Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 5, 2.3 agnes tanūr asi vāco visarjanam /
TS, 1, 1, 10, 1.4 vācam prāṇaṃ cakṣuḥ śrotram prajāṃ yonim mā nir mṛkṣam vājinīṃ tvā sapatnasāhīṃ sam mārjmi /
TS, 1, 3, 2, 2.10 bṛhann asi bṛhadgrāvā bṛhatīm indrāya vācaṃ vada //
TS, 1, 3, 9, 1.1 vāk ta āpyāyatām prāṇas ta āpyāyatāṃ cakṣus ta āpyāyatām śrotraṃ ta āpyāyatām /
TS, 1, 5, 2, 15.1 saṃ vā etasya gṛhe vāk sṛjyate yo 'gnim udvāsayate //
TS, 1, 5, 2, 16.1 sa vācaṃ saṃsṛṣṭāṃ yajamāna īśvaro 'nu parābhavitoḥ //
TS, 1, 5, 2, 18.1 vāco vidhṛtyai //
TS, 1, 5, 3, 3.1 triṃśad dhāma vi rājati vāk pataṃgāya śiśriye /
TS, 1, 6, 8, 6.0 tad āhur ati vā etā vartraṃ nedanty ati vācaṃ mano vāvaitā nātinedantīti //
TS, 1, 6, 8, 27.0 tad uditvā vācaṃ yacchati yajñasya dhṛtyai //
TS, 1, 6, 10, 43.0 vāg asy aindrī sapatnakṣayaṇī vācā mendriyeṇāviśeti āha //
TS, 1, 6, 10, 43.0 vāg asy aindrī sapatnakṣayaṇī vācā mendriyeṇāviśeti āha //
TS, 1, 6, 10, 44.0 aindrī vai vāk //
TS, 1, 6, 10, 45.0 vācam evaindrīm ātman dhatte //
TS, 1, 8, 3, 7.7 akran karma karmakṛtaḥ saha vācā mayobhuvā /
TS, 1, 8, 10, 13.1 bṛhaspatir vācām //
TS, 1, 8, 19, 14.1 sarasvate satyavāce carum //
TS, 2, 1, 2, 6.9 sārasvatīm meṣīm ālabheta ya īśvaro vāco vaditoḥ san vācaṃ na vadet /
TS, 2, 1, 2, 6.9 sārasvatīm meṣīm ālabheta ya īśvaro vāco vaditoḥ san vācaṃ na vadet /
TS, 2, 1, 2, 6.10 vāg vai sarasvatī /
TS, 2, 1, 2, 7.1 vācaṃ dadhāti pravaditā vāco bhavati /
TS, 2, 1, 2, 7.1 vācaṃ dadhāti pravaditā vāco bhavati /
TS, 2, 1, 2, 7.3 tasmān manuṣyāḥ sarvāṃ vācam vadanti /
TS, 2, 1, 10, 2.3 apūtā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 2, 4, 3.2 vācam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.8 vācam evāsmin tena dadhāti /
TS, 2, 2, 9, 1.4 sarasvaty ājyabhāgā bhavati vāg vai sarasvatī vācaivainam abhicarati /
TS, 2, 2, 9, 1.4 sarasvaty ājyabhāgā bhavati vāg vai sarasvatī vācaivainam abhicarati /
TS, 2, 2, 9, 2.3 etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaścanopāvyādho bhavati /
TS, 2, 2, 9, 2.3 etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaścanopāvyādho bhavati /
TS, 2, 2, 9, 5.2 purā vācaḥ pravaditor nirvaped yāvaty eva vāk tām aproditām bhrātṛvyasya vṛṅkte tām asya vācam pravadantīm anyā vāco 'nupravadanti tā indriyaṃ vīryaṃ yajamāne dadhati /
TS, 2, 2, 9, 5.2 purā vācaḥ pravaditor nirvaped yāvaty eva vāk tām aproditām bhrātṛvyasya vṛṅkte tām asya vācam pravadantīm anyā vāco 'nupravadanti tā indriyaṃ vīryaṃ yajamāne dadhati /
TS, 2, 2, 9, 5.2 purā vācaḥ pravaditor nirvaped yāvaty eva vāk tām aproditām bhrātṛvyasya vṛṅkte tām asya vācam pravadantīm anyā vāco 'nupravadanti tā indriyaṃ vīryaṃ yajamāne dadhati /
TS, 2, 2, 9, 5.2 purā vācaḥ pravaditor nirvaped yāvaty eva vāk tām aproditām bhrātṛvyasya vṛṅkte tām asya vācam pravadantīm anyā vāco 'nupravadanti tā indriyaṃ vīryaṃ yajamāne dadhati /
TS, 2, 2, 9, 7.1 praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma kapālair eva chandāṃsy āpnoti puroḍāśaiḥ savanāni /
TS, 2, 2, 9, 7.1 praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma kapālair eva chandāṃsy āpnoti puroḍāśaiḥ savanāni /
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 3, 2.4 yad anayor viyatyor vāg avadat tasmāt sārasvatī /
TS, 3, 4, 3, 4.1 īśvaro vāco vaditoḥ san vācaṃ na vadet /
TS, 3, 4, 3, 4.1 īśvaro vāco vaditoḥ san vācaṃ na vadet /
TS, 3, 4, 3, 4.2 vāg vai sarasvatī /
TS, 3, 4, 3, 4.4 saivāsmin vācaṃ dadhāti /
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 5, 1, 3, 28.1 tasmād yat puruṣo manasābhigacchati tad vācā vadati //
TS, 5, 1, 3, 56.1 vāg vā anuṣṭup //
TS, 5, 1, 3, 57.1 tasmān madhyato vācā vadāmaḥ //
TS, 5, 1, 9, 8.1 vāg vā anuṣṭup //
TS, 5, 1, 9, 9.1 tasmāt prāṇānāṃ vāg uttamā //
TS, 5, 1, 9, 11.1 tasmād yad vāco 'nāptaṃ tan manuṣyā upajīvanti //
TS, 5, 2, 1, 7.8 vācaṃ yacchati /
TS, 5, 2, 10, 39.1 vācam evaitābhir dādhāra //
TS, 5, 2, 11, 3.2 meghyā vidyuto vācaḥ sūcībhiḥ śimyantu tvā //
TS, 5, 3, 2, 27.1 tasmāt prāṇānāṃ vāg jyotir uttamāḥ //
TS, 5, 3, 3, 54.1 vāg vai kratuḥ //
TS, 5, 3, 3, 55.1 yajñamukhaṃ vāc //
TS, 5, 3, 5, 26.1 tasmāt paśumān uttamāṃ vācaṃ vadati //
TS, 5, 5, 5, 30.0 prāṇāya vyānāyāpānāya vāce tvā cakṣuṣe tvā tayā devatayāṅgirasvad dhruvā sīda //
TS, 6, 1, 1, 101.0 vācaivainam pavayati //
TS, 6, 1, 2, 15.0 vāg vai sarasvatī //
TS, 6, 1, 2, 17.0 vācaiva pṛthivyā yajñam prayuṅkte //
TS, 6, 1, 2, 45.0 vāg anuṣṭup //
TS, 6, 1, 2, 46.0 yad etayarcā dīkṣayati vācaivainaṃ sarvayā dīkṣayati //
TS, 6, 1, 2, 71.0 tasmād yad vāco 'nāptaṃ tan manuṣyā upajīvanti //
TS, 6, 1, 4, 1.0 vāg vai devebhyo 'pākrāmad yajñāyātiṣṭhamānā //
TS, 6, 1, 4, 3.0 saiṣā vāg vanaspatiṣu vadati yā dundubhau yā tūṇave yā vīṇāyām //
TS, 6, 1, 4, 4.0 yad dīkṣitadaṇḍam prayacchati vācam evāvarunddhe //
TS, 6, 1, 4, 12.0 maitrāvaruṇo hi purastād ṛtvigbhyo vācaṃ vibhajati //
TS, 6, 1, 4, 24.0 vācaṃ yacchati yajñasya dhṛtyai //
TS, 6, 1, 4, 29.0 na purā nakṣatrebhyo vācaṃ visṛjet //
TS, 6, 1, 4, 30.0 yat purā nakṣatrebhyo vācaṃ visṛjed yajñaṃ vicchindyāt //
TS, 6, 1, 4, 31.0 uditeṣu nakṣatreṣu vrataṃ kṛṇuteti vācaṃ visṛjati //
TS, 6, 1, 4, 33.0 yajñam evābhi vācaṃ visṛjati //
TS, 6, 1, 6, 45.0 te vācaṃ striyam ekahāyanīṃ kṛtvā tayā nirakrīṇan //
TS, 6, 1, 6, 58.0 vācaivainaṃ sarvayā krīṇāti //
TS, 6, 1, 6, 59.0 tasmād ekahāyanā manuṣyā vācaṃ vadanti //
TS, 6, 1, 7, 13.0 vāg vā eṣā yat somakrayaṇī //
TS, 6, 1, 7, 15.0 yaddhi manasā javate tad vācā vadati //
TS, 6, 1, 7, 17.0 manasā hi vāg dhṛtā //
TS, 6, 1, 7, 22.0 savitṛprasūtām eva vācam avarunddhe //
TS, 6, 1, 7, 27.0 vāg vā eṣā yat somakrayaṇī //
TS, 6, 1, 7, 33.0 yaddhi manasā cetayate tad vācā vadati //
TS, 6, 1, 7, 37.0 yaddhi manasā dhyāyati tad vācā vadati //
TS, 6, 1, 7, 70.0 vācā vā eṣa vikrīṇīte yaḥ somakrayaṇyā //
TS, 6, 1, 7, 72.0 vācaiva vikrīya punar ātman vācaṃ dhatte //
TS, 6, 1, 7, 72.0 vācaiva vikrīya punar ātman vācaṃ dhatte //
TS, 6, 1, 7, 73.0 anupadāsukāsya vāg bhavati ya evaṃ veda //
TS, 6, 1, 8, 1.2 ṣaḍahaṃ vāṅ nātivadati /
TS, 6, 1, 8, 1.3 uta saṃvatsarasyāyane yāvaty eva vāk tām avarunddhe /
TS, 6, 2, 9, 9.0 suvāg deva duryāṁ āvadety āha //
TS, 6, 3, 1, 5.9 vāgvīryo vā adhvaryuḥ /
TS, 6, 3, 1, 6.1 vācaṃ samprayacched upadāsukāsya vāk syāt /
TS, 6, 3, 1, 6.1 vācaṃ samprayacched upadāsukāsya vāk syāt /
TS, 6, 3, 9, 1.2 vāk ta ā pyāyatām prāṇas ta ā pyāyatām ity āha prāṇebhya evāsya śucaṃ śamayati /
TS, 6, 4, 2, 43.0 vāg vā anuṣṭuk //
TS, 6, 4, 2, 44.0 vācaivaināḥ sarvayā gṛhṇāti //
TS, 6, 4, 3, 10.0 purā vācaḥ pravaditoḥ prātaranuvākam upākaroti //
TS, 6, 4, 3, 11.0 yāvaty eva vāk tām avarunddhe //
TS, 6, 4, 3, 14.0 yajñam evābhi vācaṃ visṛjati //
TS, 6, 4, 5, 26.0 vākpavitra iti brūyāt //
TS, 6, 4, 5, 28.0 vācaivainam pavayati //
TS, 6, 4, 7, 1.0 vāg vā eṣā yad aindravāyavaḥ //
TS, 6, 4, 7, 2.0 yad aindravāyavāgrā grahā gṛhyante vācam evānu prayanti //
TS, 6, 4, 7, 29.0 vāg vai parācy avyākṛtāvadat //
TS, 6, 4, 7, 30.0 te devā indram abruvann imāṃ no vācaṃ vyākurv iti //
TS, 6, 4, 7, 36.0 tasmād iyaṃ vyākṛtā vāg udyate //
TS, 6, 4, 9, 31.0 vāg vā aindravāyavaḥ //
TS, 6, 4, 9, 35.0 tasmāt purastād vācā vadati purastān maitrāvaruṇam //
TS, 6, 4, 9, 45.0 vācy eva vācaṃ dadhāti //
TS, 6, 4, 9, 45.0 vācy eva vācaṃ dadhāti //
TS, 6, 4, 11, 14.0 vāg vai devebhyo 'pākrāmad yajñāyātiṣṭhamānā //
TS, 6, 4, 11, 15.0 te devā vācy apakrāntāyāṃ tūṣṇīṃ grahān agṛhṇata //
TS, 6, 4, 11, 16.0 sāmanyata vāg antar yanti vai meti //
TS, 6, 4, 11, 19.0 tasmād āgrayaṇe vāg visṛjyate //
TS, 6, 4, 11, 23.0 upāvasṛjaty evam eva tad adhvaryur āgrayaṇaṃ gṛhītvā yajñam ārabhya vācaṃ visṛjate //
TS, 6, 6, 11, 55.0 vāg vā anuṣṭup //
TS, 6, 6, 11, 56.0 tasmāt prāṇānāṃ vāg uttamā //
TS, 7, 1, 6, 4.7 vāg eva sahasratamī /