Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4696
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra bhṛkuṭeśvaram uttamam / (1.2) Par.?
yatra siddho mahābhāgo bhṛguḥ paramakopanaḥ // (1.3) Par.?
tena varṣaśataṃ sāgraṃ tapaścīrṇaṃ purānagha / (2.1) Par.?
putrārthaṃ varayāmāsa putraṃ putravatāṃ varaḥ // (2.2) Par.?
varo datto mahābhāga devenāndhakaghātinā / (3.1) Par.?
tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram // (3.2) Par.?
agniṣṭomasya yajñasya phalamaṣṭaguṇaṃ labhet / (4.1) Par.?
bhṛkuṭeśaṃ tu yaḥ kaścid ghṛtena madhunā saha // (4.2) Par.?
putrārthī snāpayed bhaktyā sa labhet putramīpsitam / (5.1) Par.?
tatra tīrthe tu yaḥ snātvā dadyād viprāya kāñcanam // (5.2) Par.?
godānaṃ vā mahīṃ vāpi tasya puṇyaphalaṃ śṛṇu // (6.1) Par.?
sasamudraguhā tena saśailavanakānanā / (7.1) Par.?
dattā pṛthvī na sandehas tena sarvā nṛpottama // (7.2) Par.?
tena dānena sa svarge krīḍayitvā yathāsukham / (8.1) Par.?
martye bhavati rājendro brāhmaṇo vā supūjitaḥ // (8.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛkuṭeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭāviṃśatyuttaraśatatamo 'dhyāyaḥ // (9.1) Par.?
Duration=0.057358026504517 secs.