Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10058
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato vatseśvaro 'nyedyuḥ saha vāsavadattayā / (1.1) Par.?
padmāvatyā ca saṃsaktapānalīlo viviktagaḥ // (1.2) Par.?
sagopālakamānīya sarumaṇvadvasantakam / (2.1) Par.?
yaugandharāyaṇaṃ tāśca cakre visrambhiṇīḥ kathāḥ // (2.2) Par.?
tatra svavirahodghātaprasaṅge ca mahīpatiḥ / (3.1) Par.?
sarveṣu teṣu śṛṇvatsu kathāmetāmavarṇayat // (3.2) Par.?
āsītpurūravā nāma rājā paramavaiṣṇavaḥ / (4.1) Par.?
abhūdbhuvīva nāke 'pi yasyāpratihatā gatiḥ // (4.2) Par.?
bhramantaṃ nandane jātu taṃ dadarśa kilāpsarāḥ / (5.1) Par.?
urvaśī nāma kāmasya mohanāstramivāparam // (5.2) Par.?
dṛṣṭamātreṇa tenābhūtsā tathā hṛtacetanā / (6.1) Par.?
yathā sabhayarambhādisakhīcetāṃsyakampayat // (6.2) Par.?
so 'pi tāṃ vīkṣya lāvaṇyarasanirjhariṇīṃ nṛpaḥ / (7.1) Par.?
yanna prāpa pariṣvaṅgaṃ tṛṣākrānto mumūrcha tat // (7.2) Par.?
athādideśa sarvajño hariḥ kṣīrāmbudhisthitaḥ / (8.1) Par.?
nāradākhyaṃ munivaraṃ darśanārthamupāgatam // (8.2) Par.?
devarṣe nandanodyānavartī rājā purūravāḥ / (9.1) Par.?
urvaśīhṛtacittaḥ sansthito virahaniḥsahaḥ // (9.2) Par.?
tadgatvā mama vākyena bodhayitvā śatakratum / (10.1) Par.?
dāpaya tvaritaṃ tasmai rājñe tāmurvaśīṃ mune // (10.2) Par.?
ityādiṣṭaḥ sa hariṇā tathetyāgatya nāradaḥ / (11.1) Par.?
prabodhya taṃ tathābhūtaṃ purūravasamabravīt // (11.2) Par.?
uttiṣṭha tvatkṛte rājan prahito 'smīha viṣṇunā / (12.1) Par.?
sa hi nirvyājabhaktānāṃ naivāpadam upekṣate // (12.2) Par.?
ityuktvāśvāsitenātha sa purūravasā saha / (13.1) Par.?
jagāma devarājasya nikaṭaṃ nārado muniḥ // (13.2) Par.?
harer nirdeśam indrāya nivedya praṇatātmane / (14.1) Par.?
urvaśīṃ dāpayāmāsa sa purūravase tataḥ // (14.2) Par.?
tadabhūdurvaśīdānaṃ nirjīvakaraṇaṃ divaḥ / (15.1) Par.?
urvaśyāstu tadevāsīnmṛtasaṃjīvanauṣadham // (15.2) Par.?
athājagāma bhūlokaṃ tāmādāya purūravāḥ / (16.1) Par.?
svarvadhūdarśanāścaryam arpayan martyacakṣuṣām // (16.2) Par.?
tato 'napāyinau tau dvāvurvaśī ca nṛpaśca saḥ / (17.1) Par.?
anyonyadṛṣṭipāśena nibaddhāviva tasthatuḥ // (17.2) Par.?
ekadā dānavaiḥ sākaṃ prāptayuddhena vajriṇā / (18.1) Par.?
sāhāyakārthamāhūto yayau nākaṃ purūravāḥ // (18.2) Par.?
tatra tasmin hate māyādharanāmnyasurādhipe / (19.1) Par.?
pranṛttasvarvadhūsārthaḥ śakrasyābhavad utsavaḥ // (19.2) Par.?
tataśca rambhāṃ nṛtyantīmācārye tumburau sthite / (20.1) Par.?
calitābhinayāṃ dṛṣṭvā jahāsa sa purūravāḥ // (20.2) Par.?
jāne divyam idaṃ nṛttaṃ kiṃ tvaṃ jānāsi mānuṣa / (21.1) Par.?
iti rambhāpi tatkālaṃ sāsūyaṃ tam abhāṣata // (21.2) Par.?
jāne 'hamurvaśī saṅgāttadyadvetti na tumburuḥ / (22.1) Par.?
yuṣmadgururapītyenāmuvācātha purūravāḥ // (22.2) Par.?
tacchrutvā tumburuḥ kopāttasmai śāpamathādiśat / (23.1) Par.?
urvaśyā te viyogaḥ syād ā kṛṣṇārādhanāditi // (23.2) Par.?
śrutaśāpaśca gatvaiva tamurvaśyai purūravāḥ / (24.1) Par.?
akālāśanipātograṃ svavṛttāntaṃ nyavedayat // (24.2) Par.?
tato 'kasmānnipatyaiva ninye kvāpyapahṛtya sā / (25.1) Par.?
adṛṣṭaistena bhūpena gandharvairurvaśī kila // (25.2) Par.?
avetya śāpadoṣaṃ taṃ so 'tha gatvā purūravāḥ / (26.1) Par.?
harerārādhanaṃ cakre tato badarikāśrame // (26.2) Par.?
urvaśī tu viyogārtā gandharvaviṣayasthitā / (27.1) Par.?
āsīnmṛteva supteva likhiteva vicetanā // (27.2) Par.?
āścaryaṃ yanna sā prāṇaiḥ śāpāntāśāvalambinī / (28.1) Par.?
muktā virahadīrghāsu cakravākīva rātriṣu // (28.2) Par.?
purūravāśca tapasā tenācyutamatoṣayat / (29.1) Par.?
tatprasādena gandharvā mumucustasya corvaśīm // (29.2) Par.?
śāpāntalabdhayā yuktaḥ punar apsarasā tayā / (30.1) Par.?
divyān sa rājā bubhuje bhogān bhūtalavarty api // (30.2) Par.?
ityuktvā virate rājñi śrutorvaśyanurāgayā / (31.1) Par.?
prāpi soḍhaviyogatvādvrīḍā vāsavadattayā // (31.2) Par.?
tāṃ dṛṣṭvā yuktyupālabdhāṃ rājñā devīṃ vilakṣitām / (32.1) Par.?
athāpyāyayituṃ bhūpamāha yaugandharāyaṇaḥ // (32.2) Par.?
na śrutā yadi tad rājan katheyaṃ śrūyatāṃ tvayā / (33.1) Par.?
astīha timirā nāma nagarī mandiraṃ śriyaḥ // (33.2) Par.?
tasyāṃ vihitasenākhyaḥ khyātimānabhavannṛpaḥ / (34.1) Par.?
tasya tejovatītyāsīdbhāryā kṣititalāpsarāḥ // (34.2) Par.?
tasyāḥ kaṇṭhagrahaikāgraḥ sa rājā sparśalolubhaḥ / (35.1) Par.?
na sehe kañcukenāpi kṣipramācchuritaṃ vapuḥ // (35.2) Par.?
kadācit tasya rājñaś ca jajñe jīrṇajvarāmayaḥ / (36.1) Par.?
vaidyā nivārayāmāsustayā devyāsya saṃgamam // (36.2) Par.?
devīsaṃparkahīnasya hṛdaye tasya bhūbhṛtaḥ / (37.1) Par.?
auṣadhopakramāsādhyo vyādhiḥ samudapadyata // (37.2) Par.?
bhayācchokābhighātādvā rājño rogaḥ kadācana / (38.1) Par.?
sphuṭed ayam iti smāhur bhiṣajo mantriṇaṃ rahaḥ // (38.2) Par.?
yaḥ purā pṛṣṭhapatite na tatrāsa mahorage / (39.1) Par.?
nāntaḥpurapraviṣṭe 'pi parānīke ca cukṣubhe // (39.2) Par.?
tasyāsya rājño jāyeta bhayaṃ sattvavataḥ katham / (40.1) Par.?
nāstyatropāyabuddhirnaḥ kiṃ kurmastena mantriṇaḥ // (40.2) Par.?
iti saṃcintya saṃmantrya te devyā saha mantriṇaḥ / (41.1) Par.?
tāṃ pracchādya tamūcuśca mṛtā devīti bhūpatim // (41.2) Par.?
tena śokātibhāreṇa mathyamānasya tasya saḥ / (42.1) Par.?
pusphoṭa hṛdayavyādhirvihvalasya mahībhṛtaḥ // (42.2) Par.?
uttīrṇarogavipade tasmai rājñe 'tha mantribhiḥ / (43.1) Par.?
arpitā sā mahādevī sukhasaṃpadivāparā // (43.2) Par.?
bahu mene ca so 'pyenāṃ rājā prāṇapradāyinīm / (44.1) Par.?
na punarmatimānasyai cukrodhācchāditātmane // (44.2) Par.?
hitaiṣitā hi yā patyuḥ sā devītvasya kāraṇam / (45.1) Par.?
priyakāritvamātreṇa devīśabdo na labhyate // (45.2) Par.?
sā mantritā ca yad rājyakāryabhāraikacintanam / (46.1) Par.?
cittānuvartanaṃ yattadupajīvakalakṣaṇam // (46.2) Par.?
ato magadharājena saṃdhātuṃ paripanthinā / (47.1) Par.?
pṛthvīvijayahetos te yatno 'smābhiriyaṃ kṛtaḥ // (47.2) Par.?
tena deva bhavadbhaktisoḍhāsahyaviyogayā / (48.1) Par.?
devyā naivāparāddhaṃ te pūrṇā tūpakṛtiḥ kṛtā // (48.2) Par.?
etacchrutyā vacastasya yathārthaṃ mukhyamantriṇaḥ / (49.1) Par.?
mene 'parāddhamātmānaṃ vatsarājastutoṣa ca // (49.2) Par.?
uvāca caitaj jāne 'haṃ devyā yuṣmatprayuktayā / (50.1) Par.?
ākāravatyā nītyeva mama dattaiva medinī // (50.2) Par.?
kiṃ tvatipraṇayādetanmayoktamasamañjasam / (51.1) Par.?
anurāgāndhamanasāṃ vicārasahatā kutaḥ // (51.2) Par.?
ityādibhiḥ samālāpairvatsarājaḥ sa taddinam / (52.1) Par.?
lajjoparāgaṃ devyāśca samam evāpanītavān // (52.2) Par.?
anyedyurmagadheśena preṣito jñānavastunā / (53.1) Par.?
dūto vatseśamabhyetya tadvākyena vyajijñapat // (53.2) Par.?
mantribhiste vayaṃ tāvadvañcitā tattathādhunā / (54.1) Par.?
kuryāḥ śokamayo yena jīvaloko bhavenna naḥ // (54.2) Par.?
etacchrutvātha saṃmānya vatseśaḥ prajighāya tam / (55.1) Par.?
dūtaṃ padmāvatīpārśvaṃ pratisaṃdeśalabdhaye // (55.2) Par.?
sāpi vāsavadattaikanamrā tatsaṃnidhau dadau / (56.1) Par.?
dūtasya darśanaṃ tasya vinayo hi satīvratam // (56.2) Par.?
vyājena putri nītā tvamanyāsaktaśca te patiḥ / (57.1) Par.?
iti śokānmayā labdhaṃ kanyājanakatāphalam // (57.2) Par.?
ityuktapitṛsaṃdeśaṃ dūtaṃ padmāvatī tadā / (58.1) Par.?
jagāda bhadra vijñāpyastāto 'mbā ca girā mama // (58.2) Par.?
kiṃ śokenāryaputro hi paramaṃ sadayo mayi / (59.1) Par.?
devī vāsavadattā ca sasnehā bhaginīva me // (59.2) Par.?
tattātenāryaputrasya bhāvyaṃ naiva vikāriṇā / (60.1) Par.?
nijasatyamivātyājyaṃ madīyaṃ jīvitaṃ yadi // (60.2) Par.?
ityukte pratisaṃdeśe padmāvatyā yathocite / (61.1) Par.?
dūtaṃ vāsavadattā taṃ satkṛtya prāhiṇottataḥ // (61.2) Par.?
dūte pratigate tasminsmarantī pitṛveśmanaḥ / (62.1) Par.?
kiṃcitpadmāvatī tatsthāvutkaṇṭhāvimanā iva // (62.2) Par.?
tatastasya vinodārthamukto vāsavadattayā / (63.1) Par.?
vasantako 'ntikaprāptaḥ kathāmitthamavarṇayat // (63.2) Par.?
asti pāṭaliputrākhyaṃ puraṃ pṛthvīvibhūṣaṇam / (64.1) Par.?
tasmiṃśca dharmaguptākhyo babhūvaiko mahāvaṇik // (64.2) Par.?
tasya candraprabhety āsīd bhāryā sā ca kadācana / (65.1) Par.?
sagarbhābhūt prasūtātha kanyāṃ sarvāṅgasundarīm // (65.2) Par.?
sā kanyā jātamātraiva kāntidyotitavāsakā / (66.1) Par.?
cakre savyaktamālāpamutthāyopaviveśa ca // (66.2) Par.?
tato vismitavitrastaṃ strījanaṃ jātaveśmani / (67.1) Par.?
dṛṣṭvā sa dharmagupto 'tra sabhayaḥ svayamāyayau // (67.2) Par.?
papraccha kanyakāṃ tāṃ ca praṇatastatkṣaṇaṃ rahaḥ / (68.1) Par.?
bhagavatyavatīrṇāsi kā tvaṃ mama gṛheṣviti // (68.2) Par.?
sāpyavādīttvayā naiva deyā kasmaicidapyaham / (69.1) Par.?
gṛhasthitā śubhāhaṃ te pṛṣṭenānyena tāta kim // (69.2) Par.?
ityuktaḥ sa tayā bhīto dharmaguptaḥ svamandire / (70.1) Par.?
guptaṃ tāṃ sthāpayāmāsa mṛteti khyāpitāṃ bahiḥ // (70.2) Par.?
tataḥ somaprabhā nāmnā sā kanyā vavṛdhe kramāt / (71.1) Par.?
mānuṣeṇa śarīreṇa rūpakāntyā tu divyayā // (71.2) Par.?
ekadā tu pramodena madhūtsavavilokinīm / (72.1) Par.?
harmyasthāṃ guhacandrākhyo vaṇikputro dadarśa tām // (72.2) Par.?
sa manobhavabhallyeva sadyo hṛdayalagnayā / (73.1) Par.?
tayā mumūrcheva tadā kṛcchrācca gṛhamāyayau // (73.2) Par.?
smarārtividhurastatra pitrorasvāsthyakāraṇam / (74.1) Par.?
nirbandhapṛṣṭo vakti sma svavayasyamukhena saḥ // (74.2) Par.?
tato 'sya guhasenākhyaḥ pitā snehena yācitum / (75.1) Par.?
tāṃ kanyāṃ dharmaguptasya vaṇijo bhavanaṃ yayau // (75.2) Par.?
tatra taṃ kṛtayācñaṃ sa guhasenaṃ snuṣārthinam / (76.1) Par.?
kanyā kuto me mūḍheti dharmagupto nirākarot // (76.2) Par.?
nihnutāṃ tena kanyāṃ tāṃ matvā gatvā gṛhe sutam / (77.1) Par.?
dṛṣṭvā smarajvarākrāntaṃ guhaseno vyacintayat // (77.2) Par.?
rājānaṃ prerayāmyatra sa hi me pūrvasevitaḥ / (78.1) Par.?
dāpayatyapi putrāya sa kanyāṃ tāṃ mumūrṣave // (78.2) Par.?
iti niścitya gatvā ca dattvāsmai ratnamuttamam / (79.1) Par.?
nṛpaṃ vijñāpayāmāsa sa vaṇiksvābhikāṅkṣitam // (79.2) Par.?
nṛpo 'pi prītimānasya sāhāyye nagarādhipam / (80.1) Par.?
dadau tena samaṃ cāsau dharmaguptagṛhaṃ yayau // (80.2) Par.?
rurodha ca gṛhaṃ tasya dharmaguptasya tadbalaiḥ / (81.1) Par.?
asubhiḥ kaṇṭhadeśaṃ ca sarvanāśaviśaṅkinaḥ // (81.2) Par.?
tataḥ somaprabhā sā taṃ dharmaguptamabhāṣata / (82.1) Par.?
dehi māṃ tāta mā bhūtte mannimittamupadravaḥ // (82.2) Par.?
āropaṇīyā śayyāyāṃ nāhaṃ bhartrā kadācana / (83.1) Par.?
īdṛktu vācā niyamo grāhyaḥ saṃbandhināṃ tvayā // (83.2) Par.?
ityuktaḥ sa tayā putryā dātuṃ tāṃ pratyapadyata / (84.1) Par.?
dharmaguptastadābhāṣya śayyāropaṇavarjanam // (84.2) Par.?
guhaseno 'numene ca sāntarhāsastathaiva tat / (85.1) Par.?
vivāho mama putrasya tāvadastviti cintayan // (85.2) Par.?
athādāya kṛtodvāhāṃ tāṃ sa somaprabhāṃ vadhūm / (86.1) Par.?
guhasenasutaḥ prāyādguhacandro nijaṃ gṛham // (86.2) Par.?
sāyaṃ cainaṃ pitāvādītputra śayyāmimāṃ vadhūm / (87.1) Par.?
āropaya svabhāryā hi kasyāśayyā bhaviṣyati // (87.2) Par.?
tacchrutvā śvaśuraṃ taṃ sā vadhūḥ somaprabhā krudhā / (88.1) Par.?
vilokya bhrāmayāmāsa yamājñāmiva tarjanīm // (88.2) Par.?
tāṃ dṛṣṭaivāṅguliṃ tasyāḥ snuṣāyāstasya tatkṣaṇam / (89.1) Par.?
vaṇijaḥ prayayuḥ prāṇā anyeṣāmāyayau bhayam // (89.2) Par.?
guhacandro 'pi samprāpte tasmin pitari pañcatām / (90.1) Par.?
mārī mama gṛhe bhāryā praviṣṭeti vyacintayat // (90.2) Par.?
tataścānupabhuñjāno bhāryāṃ tāṃ gṛhavartinīm / (91.1) Par.?
siṣeve guhacandro 'sāvasidhāramiva vratam // (91.2) Par.?
tadduḥkhadahyamāno 'ntarvirakto bhogasaṃpadi / (92.1) Par.?
brāhmaṇān bhojayāmāsa pratyahaṃ sa kṛtavrataḥ // (92.2) Par.?
tadbhāryāpi ca sā tebhyo dvijebhyo maunadhāriṇī / (93.1) Par.?
bhuktavadbhyo dadau nityaṃ dakṣiṇāṃ divyarūpadhṛt // (93.2) Par.?
ekadā brāhmaṇo vṛddhastāmeko bhojanāgataḥ / (94.1) Par.?
dadarśa jagadāścaryajananīṃ rūpasaṃpadā // (94.2) Par.?
sakautuko dvijo 'prākṣīdguhacandraṃ rahastadā / (95.1) Par.?
kā te bhavati bāleyaṃ tvayā me kathyatāmiti // (95.2) Par.?
nirbandhapṛṣṭaḥ so 'pyasmai guhacandro dvijanmane / (96.1) Par.?
śaśaṃsa tadgataṃ sarvaṃ vṛttāntaṃ khinnamānasaḥ // (96.2) Par.?
tadbuddhvā sa tatastasmai sānukampo dvijottamaḥ / (97.1) Par.?
agnerārādhanaṃ mantraṃ dadāvīpsitasiddhaye // (97.2) Par.?
tena mantreṇa tasyātha japaṃ rahasi kurvataḥ / (98.1) Par.?
udabhūdguhacandrasya puruṣo vahnimadhyataḥ // (98.2) Par.?
sa cāgnirdvijarūpī taṃ jagāda caraṇānatam / (99.1) Par.?
adyāhaṃ tvadgṛhe bhokṣye rātrau sthāsyāmi tatra ca // (99.2) Par.?
darśayitvā ca tattvaṃ te sādhayiṣyāmi vāñchitam / (100.1) Par.?
ityuktvā guhacandraṃ sa brāhmaṇastadgṛhaṃ yayau // (100.2) Par.?
tatrānyavipravadbhuktvā guhacandrāntike ca saḥ / (101.1) Par.?
siṣeve śayanaṃ rātrau yāmamātramatandritaḥ // (101.2) Par.?
tāvacca saṃsuptajanātsā tasmāttasya mandirāt / (102.1) Par.?
niryayau guhacandrasya bhāryā somaprabhā niśi // (102.2) Par.?
tatkālaṃ brāhmaṇaḥ so 'tra guhacandramabodhayat / (103.1) Par.?
ehi svabhāryāvṛttāntaṃ paśyety enam uvāca ca // (103.2) Par.?
yogena bhṛṅgarūpaṃ ca kṛtvā tasyātmanastathā / (104.1) Par.?
nirgatyādarśayattasya bhāryāṃ tāṃ gṛhanirgatām // (104.2) Par.?
sā jagāma sudūraṃ ca sundarī nagarādbahiḥ / (105.1) Par.?
guhacandreṇa sākaṃ ca dvijo 'pyanujagāma tām // (105.2) Par.?
tatastatra mahābhogaṃ sacchāyaskandhasundaram / (106.1) Par.?
guhacandro dadarśāsāvekaṃ nyagrodhapādapam // (106.2) Par.?
tasyādhastācca śuśrāva vīṇāveṇuravānvitam / (107.1) Par.?
ullasadgītamadhuraṃ divyaṃ saṃgītakadhvanim // (107.2) Par.?
skandhadeśe ca tasyaikāṃ svabhāryāsadṛśākṛtim / (108.1) Par.?
apaśyatkanyakāṃ divyāmupaviṣṭāṃ mahāsane // (108.2) Par.?
nijakāntijitajyotsnāṃ śuklacāmaravījitām / (109.1) Par.?
indor lāvaṇyasarvasvakoṣasyevādhidevatām // (109.2) Par.?
atraivāruhya vṛkṣe ca tasyā ardhāsane tadā / (110.1) Par.?
upaviṣṭāṃ svabhāryāṃ tāṃ guhacandro dadarśa saḥ // (110.2) Par.?
tatkālaṃ tulyakāntī te saṃgate divyakanyake / (111.1) Par.?
paśyatastasya bhāti sma sā tricandreva yāminī // (111.2) Par.?
tataḥ sa kautukāviṣṭaḥ kṣaṇam evam acintayat / (112.1) Par.?
kiṃ svapno 'yam uta bhrāntir dhig etad athavā dvayam // (112.2) Par.?
yā sanmārgataroreṣā vidvatsaṃgatimañjarī / (113.1) Par.?
asau puṣpodgatistasyā mamocitaphalonmukhī // (113.2) Par.?
iti cintayati svairaṃ tasmiṃste divyakanyake / (114.1) Par.?
bhuktvā nijocitaṃ bhojyaṃ divyaṃ papaturāsavam // (114.2) Par.?
adyāgato mahātejā dvijaḥ ko'pi gṛheṣu naḥ / (115.1) Par.?
tasmādbhagini ceto me śaṅkitaṃ tadvrajāmyaham // (115.2) Par.?
ityuktvā tāmathāmantrya dvitīyāṃ divyakanyakām / (116.1) Par.?
guhacandrasya gṛhiṇī taroravaruroha sā // (116.2) Par.?
taddṛṣṭvā bhṛṅgarūpau tau guhacandro dvijaśca saḥ / (117.1) Par.?
pratyāgatyāgrato gehe pūrvavattasthaturniśi // (117.2) Par.?
tataḥ sā divyakanyāpi guhacandrasya gehinī / (118.1) Par.?
āgatyālakṣitātraiva praviveśa svamandiram // (118.2) Par.?
tataḥ sa brāhmaṇaḥ svairaṃ guhacandramabhāṣata / (119.1) Par.?
dṛṣṭaṃ tvayā yadeṣā te bhāryā divyā na mānuṣī // (119.2) Par.?
dvitīyā sāpi caitasyā dṛṣṭādya bhaginī tvayā / (120.1) Par.?
divyā strī tu manuṣyeṇa kathamicchati saṃgamam // (120.2) Par.?
tadetatsiddhaye mantraṃ dvārollekhyaṃ dadāmi te / (121.1) Par.?
tasyopabṛṃhaṇīṃ bāhyāṃ yuktiṃ copadiśāmyaham // (121.2) Par.?
viśuddho 'pi jvalatyagnirvātyāyoge tu kā kathā / (122.1) Par.?
evaṃ mantro 'rthado 'pyekaḥ kiṃ punaryuktisaṃyutaḥ // (122.2) Par.?
ityuktvā guhacandrāya dattvā mantraṃ dvijottamaḥ / (123.1) Par.?
upadiśya ca tāṃ yuktiṃ prabhāte sa tirodadhe // (123.2) Par.?
guhacandro 'pi bhāryāyā gṛhadvāre 'bhilikhya tam / (124.1) Par.?
mantraṃ punaścakāraivaṃ sāyaṃ yuktiṃ prarocanīm // (124.2) Par.?
gatvā sa tasyāḥ paśyantyā kayāpi varayoṣitā / (125.1) Par.?
saha cakre samālāpaṃ racitodāramaṇḍanaḥ // (125.2) Par.?
taddṛṣṭvaiva tamāhūya mantronmudritayā girā / (126.1) Par.?
eṣā kāstīti papraccha sā serṣyā divyakanyakā // (126.2) Par.?
asau varāṅganā baddhabhāvā mayy aham adya ca / (127.1) Par.?
etadgṛhaṃ vrajāmīti pratyavocat sa tāṃ mṛṣā // (127.2) Par.?
tataḥ sācīkṛtadṛśā mukhena valitabhruṇā / (128.1) Par.?
dṛṣṭvā nivārya vāmena kareṇa tamuvāca sā // (128.2) Par.?
huṃ jñātametadartho 'yaṃ veṣastatra ca mā sma gāḥ / (129.1) Par.?
kiṃ tayā māmupehi tvamahaṃ hi tava gehinī // (129.2) Par.?
ityuktaḥ pulakotkampasaṃkṣobhākulayā tayā / (130.1) Par.?
āviṣṭayeva tanmantradūtadurgrahayāpi saḥ // (130.2) Par.?
praviśya vāsake sadyastayaiva samamanvabhūt / (131.1) Par.?
martyo 'pi divyasaṃbhogam asaṃspṛṣṭaṃ manorathaiḥ // (131.2) Par.?
itthaṃ tāṃ prāpya sapremāṃ mantrasiddhiprasādhitām / (132.1) Par.?
tyaktadivyasthitiṃ tasthau guhacandro yathāsukham // (132.2) Par.?
evaṃ yāgapradānādisukṛtaiḥ śubhakarmaṇām / (133.1) Par.?
divyāḥ śāpacyutā nāryastiṣṭhanti gṛhiṇīpade // (133.2) Par.?
devadvijasaparyā hi kāmadhenurmatā satām / (134.1) Par.?
kiṃ hi na prāpyate tasyāḥ śaiṣāḥ sāmādivarṇanāḥ // (134.2) Par.?
duṣkṛtaṃ tvayi divyānāmatyuccapadajanmanām / (135.1) Par.?
pravātamiva puṣpāṇām adhaḥpātaikakāraṇam // (135.2) Par.?
ityuktvā rājaputryāḥ sa punarāha vasantakaḥ / (136.1) Par.?
kiṃ cātra yadahalyāyā vṛttaṃ tacchrūyatāmidam // (136.2) Par.?
purābhūd gautamo nāma trikālajño mahāmuniḥ / (137.1) Par.?
ahalyeti ca tasyāsīd bhāryā rūpajitāpsarāḥ // (137.2) Par.?
ekadā rūpalubdhastāmindraḥ prārthitavānrahaḥ / (138.1) Par.?
prabhūṇāṃ hi vibhūtyandhā dhāvatyaviṣaye matiḥ // (138.2) Par.?
sānumene ca taṃ mūḍhā vṛṣasyantī śacīpatim / (139.1) Par.?
tacca prabhāvato buddhvā tatrāgādgautamo muniḥ // (139.2) Par.?
mārjārarūpaṃ cakre ca bhayādindro 'pi tatkṣaṇam / (140.1) Par.?
kaḥ sthito 'treti so 'pṛcchadahalyāmatha gautamaḥ // (140.2) Par.?
eso ṭhio khu majjāro ity apabhraṣṭavakrayā / (141.1) Par.?
girā satyānurodhinyā sā taṃ pratyabravītpatim // (141.2) Par.?
satyaṃ tvajjāra ityuktvā vihasansa tato muniḥ / (142.1) Par.?
satyānurodhakᄆptāntaṃ śāpaṃ tasyāmapātayat // (142.2) Par.?
pāpaśīle śilābhāvaṃ bhūrikālamavāpnuhi / (143.1) Par.?
ā vanāntarasaṃcārirāghavālokanāditi // (143.2) Par.?
varāṅgalubdhasyāṅge te tatsahasraṃ bhaviṣyati / (144.1) Par.?
divyastrīṃ viśvakarmā yāṃ nirmāsyati tilottamām // (144.2) Par.?
tāṃ vilokya tadaivākṣṇāṃ sahasraṃ bhavitā ca te / (145.1) Par.?
itīndramapi tatkālaṃ śapati sma sa gautamaḥ // (145.2) Par.?
dattaśāpo yathākāmaṃ tapase sa muniryayau / (146.1) Par.?
ahalyāpi śilābhāvaṃ dāruṇaṃ pratyapadyata // (146.2) Par.?
indro 'pyāvṛtasarvāṅgo varāṅgairabhavattataḥ / (147.1) Par.?
aśīlaṃ tasya nāma syān na khalīkārakāraṇam // (147.2) Par.?
evaṃ kukarma sarvasya phalatyātmani sarvadā / (148.1) Par.?
yo yadvapati bījaṃ hi labhate so 'pi tatphalam // (148.2) Par.?
tasmātparaviruddheṣu notsahante mahāśayāḥ / (149.1) Par.?
etaduttamasattvānāṃ vidhisiddhaṃ hi sadvratam // (149.2) Par.?
yuvāṃ pūrvabhaginyau ca devyau śāpacyute ubhe / (150.1) Par.?
tadvadanyonyahitakṛnnirdvandvaṃ hṛdayaṃ hi vām // (150.2) Par.?
etadvasantakācchrutvā mitho vāsavadattayā / (151.1) Par.?
padmāvatyā ca sutarāmīrṣyāleśo 'pyamucyata // (151.2) Par.?
devī vāsavadattā ca kṛtvā sādhāraṇaṃ patim / (152.1) Par.?
ātmanīva priyaṃ cakre padmāvatyāṃ hitonmukhī // (152.2) Par.?
tasyā mahānubhāvatvaṃ tattādṛṅmagadheśvaraḥ / (153.1) Par.?
buddhvā padmāvatīsṛṣṭadūtebhyo 'pi tutoṣa saḥ // (153.2) Par.?
anyedyuratha vatseśaṃ mantrī yaugandharāyaṇaḥ / (154.1) Par.?
upetya saṃnidhau devyāḥ sthiteṣvanyeṣvabhāṣata // (154.2) Par.?
udyogāyādhunā deva kauśāmbī kiṃ na gamyate / (155.1) Par.?
nāśaṅkā magadheśācca vidyate vañcitādapi // (155.2) Par.?
kanyāsaṃbandhanāmnā hi sāmnā samyaksa bādhitaḥ / (156.1) Par.?
vigṛhya ca kathaṃ jahyājjīvitādadhikāṃ sutām // (156.2) Par.?
satyaṃ tasyānupālyaṃ ca tvayā ca sa na vañcitaḥ / (157.1) Par.?
mayā svayaṃ kṛtaṃ hyetanna ca tasyāsukhāvaham // (157.2) Par.?
cārebhyaśca mayā jñātaṃ yathā vikurute na saḥ / (158.1) Par.?
tadarthameva cāsmābhiḥ sthitaṃ ca divasānamūn // (158.2) Par.?
evaṃ vadati nirvyūḍhakārye yaugandharāyaṇe / (159.1) Par.?
magadheśvarasaṃbandhī dūto 'tra samupāyayau // (159.2) Par.?
tatkṣaṇaṃ sa praviṣṭo 'tra pratihāraniveditaḥ / (160.1) Par.?
praṇāmāntaramāsīno vatsarājaṃ vyajijñapat // (160.2) Par.?
devīpadmāvatīdattasaṃdeśaparitoṣiṇā / (161.1) Par.?
magadheśena nirdiṣṭamidaṃ devasya sāṃpratam // (161.2) Par.?
bahunā kiṃ mayā sarvaṃ jñātuṃ prīto 'smi ca tvayi / (162.1) Par.?
tadyadartho 'yamārambhastatkuru praṇatā vayam // (162.2) Par.?
etaddūtavacaḥ svecchaṃ vatseśo 'bhinananda saḥ / (163.1) Par.?
yaugandharāyaṇīyasya puṣpaṃ nayataroriva // (163.2) Par.?
tataḥ padmāvatīṃ rājñyā samānāyya samaṃ tayā / (164.1) Par.?
taṃ dattaprābhṛtaṃ dūtaṃ sa saṃmānya vyasarjayat // (164.2) Par.?
atha caṇḍamahāsenadūto 'pyatra samāyayau / (165.1) Par.?
praviśya sa yathāvacca rājānaṃ praṇato 'bravīt // (165.2) Par.?
deva caṇḍamahāsenabhūpatiḥ kāryatattvavit / (166.1) Par.?
tava vijñātavṛttānto hṛṣṭaḥ saṃdiṣṭavān idam // (166.2) Par.?
prāśastyaṃ bhavatastāvadiyataivopavarṇitam / (167.1) Par.?
yaugandharāyaṇo yatte mantrī kimadhikoktibhiḥ // (167.2) Par.?
dhanyā vāsavadattā tu tvadbhaktyā tatkṛtaṃ tayā / (168.1) Par.?
yenāsmābhiḥ satāṃ madhye ciramunnamitaṃ śiraḥ // (168.2) Par.?
na ca vāsavadattāto bhinnā padmāvatī mama / (169.1) Par.?
tayorekaṃ hi hṛdayaṃ tacchīghraṃ kurutodyamam // (169.2) Par.?
etan nijaśvaśuradūtavaco niśamya vatseśvarasya hṛdaye sapadi pramodaḥ / (170.1) Par.?
devyāṃ ca ko'pi vavṛdhe praṇayaprakarṣo bhūyāṃś ca mantrivṛṣabhe praṇayānubandhaḥ // (170.2) Par.?
tatastaṃ devībhyāṃ samamucitasatkāravidhinā kṛtātithyaṃ dūtaṃ sarabhasamanāḥ preṣya muditam / (171.1) Par.?
vidhāsyannudyogaṃ tvaritamatha saṃmantrya sacivaiḥ sa cakre kauśāmbīṃ prati gamanabuddhiṃ narapatiḥ // (171.2) Par.?
Duration=0.89387488365173 secs.