Occurrences

Maitrāyaṇīsaṃhitā
Ṛgveda
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Śukasaptati
Rasasaṃketakalikā
Sātvatatantra

Maitrāyaṇīsaṃhitā
MS, 2, 12, 6, 10.1 tan nas turīpam adbhutaṃ purukṣu tvaṣṭaḥ suvīryam /
Ṛgveda
ṚV, 1, 142, 10.1 tan nas turīpam adbhutam puru vāram puru tmanā /
Avadānaśataka
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 4.2 tasya tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mahān prasāda utpannaḥ /
Buddhacarita
BCar, 1, 28.1 divyādbhutaṃ janma nirīkṣya tasya dhīro 'pi rājā bahukṣobhametaḥ /
BCar, 8, 50.1 iti prayāṇaṃ bahudevam adbhutaṃ niśamya tāstasya mahātmanaḥ striyaḥ /
Carakasaṃhitā
Ca, Indr., 4, 10.2 anyadvāpyadbhutaṃ kiṃcinna sa jīvitumarhati //
Mahābhārata
MBh, 1, 16, 39.2 strīrūpam adbhutaṃ kṛtvā dānavān abhisaṃśritaḥ //
MBh, 1, 46, 18.3 ahaṃ sa takṣako brahman paśya me vīryam adbhutam /
MBh, 1, 56, 31.16 śṛṇvañ śrāddhaḥ puṇyaśīlaḥ śrāvayaṃścedam adbhutam /
MBh, 1, 72, 23.1 yat tvam asmaddhitaṃ karma cakartha paramādbhutam /
MBh, 1, 119, 35.8 śirobhiḥ śirasā vīraḥ kṛtavān yuddham adbhutam /
MBh, 1, 123, 25.3 yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyur adbhutam //
MBh, 1, 124, 22.14 cakrur astraṃ mahāvīryāḥ kumārāḥ paramādbhutam /
MBh, 1, 145, 7.6 tasyādbhutaṃ karma kṛtvā mahanmṛdbhāram ādade /
MBh, 1, 206, 7.1 tatra tasyādbhutaṃ karma śṛṇu me janamejaya /
MBh, 2, 42, 24.1 tad adbhutam amanyanta dṛṣṭvā sarve mahīkṣitaḥ /
MBh, 3, 46, 1.2 atyadbhutam idaṃ karma pārthasyāmitatejasaḥ /
MBh, 3, 149, 10.1 tad adbhutaṃ mahāraudraṃ vindhyamandarasaṃnibham /
MBh, 3, 157, 15.2 dadṛśuḥ sarvabhūtāni pāṇḍavāś ca tad adbhutam //
MBh, 3, 163, 40.2 divyam eva mahārāja vasāno 'dbhutam ambaram //
MBh, 3, 167, 12.1 tato 'haṃ mātaler vīryam apaśyaṃ paramādbhutam /
MBh, 4, 32, 23.2 vairāṭī paramakruddhā yuyudhe paramādbhutam //
MBh, 5, 131, 20.1 yasya vṛttaṃ na jalpanti mānavā mahad adbhutam /
MBh, 5, 135, 25.2 jajalpur mahad āścaryaṃ keśave paramādbhutam //
MBh, 6, 16, 10.1 śṛṇu me vistareṇedaṃ vicitraṃ paramādbhutam /
MBh, 6, BhaGī 11, 20.2 dṛṣṭvādbhutaṃ rūpamidaṃ tavograṃ lokatrayaṃ pravyathitaṃ mahātman //
MBh, 6, BhaGī 18, 77.1 tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ /
MBh, 6, 49, 11.1 tatrādbhutam apaśyāma dhṛṣṭadyumnasya pauruṣam /
MBh, 6, 49, 32.1 tatrādbhutam apaśyāma bhāradvājasya pauruṣam /
MBh, 6, 55, 110.2 māhendram astraṃ vidhivat sughoraṃ prāduścakārādbhutam antarikṣe //
MBh, 6, 65, 33.2 jayaṃ ca kāṅkṣatāṃ nityaṃ yaśaśca paramādbhutam //
MBh, 6, 71, 35.1 tad adbhutam apaśyāma tāvakānāṃ paraiḥ saha /
MBh, 6, 92, 30.1 tatrādbhutam apaśyāma kuntīputrasya pauruṣam /
MBh, 6, 92, 32.1 adbhutaṃ ca mahārāja tatra cakre vṛkodaraḥ /
MBh, 6, 96, 6.1 tasya tat kurvataḥ karma mahat saṃkhye 'dbhutaṃ nṛpāḥ /
MBh, 6, 98, 16.1 tatrādbhutam apaśyāma bībhatsor hastalāghavam /
MBh, 6, 107, 26.1 tatrādbhutam apaśyāma vṛddhayoścaritaṃ mahat /
MBh, 6, 109, 17.1 atyadbhutaṃ raṇe karma kṛtavāṃstatra pāṇḍavaḥ /
MBh, 6, 112, 89.1 tatrādbhutam apaśyāma tava putrasya pauruṣam /
MBh, 6, 116, 26.1 tat karma prekṣya bībhatsor atimānuṣam adbhutam /
MBh, 7, 13, 41.2 cakrāte 'tyadbhutaṃ yuddhaṃ parasparavadhaiṣiṇau //
MBh, 7, 25, 27.1 tad adbhutam apaśyāma bhagadattasya saṃyuge /
MBh, 7, 34, 10.1 tad adbhutam apaśyāma droṇasya bhujayor balam /
MBh, 7, 41, 9.1 atyadbhutam idaṃ manye balaṃ śauryaṃ ca saindhave /
MBh, 7, 67, 10.1 tad adbhutam apaśyāma droṇasyācāryakaṃ yudhi /
MBh, 7, 74, 57.1 śaravaṃśaṃ śarasthūṇaṃ śarācchādanam adbhutam /
MBh, 7, 75, 9.2 apūjayanmahārāja kauravāḥ paramādbhutam //
MBh, 7, 97, 5.1 atyadbhutam idaṃ tāta tvatsakāśācchṛṇomyaham /
MBh, 7, 97, 19.1 tatrādbhutam apaśyāma śaineyacaritaṃ mahat /
MBh, 7, 98, 54.1 tad adbhutaṃ tayor yuddhaṃ bhūtasaṃghā hyapūjayan /
MBh, 7, 113, 24.1 acintyam adbhutaṃ caiva tayoḥ karmātimānuṣam /
MBh, 7, 116, 6.1 tatrādbhutam apaśyāma śaineyacaritaṃ raṇe /
MBh, 7, 120, 62.1 tatrādbhutam apaśyāma sūtaputrasya māriṣa /
MBh, 7, 131, 81.2 na tvetad adbhutaṃ manye yat te mahad idaṃ manaḥ /
MBh, 7, 134, 23.1 tatrādbhutam apaśyāma sūtaputrasya lāghavam /
MBh, 7, 168, 27.1 na cādbhutam idaṃ manye yad drauṇiḥ śuddhagarjayā /
MBh, 8, 5, 3.2 śrutvā karṇasya nidhanam aśraddheyam ivādbhutam /
MBh, 8, 11, 32.3 adbhutaṃ cāpy acintyaṃ ca dṛṣṭvā karma tayor mṛdhe //
MBh, 8, 18, 25.2 sutasomasya tat karma dṛṣṭvāśraddheyam adbhutam /
MBh, 8, 40, 123.2 atyadbhutam idaṃ pārtha tava paśyāmi saṃyuge /
MBh, 8, 45, 17.2 tatrādbhutam apaśyāma drauṇer āśu parākramam //
MBh, 8, 56, 3.1 atyadbhutam idaṃ manye pāṇḍaveyasya vikramam /
MBh, 8, 68, 40.1 tad adbhutaṃ prāṇabhṛtāṃ bhayaṃkaraṃ niśamya yuddhaṃ kuruvīramukhyayoḥ /
MBh, 9, 14, 27.1 tatrādbhutam apaśyāma madrarājasya pauruṣam /
MBh, 9, 18, 54.1 tad adbhutam apaśyāma tava putrasya pauruṣam /
MBh, 9, 43, 41.2 tad dṛṣṭvā mahad āścaryam adbhutaṃ romaharṣaṇam //
MBh, 9, 46, 1.2 atyadbhutam idaṃ brahmañśrutavān asmi tattvataḥ /
MBh, 9, 57, 58.2 kathayanto 'dbhutaṃ yuddhaṃ sutayostava bhārata //
MBh, 10, 6, 10.1 tad atyadbhutam ālokya bhūtaṃ lokabhayaṃkaram /
MBh, 11, 16, 4.2 raṇājiraṃ nṛvīrāṇām adbhutaṃ lomaharṣaṇam //
MBh, 12, 323, 52.1 tatastad adbhutaṃ vākyaṃ niśamyaivaṃ sma somapa /
MBh, 13, 14, 130.2 tad ahaṃ dṛṣṭavāṃstāta āścaryādbhutam uttamam //
MBh, 13, 18, 25.2 catuḥṣaṣṭyaṅgam adadāt kālajñānaṃ mamādbhutam /
MBh, 13, 57, 7.1 rahasyam adbhutaṃ caiva śṛṇu vakṣyāmi yat tvayi /
MBh, 13, 103, 9.2 surendratvaṃ mahat prāpya kṛtavān etad adbhutam //
MBh, 13, 118, 23.1 dhanaṃ dhānyaṃ priyān dārān yānaṃ vāsastathādbhutam /
MBh, 13, 126, 22.1 tad adbhutam acintyaṃ ca dṛṣṭvā munigaṇastadā /
MBh, 14, 70, 8.1 tatastat param āścaryaṃ vicitraṃ mahad adbhutam /
MBh, 15, 40, 19.1 tad adbhutam acintyaṃ ca sumahad romaharṣaṇam /
Rāmāyaṇa
Rām, Bā, 15, 20.1 abhivādya ca tad bhūtam adbhutaṃ priyadarśanam /
Rām, Bā, 30, 7.2 adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭum arhasi //
Rām, Ay, 98, 70.1 tad adbhutaṃ sthairyam avekṣya rāghave samaṃ jano harṣam avāpa duḥkhitaḥ /
Rām, Su, 35, 30.1 maithilī tu hariśreṣṭhācchrutvā vacanam adbhutam /
Rām, Yu, 15, 32.1 tad adbhutaṃ rāghavakarma duṣkaraṃ samīkṣya devāḥ saha siddhacāraṇaiḥ /
Rām, Yu, 47, 5.2 svayam eva gamiṣyāmi raṇaśīrṣaṃ tad adbhutam //
Rām, Yu, 47, 78.2 astram āhārayāmāsa dīptam āgneyam adbhutam //
Rām, Yu, 53, 46.2 dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam //
Rām, Utt, 3, 5.1 sa tasyāṃ vīryasampannam apatyaṃ paramādbhutam /
Rām, Utt, 48, 13.1 śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam /
Rām, Utt, 50, 19.1 tacchrutvā vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam /
Rām, Utt, 53, 15.1 evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam /
Rām, Utt, 80, 19.1 tathā bruvati rājendre budhaḥ paramam adbhutam /
Rām, Utt, 81, 1.1 tathoktavati rāme tu tasya janma tad adbhutam /
Rām, Utt, 86, 1.1 rāmo bahūnyahānyeva tad gītaṃ paramādbhutam /
Rām, Utt, 86, 7.1 śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 30.2 sahasaivālpasattvasya paśyato rūpam adbhutam //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 76.1 tatra tatra tatas tena paśyatā tat tad adbhutam /
BKŚS, 27, 116.1 ityādy ākarṇya tat tasmād indrajālādhikādbhutam /
Kūrmapurāṇa
KūPur, 1, 16, 65.1 kṛtvaitadadbhutaṃ karma viṣṇurvāmanarūpadhṛk /
KūPur, 1, 20, 21.2 pradadau śatrunāśārthaṃ janakāyādbhutaṃ dhanuḥ //
Liṅgapurāṇa
LiPur, 1, 36, 66.2 evaṃ tasya vacaḥ śrutvā dṛṣṭvā māhātmyamadbhutam //
LiPur, 1, 43, 42.1 svaṃ devaścādbhutaṃ divyaṃ nirmitaṃ viśvakarmaṇā /
LiPur, 1, 62, 16.2 tava prasādāt prāpsye'haṃ sthānamadbhutamuttamam //
LiPur, 1, 102, 53.2 vapuścakāra deveśo divyaṃ paramamadbhutam //
LiPur, 2, 3, 14.1 mama vṛttaṃ pravakṣyāmi purā bhūtaṃ mahādbhutam /
LiPur, 2, 8, 11.2 tapasā paramaiśvaryaṃ balaṃ caiva tathādbhutam //
Matsyapurāṇa
MPur, 26, 24.2 tvaṃ kacāsmaddhitaṃ karma kṛtavānmahadadbhutam /
MPur, 136, 40.2 sādhayantyapare siddhā yuddhagāndharvamadbhutam //
MPur, 153, 83.1 dānavendraṃ tadā cakre gandharvāstraṃ mahādbhutam /
MPur, 154, 374.1 nanu vidmo vayaṃ tasya devasyaiśvaryamadbhutam /
MPur, 154, 481.1 mahendrapramukhāḥ sarve surā dṛṣṭvā tadadbhutam /
MPur, 162, 26.2 nārāyaṇāstramaindraṃ ca sārpamastraṃ tathādbhutam //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 4.2 paśyantyado rūpam adabhracakṣuṣā sahasrapādorubhujānanādbhutam //
BhāgPur, 3, 22, 39.1 etat ta ādirājasya manoś caritam adbhutam /
BhāgPur, 4, 12, 30.2 mṛtyormūrdhni padaṃ dattvā ārurohādbhutaṃ gṛham //
BhāgPur, 4, 19, 18.1 tattasya cādbhutaṃ karma vicakṣya paramarṣayaḥ /
BhāgPur, 8, 7, 8.2 kṛtvā vapuḥ kacchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra //
BhāgPur, 8, 8, 11.1 tasyā āsanamāninye mahendro mahadadbhutam /
BhāgPur, 8, 8, 42.2 yoṣidrūpamanirdeśyaṃ dadhāra paramādbhutam //
Bhāratamañjarī
BhāMañj, 1, 238.1 tadākarṇya nṛpaḥ prāha tvayuktaṃ mahadadbhutam /
BhāMañj, 11, 25.1 sahasraśīrṣanayanaṃ sahasracaraṇādbhutam /
Kathāsaritsāgara
KSS, 1, 6, 136.2 śarvavarmā tataścedamadbhutaṃ vākyamabravīt //
Rasamañjarī
RMañj, 9, 37.2 nipatanti keśanicayāḥ kautukamidam adbhutaṃ kurute //
Rasaprakāśasudhākara
RPSudh, 4, 61.1 viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam /
Rasaratnasamuccaya
RRS, 11, 97.2 puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam //
Śukasaptati
Śusa, 20, 1.3 kelikāvadyadā vetsi pativañcanamadbhutam //
Rasasaṃketakalikā
RSK, 4, 76.1 kuryāddīpanam adbhutaṃ pacanaṃ duṣṭāmayocchedanaṃ tundasthaulyanibarhaṇaṃ garaharaḥ śūlārtimūlāpahaḥ /
RSK, 4, 89.1 vilokyatāmaho lokā rasamāhātmyamadbhutam /
Sātvatatantra
SātT, 2, 25.2 bhūtvā tu kūrmavapur adbhutam uddadhāra mene ca parvatavivartanagātrakaṇḍūm //