Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Ṛgveda
Viṣṇupurāṇa
Kathāsaritsāgara

Aitareya-Āraṇyaka
AĀ, 5, 2, 5, 5.0 ya eka id vidayata ā yāhy adribhiḥ sutaṃ yasya tyac chambaraṃ mada iti trayas tṛcā gāyatryaḥ saṃpadoṣṇihaḥ sapta sapta gāyatryaḥ ṣaṭ ṣaḍ uṣṇiho bhavanti //
Aitareyabrāhmaṇa
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 7, 1.2 dadhanvān yo naryo apsv antarā suṣāva somam adribhiḥ //
Pañcaviṃśabrāhmaṇa
PB, 14, 9, 1.0 adhvaryo adribhiḥ sutam iti gāyatrī bhavaty ahno dhṛtyai //
Vaitānasūtra
VaitS, 5, 3, 9.1 adhvaryo adribhiḥ sutaṃ somaṃ pavitra āsṛja /
Ṛgveda
ṚV, 1, 121, 8.2 hariṃ yat te mandinaṃ dukṣan vṛdhe gorabhasam adribhir vātāpyam //
ṚV, 1, 130, 2.1 pibā somam indra suvānam adribhiḥ kośena siktam avataṃ na vaṃsagas tātṛṣāṇo na vaṃsagaḥ /
ṚV, 1, 135, 2.1 tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośam arṣati śukrā vasāno arṣati /
ṚV, 1, 135, 5.3 indravāyū sutānām adribhir yuvam madāya vājadā yuvam //
ṚV, 1, 137, 1.1 suṣumā yātam adribhir gośrītā matsarā ime somāso matsarā ime /
ṚV, 1, 137, 3.1 tāṃ vāṃ dhenuṃ na vāsarīm aṃśuṃ duhanty adribhiḥ somaṃ duhanty adribhiḥ /
ṚV, 1, 137, 3.1 tāṃ vāṃ dhenuṃ na vāsarīm aṃśuṃ duhanty adribhiḥ somaṃ duhanty adribhiḥ /
ṚV, 2, 36, 1.1 tubhyaṃ hinvāno vasiṣṭa gā apo 'dhukṣan sīm avibhir adribhir naraḥ /
ṚV, 3, 44, 5.2 apāvṛṇoddharibhir adribhiḥ sutam ud gā haribhir ājata //
ṚV, 3, 53, 10.1 haṃsā iva kṛṇutha ślokam adribhir madanto gīrbhir adhvare sute sacā /
ṚV, 4, 45, 5.2 yan niktahastas taraṇir vicakṣaṇaḥ somaṃ suṣāva madhumantam adribhiḥ //
ṚV, 5, 40, 1.1 ā yāhy adribhiḥ sutaṃ somaṃ somapate piba /
ṚV, 5, 86, 6.1 evendrāgnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ /
ṚV, 8, 1, 17.1 sotā hi somam adribhir em enam apsu dhāvata /
ṚV, 8, 22, 8.1 ayaṃ vām adribhiḥ sutaḥ somo narā vṛṣaṇvasū /
ṚV, 8, 35, 2.1 viśvābhir dhībhir bhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā /
ṚV, 8, 38, 3.1 idaṃ vām madiram madhv adhukṣann adribhir naraḥ /
ṚV, 8, 65, 8.1 idaṃ te somyam madhv adhukṣann adribhir naraḥ /
ṚV, 8, 82, 5.1 tubhyāyam adribhiḥ suto gobhiḥ śrīto madāya kam /
ṚV, 9, 11, 5.1 hastacyutebhir adribhiḥ sutaṃ somam punītana /
ṚV, 9, 24, 5.1 indo yad adribhiḥ sutaḥ pavitram paridhāvasi /
ṚV, 9, 26, 5.1 taṃ sānāv adhi jāmayo hariṃ hinvanty adribhiḥ /
ṚV, 9, 30, 5.1 apsu tvā madhumattamaṃ hariṃ hinvanty adribhiḥ /
ṚV, 9, 32, 2.1 ād īṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ /
ṚV, 9, 34, 3.1 vṛṣāṇaṃ vṛṣabhir yataṃ sunvanti somam adribhiḥ /
ṚV, 9, 38, 2.1 etaṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ /
ṚV, 9, 39, 6.1 samīcīnā anūṣata hariṃ hinvanty adribhiḥ /
ṚV, 9, 50, 3.1 avyo vāre pari priyaṃ hariṃ hinvanty adribhiḥ /
ṚV, 9, 51, 1.1 adhvaryo adribhiḥ sutaṃ somam pavitra ā sṛja /
ṚV, 9, 63, 13.1 somo devo na sūryo 'dribhiḥ pavate sutaḥ /
ṚV, 9, 65, 8.1 yasya varṇam madhuścutaṃ hariṃ hinvanty adribhiḥ /
ṚV, 9, 65, 15.1 yasya te madyaṃ rasaṃ tīvraṃ duhanty adribhiḥ /
ṚV, 9, 66, 29.1 eṣa somo adhi tvaci gavāṃ krīᄆaty adribhiḥ /
ṚV, 9, 67, 3.1 tvaṃ suṣvāṇo adribhir abhy arṣa kanikradat /
ṚV, 9, 68, 9.2 adbhir gobhir mṛjyate adribhiḥ sutaḥ punāna indur varivo vidat priyam //
ṚV, 9, 71, 3.1 adribhiḥ sutaḥ pavate gabhastyor vṛṣāyate nabhasā vepate matī /
ṚV, 9, 75, 4.1 adribhiḥ suto matibhiś canohitaḥ prarocayan rodasī mātarā śuciḥ /
ṚV, 9, 80, 5.1 taṃ tvā hastino madhumantam adribhir duhanty apsu vṛṣabhaṃ daśa kṣipaḥ /
ṚV, 9, 86, 23.1 adribhiḥ sutaḥ pavase pavitra āṃ indav indrasya jaṭhareṣv āviśan /
ṚV, 9, 86, 34.2 gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi //
ṚV, 9, 101, 3.2 yajñaṃ hinvanty adribhiḥ //
ṚV, 9, 101, 11.1 suṣvāṇāso vy adribhiś citānā gor adhi tvaci /
ṚV, 9, 107, 1.2 dadhanvāṁ yo naryo apsv antar ā suṣāva somam adribhiḥ //
ṚV, 9, 107, 10.1 ā soma suvāno adribhis tiro vārāṇy avyayā /
ṚV, 9, 109, 18.1 pra soma yāhīndrasya kukṣā nṛbhir yemāno adribhiḥ sutaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 90.1 tataś ca devair munibhir daityai rakṣobhir adribhiḥ /
Kathāsaritsāgara
KSS, 3, 5, 114.2 adribhir jaṅgamaiḥ śailaiḥ karīkṛtyārpitair iva //