikaḥ // (215.2) Par.?
udgūrṇe hastapāde tu daśaviṃśatikau damau / (216.1) Par.?
parasparaṃ tu sarveṣāṃ śastre madhyamasāhasaḥ // (216.2) Par.?
pādakeśāṃśukakarolluñcaneṣu paṇān daśa / (217.1) Par.?
pīḍākarṣāṃśukāveṣṭapādādhyāse śataṃ damaḥ // (217.2) Par.?
śoṇitena vinā duḥkhaṃ kurvan kāṣṭhādibhir naraḥ / (218.1) Par.?
dvātriṃśataṃ paṇān daṇḍyo dviguṇaṃ darśane 'sṛjaḥ // (218.2) Par.?
karapādadato bhaṅge chedane karṇanāsayoḥ / (219.1) Par.?
madhyo daṇḍo vraṇodbhede mṛtakalpahate tathā // (219.2) Par.?
ceṣṭābhojanavāgrodhe netrādipratibhedane / (220.1) Par.?
kaṃdharābāhusakthnāṃ ca bhaṅge madhyamasāhasaḥ // (220.2) Par.?
ekaṃ ghnatāṃ bahūnāṃ ca yathoktād dviguṇo damaḥ / (221.1) Par.?
kalahāpahṛtaṃ deyaṃ daṇḍaśca dviguṇas tataḥ // (221.2) Par.?
duḥkham utpādayed yas tu sa samutthānajaṃ vyayam / (222.1) Par.?
dāpyo daṇḍaṃ ca yo yasmin kalahe samudāhṛtaḥ // (222.2) Par.?
abhighāte tathā chede bhede kuḍyāvapātane / (223.1) Par.?
paṇān dāpyaḥ pañca daśa viṃśatiṃ tadvyayaṃ tathā // (223.2) Par.?
duḥkhotpādi gṛhe dravyaṃ kṣipan prāṇaharaṃ tathā / (224.1) Par.?
ṣoḍaśādyaḥ paṇān dāpyo dvitīyo madhyamaṃ damam // (224.2) Par.?
duḥkhe ca śoṇitotpāde śākhāṅgacchedane tathā / (225.1) Par.?
daṇḍaḥ kṣudrapaśūnāṃ tu dvipaṇaprabhṛtiḥ kramāt // (225.2) Par.?
liṅgasya chedane mṛtyau madhyamo mūlyam eva ca / (226.1) Par.?
mahāpaśūnām eteṣu sthāneṣu dviguṇo damaḥ // (226.2) Par.?
prarohiśākhināṃ śākhāskandhasarvavidāraṇe / (227.1) Par.?
upajīvyadrumāṇāṃ ca viṃśater dviguṇo damaḥ // (227.2) Par.?
caityaśmaśānasīmāsu puṇyasthāne surālaye / (228.1) Par.?
jātadrumāṇāṃ dviguṇo damo vṛkṣe ca viśrute // (228.2) Par.?
gulmagucchakṣupalatāpratānauṣadhivīrudhām / (229.1) Par.?
pūrvasmṛtād ardhadaṇḍaḥ sthāneṣūkteṣu kartane // (229.2) Par.?
20. sāhasaprakaraṇam
sāmānyadravyaprasabhaharaṇāt sāhasaṃ smṛtam / (230.1) Par.?
tanmūlyād dviguṇo daṇḍo nihnave tu caturguṇaḥ // (230.2) Par.?
yaḥ sāhasaṃ kārayati sa dāpyo dviguṇaṃ damam / (231.1) Par.?
yaś caivam uktvāhaṃ dātā kārayet sa caturguṇam // (231.2) Par.?
arghyākṣepātikramakṛd bhrātṛbhāryāprahārakaḥ / (232.1) Par.?
saṃdiṣṭasyāpradātā ca samudragṛhabhedakṛt // (232.2) Par.?
sāmantakulikādīnām apakārasya kārakaḥ / (233.1) Par.?
pañcāśatpaṇiko daṇḍa eṣām iti viniścayaḥ // (233.2) Par.?
svacchandavidhavāgāmī vikruṣṭe 'nabhidhāvakaḥ / (234.1) Par.?
akāraṇe ca vikroṣṭā caṇḍālaś cottamān spṛśet // (234.2) Par.?
śūdrapravrajitānāṃ ca daive pitrye ca bhojakaḥ / (235.1) Par.?
ayuktaṃ śapathaṃ kurvann ayogyo yogyakarmakṛt // (235.2) Par.?
vṛṣakṣudrapaśūnāṃ ca puṃstvasya pratighātakṛt / (236.1) Par.?
sādhāraṇasyāpalāpī dāsīgarbhavināśakṛt // (236.2) Par.?
pitṛputrasvasṛbhrātṛdaṃpatyācāryaśiṣyakāḥ / (237.1) Par.?
eṣām apatitānyonyatyāgī ca śatadaṇḍabhāk // (237.2) Par.?
vasānastrīn paṇān daṇḍyo nejakas tu parāṃśukam / (238.1) Par.?
vikrayāvakrayādhānayāciteṣu paṇān daśa // (238.2) Par.?
pitāputravirodhe tu sākṣiṇāṃ tripaṇo damaḥ / (239.1) Par.?
antare ca tayor yaḥ syāt tasyāpy aṣṭaguṇo damaḥ // (239.2) Par.?
tulāśāsanamānānāṃ kūṭakṛnnāṇakasya ca / (240.1) Par.?
ebhiś ca vyavahartā yaḥ sa dāpyo damam uttamam // (240.2) Par.?
akūṭaṃ kūṭakaṃ brūte kūṭaṃ yaś cāpy akūṭakam / (241.1) Par.?
sa nāṇakaparīkṣī tu dāpya uttamasāhasam // (241.2) Par.?
bhiṣaṅ mithyācaran daṇḍyas tiryakṣu prathamaṃ damam / (242.1) Par.?
mānuṣe madhyamaṃ rājapuruṣeṣūttamaṃ damam // (242.2) Par.?
abandhyaṃ yaś ca badhnāti baddhaṃ yaś ca pramuñcati / (243.1) Par.?
aprāptavyavahāraṃ ca sa dāpyo damam uttamam // (243.2) Par.?
mānena tulayā vāpi yo 'ṃśam aṣṭamakaṃ haret / (244.1) Par.?
daṇḍaṃ sa dāpyo dviśataṃ vṛddhau hānau ca kalpitam // (244.2) Par.?
bheṣajasnehalavaṇagandhadhānyaguḍādiṣu / (245.1) Par.?
paṇyeṣu prakṣipan hīnaṃ paṇān dāpyas tu ṣoḍaśa // (245.2) Par.?
mṛccarmamaṇisūtrāyaḥkāṣṭhavalkalavāsasām / (246.1) Par.?
ajātau jātikaraṇe vikreyāṣṭaguṇo damaḥ // (246.2) Par.?
samudgaparivartaṃ ca sārabhāṇḍaṃ ca kṛtrimam / (247.1) Par.?
ādhānaṃ vikrayaṃ vāpi nayato daṇḍakalpanā // (247.2) Par.?
bhinne paṇe ca pañcāśatpaṇe tu śatam ucyate / (248.1) Par.?
dvipaṇe dviśato daṇḍo mūlyavṛddhau ca vṛddhimān // (248.2) Par.?
sambhūya kurvatām arghaṃ saṃbādhaṃ kāruśilpinām / (249.1) Par.?
arghasya hrāsaṃ vṛddhiṃ vā jānato dama uttamaḥ // (249.2) Par.?
sambhūya vaṇijāṃ paṇyam anargheṇoparundhatām / (250.1) Par.?
vikrīṇatāṃ vā vihito daṇḍa uttamasāhasaḥ // (250.2) Par.?
rājani sthāpyate yo 'rghaḥ pratyahaṃ tena vikrayaḥ / (251.1) Par.?
krayo vā niḥsravas tasmād vaṇijāṃ lābhakṛt smṛtaḥ // (251.2) Par.?
svadeśapaṇye tu śataṃ vaṇig gṛhṇīta pañcakam / (252.1) Par.?
daśakaṃ pāradeśye tu yaḥ sadyaḥ krayavikrayī // (252.2) Par.?
paṇyasyopari saṃsthāpya vyayaṃ paṇyasamudbhavam / (253.1) Par.?
argho 'nugrahakṛt kāryaḥ kretur vikretur eva ca // (253.2) Par.?
21. vikrīyāsaṃpradānaprakaraṇam
gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva prayacchati / (254.1) Par.?
sodayaṃ tasya dāpyo 'sau diglābhaṃ vā digāgate // (254.2) Par.?
vikrītam api vikreyaṃ pūrvakretaryagṛhṇati / (255.1) Par.?
hāniś cet kretṛdoṣeṇa kretur eva hi sā bhavet // (255.2) Par.?
rājadaivopaghātena paṇye doṣam upāgate / (256.1) Par.?
hānir vikretur evāsau yācitasyāprayacchataḥ // (256.2) Par.?
anyahaste ca vikrīya duṣṭaṃ vāduṣṭavad yadi / (257.1) Par.?
vikrīṇīte damas tatra mūlyāt tu dviguṇo bhavet // (257.2) Par.?
kṣayaṃ vṛddhiṃ ca vaṇijā paṇyānām avijānatā / (258.1) Par.?
krītvā nānuśayaḥ kāryaḥ kurvan ṣaḍbhāgadaṇḍabhāk // (258.2) Par.?
22 saṃbhūyasamutthānaprakaraṇam
samavāyena vaṇijāṃ lābhārthaṃ karma kurvatām / (259.1) Par.?
lābhālābhau yathādravyaṃ yathā vā saṃvidā kṛtau // (259.2) Par.?
pratiṣiddham anādiṣṭaṃ pramādād yac ca nāśitam / (260.1) Par.?
sa tad dadyād viplavācca rakṣitād daśamāṃśabhāk // (260.2) Par.?
arghaprakṣepaṇād viṃśaṃ bhāgaṃ śulkaṃ nṛpo haret / (261.1) Par.?
vyāsiddhaṃ rājayogyaṃ ca vikrītaṃ rājagāmi tat // (261.2) Par.?
mithyā vadan parīmāṇaṃ śulkasthānād apāsaran / (262.1) Par.?
dāpyas tv aṣṭaguṇaṃ yaś ca savyājakrayavikrayī // (262.2) Par.?
tarikaḥ sthalajaṃ śulkaṃ gṛhṇan dāpyaḥ paṇān daśa / (263.1) Par.?
brāhmaṇaprātiveśyānām etad evānimantraṇe // (263.2) Par.?
deśāntaragate prete dravyaṃ dāyādabāndhavāḥ / (264.1) Par.?
jñātayo vā hareyus tadāgatās tair vinā nṛpaḥ // (264.2) Par.?
jihmaṃ tyajeyur nirlābham aśakto 'nyena kārayet / (265.1) Par.?
anena vidhir ākhyāta ṛtvikkarṣakakarmiṇām // (265.2) Par.?
23 steyaprakaraṇam
grāhakair gṛhyate cauro loptreṇātha padena vā / (266.1) Par.?
pūrvakarmāparādhī ca tathā cāśuddhavāsakaḥ // (266.2) Par.?
anye 'pi śaṅkayā grāhyā jātināmādinihnavaiḥ / (267.1) Par.?
dyūtastrīpānasaktāś ca śuṣkabhinnamukhasvarāḥ // (267.2) Par.?
paradravyagṛhāṇāṃ ca pṛcchakā gūḍhacāriṇaḥ / (268.1) Par.?
nirāyā vyayavantaś ca vinaṣṭadravyavikrayāḥ // (268.2) Par.?
gṛhītaḥ śaṅkayā caurye nātmānaṃ ced viśodhayet / (269.1) Par.?
dāpayitvā hṛtaṃ dravyaṃ cauradaṇḍena daṇḍayet // (269.2) Par.?
cauraṃ pradāpyāpahṛtaṃ ghātayed vividhair vadhaiḥ / (270.1) Par.?
sacihnaṃ brāhmaṇaṃ kṛtvā svarāṣṭrād vipravāsayet // (270.2) Par.?
ghātite 'pahṛte doṣo grāmabhartur anirgate / (271.1) Par.?
vivītabhartus tu pathi cauroddhartur avītake // (271.2) Par.?
svasīmni dadyād grāmas tu padaṃ vā yatra gacchati / (272.1) Par.?
pañcagrāmī bahiḥ krośād daśagrāmy athavā punaḥ // (272.2) Par.?
bandigrāhāṃs tathā vājikuñjarāṇāṃ ca hāriṇaḥ / (273.1) Par.?
prasahyaghātinaś caiva śūlān āropayen narān // (273.2) Par.?
utkṣepakagranthibhedau karasaṃdaṃśahīnakau / (274.1) Par.?
kāryau dvitīyāparādhe karapādaikahīnakau // (274.2) Par.?
kṣudramadhyamahādravyaharaṇe sārato damaḥ / (275.1) Par.?
deśakālavayaḥśakti saṃcintyaṃ daṇḍakarmaṇi // (275.2) Par.?
bhaktāvakāśāgnyudakamantropakaraṇavyayān / (276.1) Par.?
dattvā caurasya vā hantur jānato dama uttamaḥ // (276.2) Par.?
śastrāvapāte garbhasya pātane cottamo damaḥ / (277.1) Par.?
uttamo vādhamo vāpi puruṣastrīpramāpaṇe // (277.2) Par.?
vipraduṣṭāṃ striyaṃ caiva puruṣaghnīm agarbhiṇīm / (278.1) Par.?
setubhedakarīṃ cāpsu śilāṃ baddhvā praveśayet // (278.2) Par.?
viṣāgnidāṃ patigurunijāpatyapramāpaṇīm / (279.1) Par.?
vikarṇakaranāsauṣṭhīṃ kṛtvā gobhiḥ pramāpayet // (279.2) Par.?
avijñātahatasyāśu kalahaṃ sutabāndhavāḥ / (280.1) Par.?
praṣṭavyā yoṣitaś cāsya parapuṃsi ratāḥ pṛthak // (280.2) Par.?
strīdravyavṛttikāmo vā kena vāyaṃ gataḥ saha / (281.1) Par.?
mṛtyudeśasamāsannaṃ pṛcched vāpi janaṃ śanaiḥ // (281.2) Par.?
kṣetraveśmavanagrāmavivītakhaladāhakāḥ / (282.1) Par.?
rājapatnyabhigāmī ca dagdhavyās tu kaṭāgninā // (282.2) Par.?
24 strīsaṃgrahaṇaprakaraṇam
pumān saṃgrahaṇe grāhyaḥ keśākeśi parastriyā / (283.1) Par.?
sadyo vā kāmajaiś cihnaiḥ pratipattau dvayos tathā // (283.2) Par.?
nīvīstanaprāvaraṇasakthikeśāvamarśanam / (284.1) Par.?
adeśakālasaṃbhāṣaṃ sahaikāsanam eva ca // (284.2) Par.?
strī niṣedhe śataṃ dadyād dviśataṃ tu damaṃ pumān / (285.1) Par.?
pratiṣedhe tayor daṇḍo yathā saṃgrahaṇe tathā // (285.2) Par.?
sajātāv uttamo daṇḍa ānulomye tu madhyamaḥ / (286.1) Par.?
prātilomye vadhaḥ puṃso nāryāḥ karṇādikartanam // (286.2) Par.?
alaṃkṛtāṃ haran kanyām uttamaṃ hy anyathādhamam / (287.1) Par.?
daṇḍaṃ dadyāt savarṇāsu prātilomye vadhaḥ smṛtaḥ // (287.2) Par.?
sakāmāsv anulomāsu na doṣas tv anyathā damaḥ / (288.1) Par.?
dūṣaṇe tu karaccheda uttamāyāṃ vadhas tathā // (288.2) Par.?
śataṃ strīdūṣaṇe dadyād dve tu mithyābhiśaṃsane / (289.1) Par.?
paśūn gacchan śataṃ dāpyo hīnāṃ strīṃ gāṃ ca madhyamam // (289.2) Par.?
avaruddhāsu dāsīṣu bhujiṣyāsu tathaiva ca / (290.1) Par.?
gamyāsv api pumān dāpyaḥ pañcāśatpaṇikaṃ damam // (290.2) Par.?
prasahya dāsyabhigame daṇḍo daśapaṇaḥ smṛtaḥ / (291.1) Par.?
bahūnāṃ yady akāmāsau caturviṃśatikaḥ pṛthak // (291.2) Par.?
gṛhītavetanā veśyā necchantī dviguṇaṃ vahet / (292.1) Par.?
agṛhīte samaṃ dāpyaḥ pumān apy evam eva hi // (292.2) Par.?
ayonau gacchato yoṣāṃ puruṣaṃ vābhimehataḥ / (293.1) Par.?
caturviṃśatiko daṇḍas tathā pravrajitāgame // (293.2) Par.?
antyābhigamane tv aṅkyaḥ kubandhena pravāsayet / (294.1) Par.?
śūdras tathāntya eva syād antyasyāryāgame vadhaḥ // (294.2) Par.?
25 prakīrṇakaprakaraṇam
ūnaṃ vābhyadhikaṃ vāpi likhed yo rājaśāsanam / (295.1) Par.?
pāradārikacauraṃ vā muñcato daṇḍa uttamaḥ // (295.2) Par.?
abhakṣyeṇa dvijaṃ dūṣyo daṇḍya uttamasāhasam / (296.1) Par.?
madhyamaṃ kṣatriyaṃ vaiśyaṃ prathamaṃ śūdram ardhikam // (296.2) Par.?
kūṭasvarṇavyavahārī vimāṃsasya ca vikrayī / (297.1) Par.?
tryaṅgahīnas tu kartavyo dāpyaś cottamasāhasam // (297.2) Par.?
catuṣpādakṛto doṣo nāpehīti prajalpataḥ / (298.1) Par.?
kāṣṭhaloṣṭeṣupāṣāṇabāhuyugyakṛtas tathā // (298.2) Par.?
chinnanasyena yānena tathā bhagnayugādinā / (299.1) Par.?
paścāc caivāpasaratā hiṃsane svāmy adoṣabhāk // (299.2) Par.?
śakto 'py amokṣayan svāmī daṃṣṭriṇāṃ śṛṅgiṇāṃ tathā / (300.1) Par.?
prathamaṃ sāhasaṃ dadyād vikruṣṭe dviguṇaṃ tathā // (300.2) Par.?
jāraṃ caurety abhivadan dāpyaḥ pañcaśataṃ damam / (301.1) Par.?
upajīvya dhanaṃ muñcaṃs tad evāṣṭaguṇīkṛtam // (301.2) Par.?
rājño 'niṣṭapravaktāraṃ tasyaivākrośakāriṇam / (302.1) Par.?
tanmantrasya ca bhettāraṃ chittvā jihvāṃ pravāsayet // (302.2) Par.?
mṛtāṅgalagnavikretur guros tāḍayitus tathā / (303.1) Par.?
rājayānāsanāroḍhur daṇḍa uttamasāhasaḥ // (303.2) Par.?
dvinetrabhedino rājadviṣṭādeśakṛtas tathā / (304.1) Par.?
vipratvena ca śūdrasya jīvato 'ṣṭaśato damaḥ // (304.2) Par.?
durdṛṣṭāṃs tu punar dṛṣṭvā vyavahārān nṛpeṇa tu / (305.1) Par.?
sabhyāḥ sajayino daṇḍyā vivādād dviguṇaṃ damam // (305.2) Par.?
yo manyetājito 'smīti nyāyenāpi parājitaḥ / (306.1) Par.?
tam āyāntaṃ punar jitvā dāpayed dviguṇaṃ damam // (306.2) Par.?
rājñānyāyena yo daṇḍo gṛhīto varuṇāya tam / (307.1) Par.?
nivedya dadyād viprebhyaḥ svayaṃ triṃśadguṇīkṛtam // (307.2) Par.?
Duration=1.1735191345215 secs.