Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Narmamālā
Devīmāhātmya
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 236.10 tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyanaḥ śubhaḥ /
MBh, 1, 8, 2.3 śaunakastu mahābhāgaḥ śunakasya suto 'bhavat /
MBh, 1, 8, 9.5 sthūlakeśo mahābhāgaścakāra sumahān ṛṣiḥ //
MBh, 1, 13, 10.3 sa kadācin mahābhāgastapobalasamanvitaḥ /
MBh, 1, 20, 10.1 tvam ṛṣistvaṃ mahābhāgastvaṃ devaḥ patageśvaraḥ /
MBh, 1, 41, 15.1 ṛddho bhavān mahābhāgo yo naḥ śocyān suduḥkhitān /
MBh, 1, 45, 20.2 yathā pāṇḍur mahābhāgo dhanurdharavaro yudhi /
MBh, 1, 56, 32.44 tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyano 'bravīt /
MBh, 1, 60, 27.1 viśvakarmā mahābhāgo jajñe śilpaprajāpatiḥ /
MBh, 1, 65, 16.2 ūrdhvaretā mahābhāgo bhagavāṃllokapūjitaḥ /
MBh, 1, 93, 33.1 śaptvā ca tān mahābhāgastapasyeva mano dadhe /
MBh, 1, 100, 9.2 mahābhāgo mahāvīryo mahābuddhir bhaviṣyati //
MBh, 1, 121, 2.7 sa bhīṣmeṇa mahābhāgastuṣṭo 'straviduṣāṃ varaḥ /
MBh, 1, 157, 16.1 evam uktvā mahābhāgaḥ pāṇḍavānāṃ pitāmahaḥ /
MBh, 1, 157, 16.22 susamiddhān mahābhāgaḥ somakānāṃ mahārathaḥ /
MBh, 1, 173, 22.1 vasiṣṭhaśca mahābhāgaḥ sarvam etad apaśyata /
MBh, 1, 215, 11.80 mamāṃśastu kṣititale mahābhāgo dvijottamaḥ /
MBh, 1, 215, 11.90 eṣa rājā mahābhāgaḥ śvetakir dvijasattama /
MBh, 1, 215, 11.98 so 'pi rājā mahābhāgaḥ svapuraṃ prāviśat tadā /
MBh, 2, 2, 23.19 mayo 'pi sa mahābhāgaḥ sarvaratnavibhūṣitām /
MBh, 2, 11, 16.7 durvāsāśca mahābhāga ṛṣyaśṛṅgaśca dhārmikaḥ /
MBh, 2, 11, 50.2 dṛṣṭaḥ pāṇḍur mahābhāgaḥ kathaṃ cāsi samāgataḥ //
MBh, 3, 49, 29.2 ājagāma mahābhāgo bṛhadaśvo mahān ṛṣiḥ //
MBh, 3, 61, 74.2 goptā niṣadhavaṃśasya mahābhāgo mahādyutiḥ //
MBh, 3, 61, 119.2 nalo nāma mahābhāgas taṃ mārgāmyaparājitam //
MBh, 3, 68, 3.2 ṛtuparṇo mahābhāgo yathoktaṃ varavarṇini //
MBh, 3, 80, 41.2 puṣkaraṃ nāma vikhyātaṃ mahābhāgaḥ samāviśet //
MBh, 3, 88, 13.1 ṛṣir mahān mahābhāgo jamadagnir mahāyaśāḥ /
MBh, 3, 91, 17.1 atha vyāso mahābhāgas tathā nāradaparvatau /
MBh, 3, 105, 6.1 tān uvāca mahābhāgaḥ sarvalokapitāmahaḥ /
MBh, 3, 128, 12.3 matkṛte hi mahābhāgaḥ pacyate narakāgninā //
MBh, 3, 139, 1.3 sattram āste mahābhāgo raibhyayājyaḥ pratāpavān //
MBh, 3, 207, 8.1 āśramastho mahābhāgo havyavāhaṃ viśeṣayan /
MBh, 3, 212, 5.1 apāṃ garbho mahābhāgaḥ sahaputro mahādbhutaḥ /
MBh, 3, 247, 34.1 tatrāpi sumahābhāgaḥ sukhabhāg abhijāyate /
MBh, 3, 259, 9.2 sa babhūva mahābhāgo dharmagoptā kriyāratiḥ //
MBh, 3, 287, 13.1 ayaṃ vatse mahābhāgo brāhmaṇo vastum icchati /
MBh, 5, 64, 1.3 punar eva mahābhāgaḥ saṃjayaṃ paryapṛcchata //
MBh, 9, 35, 26.1 tritastato mahābhāgaḥ kūpastho munisattamaḥ /
MBh, 9, 48, 7.1 yatra rāmo mahābhāgo bhārgavaḥ sumahātapāḥ /
MBh, 9, 48, 11.2 putro 'diter mahābhāgo varuṇo vai sitaprabhaḥ //
MBh, 9, 49, 43.1 so 'cintayanmahābhāgo jaigīṣavyasya devalaḥ /
MBh, 9, 63, 28.1 aśvatthāmā mahābhāgaḥ kṛtavarmā ca sātvataḥ /
MBh, 9, 63, 38.2 kariṣyati mahābhāgo dhruvaṃ so 'pacitiṃ mama //
MBh, 10, 12, 5.1 tanmahātmā mahābhāgaḥ ketuḥ sarvadhanuṣmatām /
MBh, 12, 49, 73.2 golāṅgūlair mahābhāgo gṛdhrakūṭe 'bhirakṣitaḥ //
MBh, 12, 112, 27.2 kṛtātmā sumahābhāgaḥ pāpakeṣvapyadāruṇaḥ //
MBh, 12, 200, 22.1 utpādya tu mahābhāgastāsām avarajā daśa /
MBh, 12, 200, 24.2 somastāsāṃ mahābhāgaḥ sarvāsām abhavat patiḥ //
MBh, 12, 201, 4.2 vasiṣṭhaśca mahābhāgaḥ sadṛśā vai svayaṃbhuvā //
MBh, 12, 202, 31.2 samāyātaḥ svam ātmānaṃ mahābhāgo mahādyutiḥ /
MBh, 12, 202, 33.1 sa eva hi mahābhāgaḥ sarvalokanamaskṛtaḥ /
MBh, 12, 281, 13.2 ṛgbhiḥ stutvā mahābhāgo devān vai yajñabhāginaḥ //
MBh, 12, 323, 8.1 ṛṣiḥ śaktir mahābhāgastathā vedaśirāśca yaḥ /
MBh, 12, 327, 87.1 evam eṣa mahābhāgaḥ padmanābhaḥ sanātanaḥ /
MBh, 12, 335, 69.1 evam eṣa mahābhāgo babhūvāśvaśirā hariḥ /
MBh, 12, 336, 11.2 ṛṣimadhye mahābhāgaḥ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ //
MBh, 12, 336, 79.1 evaṃ hi sumahābhāgo nārado gurave mama /
MBh, 12, 343, 4.2 padmanābho mahābhāgaḥ padma ityeva viśrutaḥ //
MBh, 13, 2, 9.2 mahābhāgo mahātejā mahāsattvo mahābalaḥ //
MBh, 13, 12, 5.1 indro jñātvā tu taṃ yajñaṃ mahābhāgaḥ sureśvaraḥ /
MBh, 13, 31, 26.1 tam uvāca mahābhāgo bharadvājaḥ pratāpavān /
MBh, 13, 35, 1.2 janmanaiva mahābhāgo brāhmaṇo nāma jāyate /
MBh, 13, 40, 16.1 ṛṣir āsīnmahābhāgo devaśarmeti viśrutaḥ /
MBh, 13, 40, 40.2 devaśarmā mahābhāgastato bharatasattama //
MBh, 13, 64, 19.2 evam āha mahābhāgaḥ śāṇḍilyo bhagavān ṛṣiḥ //
MBh, 13, 110, 54.3 ṛṣir evaṃ mahābhāgastvaṅgirāḥ prāha dharmavit //
MBh, 13, 110, 104.2 sa prāpnoti mahābhāgaḥ pūjyamāno 'psarogaṇaiḥ //
MBh, 13, 151, 32.2 mumucuśca mahābhāgaḥ svastyātreyaśca vīryavān //
MBh, 14, 30, 31.3 āsthitaḥ sumahābhāgo yayau siddhiṃ ca durgamām //
MBh, 15, 27, 12.2 ṛṣiputro mahābhāgastapasā dagdhakilbiṣaḥ //
Rāmāyaṇa
Rām, Bā, 41, 16.2 bhagīratho mahābhāgaḥ kṛtāñjalir avasthitaḥ //
Rām, Ay, 103, 21.1 eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati /
Rām, Ki, 47, 10.1 kaṇḍur nāma mahābhāgaḥ satyavādī tapodhanaḥ /
Rām, Su, 31, 24.1 prāg eva tu mahābhāgaḥ saumitrir mitranandanaḥ /
Rām, Yu, 70, 35.2 yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ //
Rām, Yu, 99, 21.1 satyavāk sa mahābhāgo devaro me yad abravīt /
Rām, Yu, 100, 4.2 anujñāya mahābhāgo mātaliṃ pratyapūjayat //
Harivaṃśa
HV, 3, 39.2 viśvakarmā mahābhāgas tasyāṃ jajñe prajāpatiḥ //
HV, 24, 25.1 uddhavo devabhāgasya mahābhāgaḥ suto 'bhavat /
HV, 28, 38.2 akrūro 'tha mahābhāgo yajvā vipuladakṣiṇaḥ //
Kūrmapurāṇa
KūPur, 1, 13, 53.2 dakṣo jajñe mahābhāgo yaḥ pūrvaṃ brahmaṇaḥ sutaḥ //
KūPur, 1, 20, 56.2 lavaśca sumahābhāgaḥ sarvatattvārthavit sudhīḥ //
KūPur, 1, 22, 6.1 sa kadācinmahābhāgaḥ kālindītīrasaṃsthitām /
KūPur, 1, 23, 40.2 prasenastu mahābhāgaḥ satrājinnāma cottamaḥ //
Liṅgapurāṇa
LiPur, 1, 13, 1.3 brahmā yatra mahābhāgaḥ pītavāsā babhūva ha //
LiPur, 1, 22, 9.2 athovāca mahābhāgo viṣṇurbhavamidaṃ vacaḥ //
LiPur, 1, 65, 31.1 mānaveyo mahābhāgaḥ strīpuṃsorlakṣaṇānvitaḥ /
LiPur, 1, 66, 38.1 lavaś ca sumahābhāgaḥ satyavān abhavat sudhīḥ /
LiPur, 1, 69, 12.2 prasenaś ca mahābhāgaḥ satrājicca sutāvubhau //
LiPur, 2, 54, 10.2 gataśoko mahābhāgo vyāsaḥ para ṛṣiḥ prabhuḥ //
Matsyapurāṇa
MPur, 5, 5.1 tāṃs tu dṛṣṭvā mahābhāgaḥ sisṛkṣurvividhāḥ prajāḥ /
MPur, 65, 5.2 yathānnabhuṅmahābhāgaḥ phalamakṣayyamaśnute //
MPur, 112, 18.2 ityuktvā sa mahābhāgo mārkaṇḍeyo mahātapāḥ /
MPur, 148, 64.2 ityuvāca mahābhāgo bṛhaspatirudāradhīḥ //
MPur, 150, 155.1 śarau ca dvau mahābhāgo divyāvāśīviṣadyutī /
MPur, 154, 134.2 tāṃ vilokya mahābhāgo maharṣir amitadyutiḥ //
MPur, 154, 145.2 smitānano mahābhāgo vākyaṃ provāca nāradaḥ //
MPur, 163, 57.2 śeṣo'nanto mahābhāgo duṣprakampyaḥ prakampitaḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 15.2 mām uvāca mahābhāgo vasiṣṭho 'smatpitāmahaḥ //
ViPur, 1, 1, 23.2 mām uvāca mahābhāgo maitreya pulahāgrajaḥ //
ViPur, 1, 15, 21.1 gamanāya mahābhāgo devarājaniveśanam /
ViPur, 1, 15, 73.2 jajñe dakṣo mahābhāgo yaḥ pūrvaṃ brahmaṇo 'bhavat //
ViPur, 1, 15, 74.1 sa tu dakṣo mahābhāgaḥ sṛṣṭyarthaṃ sumahāmate /
ViPur, 1, 15, 101.2 krodhaṃ cakre mahābhāgo nāradaṃ sa śaśāpa ca //
ViPur, 1, 15, 119.1 viśvakarmā mahābhāgas tasyāṃ jajñe prajāpatiḥ /
ViPur, 1, 15, 143.1 teṣāṃ madhye mahābhāgaḥ sarvatra samadṛg vaśī /
ViPur, 1, 17, 10.1 tasya putro mahābhāgaḥ prahlādo nāma nāmataḥ /
ViPur, 2, 1, 28.2 tapase sa mahābhāgaḥ pulahasyāśramaṃ yayau //
ViPur, 2, 13, 7.2 sālagrāme mahābhāgo bhagavannyastamānasaḥ /
ViPur, 2, 15, 32.3 praṇipatya mahābhāgo nidāgho vākyamabravīt //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 8.2 avekṣate mahābhāgas tīrthīkurvaṃs tadāśramam //
BhāgPur, 1, 17, 44.2 gajāhvaye mahābhāgaścakravartī bṛhacchravāḥ //
BhāgPur, 4, 1, 43.1 bhṛguḥ khyātyāṃ mahābhāgaḥ patnyāṃ putrān ajījanat /
BhāgPur, 4, 24, 9.1 barhiṣatsumahābhāgo hāvirdhāniḥ prajāpatiḥ /
BhāgPur, 10, 1, 36.2 vasudevo mahābhāga uvāca parisāntvayan //
BhāgPur, 11, 5, 51.2 etac chrutvā mahābhāgo vasudevo 'tivismitaḥ /
BhāgPur, 11, 7, 31.2 yadunaivaṃ mahābhāgo brahmaṇyena sumedhasā /
Devīkālottarāgama
DevīĀgama, 1, 7.1 paṇḍitaḥ sa mahābhāgaḥ kṛtārthaḥ paramārthataḥ /
Garuḍapurāṇa
GarPur, 1, 15, 33.2 mahāśānto mahābhāgo madhusūdana eva ca //
GarPur, 1, 15, 38.2 mahāvāto mahābhāgo maheśo 'tītamānuṣaḥ //
GarPur, 1, 15, 74.1 nārāyaṇo mahābhāgaḥ prāṇasya patireva ca /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 4.2 ayam eko mahābhāgaḥ pūjyate yad adhokṣajaḥ //
Narmamālā
KṣNarm, 2, 50.1 nāyaṃ kiṃcinmahābhāgo jānāti na ca budhyate /
Devīmāhātmya
Devīmāhātmya, 1, 2.2 sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ //
Haribhaktivilāsa
HBhVil, 1, 133.1 yatrāṣṭākṣarasaṃsiddho mahābhāgo mahīyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 26.2 ṛṣiścāyaṃ mahābhāgo mārkaṇḍo dhīmatāṃ varaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 83.1 evamuktvā mahābhāgo bāṇo bhaktimatāṃ varaḥ /
SkPur (Rkh), Revākhaṇḍa, 30, 3.3 dārurnāma mahābhāgo vedavedāṅgapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 1.3 yatra siddho mahābhāgaścitrasenasuto balī //
SkPur (Rkh), Revākhaṇḍa, 40, 1.3 yatra siddho mahābhāgo daityo lokeṣu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 9.2 tathānyasya mahābhāgo danoḥ putro vyajāyata //
SkPur (Rkh), Revākhaṇḍa, 42, 4.2 mithilāstho mahābhāgo vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 8.2 tathaiva sa mahābhāgaḥ saptaviṃśatimindave //
SkPur (Rkh), Revākhaṇḍa, 97, 178.1 yatra siddho mahābhāgo vyāsaḥ satyavatīsutaḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 11.2 tathaiva sa mahābhāgaḥ saptaviṃśatimindave //
SkPur (Rkh), Revākhaṇḍa, 128, 1.3 yatra siddho mahābhāgo bhṛguḥ paramakopanaḥ //
SkPur (Rkh), Revākhaṇḍa, 138, 1.3 yatra siddho mahābhāgo devarājaḥ śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 161, 2.2 kāliyaśca mahābhāgaḥ karkoṭakadhanaṃjayau //