Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 3.1 praṇamya vācaṃ niḥśeṣapadārthoddyotadīpikām /
KSS, 1, 1, 53.2 jagau jayā pratīhārī strīṣu vāksaṃyamaḥ kutaḥ //
KSS, 1, 2, 70.2 yad yad varaṃ bhavet kiṃcid ity uktvā vāg upāramat //
KSS, 1, 3, 32.1 vyaktavācau tatastau ca haṃsau rājānamūcatuḥ /
KSS, 1, 4, 75.1 svavācā puratastāsāmanenāṅgīkṛtaṃ dhanam /
KSS, 1, 4, 96.1 vācā tenopakośā ca prāgdharmabhaginī kṛtā /
KSS, 1, 5, 29.2 sajīvam iva taccitraṃ vākceṣṭārahitaṃ tv abhūt //
KSS, 1, 6, 157.2 vāgantarikṣādatha māṃ tanmanye siddhirasti te //
KSS, 1, 7, 90.2 manuṣyavācā śyeno 'tha sa taṃ rājānamabravīt //
KSS, 1, 7, 95.2 sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ //
KSS, 2, 2, 214.2 iti vāgudabhūddivyā puṣpavṛṣṭyā samaṃ tadā //
KSS, 2, 6, 83.1 athaikas taṃ jighāṃsantaṃ martyavācāha ḍuṇḍubhaḥ /
KSS, 3, 1, 27.2 prāpnuyādeva pūrvaṃ hi divyā vāgevamabravīt //
KSS, 3, 2, 117.2 ācamya prāṅmukhaḥ śuddha iti vācamudairayat //
KSS, 3, 2, 119.1 ityuktvā virate tasmindivyā vāgudabhūdiyam /
KSS, 3, 2, 120.2 na doṣaḥ kaścid etasyā ity uktvā vāg upāramat //
KSS, 3, 3, 83.2 īdṛktu vācā niyamo grāhyaḥ saṃbandhināṃ tvayā //
KSS, 3, 4, 133.2 kubjo 'pi vāci suspaṣṭo viprastānityabhāṣata //
KSS, 3, 4, 211.2 praviśety aśṛṇod vācam antaḥ kenāpy udīritām //
KSS, 3, 4, 316.2 tadgaccha siddhyai visrabdhamityuktvā virarāma vāk //
KSS, 3, 5, 39.1 devadāso 'pi kuvadhūvākśalyais tair bahir gataḥ /
KSS, 3, 6, 77.1 tatas tān anabhivyaktavācaḥ śāpena tatkṣaṇam /
KSS, 4, 2, 67.2 ityukto divyayā vācā prahṛṣṭaś ca jagāda saḥ //
KSS, 4, 2, 69.1 evam astviti śāntāyāṃ vāci māṃ śabaro 'tha saḥ /
KSS, 4, 2, 123.2 iti vāksudhayā sā mām ānandya viratābhavat //
KSS, 4, 3, 75.1 ityuktvā virataṃ vācā tatkṣaṇaṃ nabhasaḥ kramāt /
KSS, 5, 1, 41.2 vācaṃ kanakarekhā sā tatkṣaṇaṃ samudairayat //
KSS, 5, 1, 158.2 tvadvācaiva pravarte 'haṃ yathā vetsi tathā kuru //
KSS, 5, 2, 137.2 mayā yācitam ityevam aśṛṇod vācam ekataḥ //
KSS, 5, 3, 28.2 manuṣyavācā saṃlāpaṃ pattraughaiśchādito 'śṛṇot //
KSS, 5, 3, 280.1 sa ca caraṇanatābhistābhirāveditārtho duhitṛbhirakhilābhir divyavākpreritaśca /