Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3921
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra karañjeśvaram uttamam / (1.2) Par.?
yatra siddho mahābhāgo daityo lokeṣu viśrutaḥ // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
yo 'sau siddho mahābhāga tatra tīrthe mahātapāḥ / (2.2) Par.?
kasya putraḥ kathaṃ siddhaḥ kasminkāle vada dvija // (2.3) Par.?
mārkaṇḍeya uvāca / (3.1) Par.?
purā kṛtayuge rājanmānaso brahmaṇaḥ sutaḥ / (3.2) Par.?
vedavedāṅgatattvajño marīcirnāma nāmataḥ // (3.3) Par.?
tasyāpi tapaso rāśeḥ kālena mahatānagha / (4.1) Par.?
putro 'tha mānaso jātaḥ sākṣād brahmeva cāparaḥ // (4.2) Par.?
kṣamā damo dayā dānaṃ satyaṃ śaucam athārjavam / (5.1) Par.?
marīceśca guṇā hyete santi tasya ca bhārata // (5.2) Par.?
evaṃ guṇagaṇākīrṇaṃ kaśyapaṃ dvijasattamam / (6.1) Par.?
jñātvā prajāpatir dakṣo bhāryārthe svasutāṃ dadau // (6.2) Par.?
aditirditirdanuścaiva tathāpyevaṃ daśāparāḥ / (7.1) Par.?
yāsāṃ putrāśca saṃjātāḥ pautrāśca bharatarṣabha // (7.2) Par.?
aditirjanayāmāsa putrān indrapurogamān / (8.1) Par.?
jātāstasya mahābāho kaśyapasya prajāpateḥ // (8.2) Par.?
yaistu lokatrayaṃ vyāptaṃ sthāvaraṃ jaṅgamaṃ mahat / (9.1) Par.?
tathānyasya mahābhāgo danoḥ putro vyajāyata // (9.2) Par.?
sarvalakṣaṇasampannaḥ karañjo nāma nāmataḥ / (10.1) Par.?
bāla eva mahābhāga cacāra sa mahattapaḥ // (10.2) Par.?
narmadātaṭamāśritya cātighoram anuttamam / (11.1) Par.?
divyaṃ varṣasahasraṃ ca kṛcchracāndrāyaṇaṃ nṛpa // (11.2) Par.?
śākamūlaphalāhāraḥ snānahomaparāyaṇaḥ / (12.1) Par.?
tatastuṣṭo mahādeva umayā sahitaḥ kila // (12.2) Par.?
vareṇa chandayāmāsa tripurāntakaraḥ prabhuḥ / (13.1) Par.?
bhoḥ karañja mahāsattva parituṣṭo 'smi te 'nagha // (13.2) Par.?
varaṃ vṛṇīṣva te dadmi hyamaratvamṛte mama // (14.1) Par.?
karañja uvāca / (15.1) Par.?
yadi tuṣṭo mahādeva yadi deyo varo mama / (15.2) Par.?
tarhi putrāśca pautrāśca santu me dharmavatsalāḥ // (15.3) Par.?
tathetyuktvā mahādeva umayā sahitas tadā / (16.1) Par.?
vṛṣārūḍho gaṇaiḥ sārddhaṃ tatraivāntaradhīyata // (16.2) Par.?
gate cādarśanaṃ deve so 'pi daityo mudānvitaḥ / (17.1) Par.?
svanāmnātra mahādevaṃ sthāpayitvā yayau gṛham // (17.2) Par.?
tadāprabhṛti tattīrthaṃ sarvatīrtheṣvanuttamam / (18.1) Par.?
snānamātrānarastatra mucyate sarvapātakaiḥ // (18.2) Par.?
tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ / (19.1) Par.?
so 'gniṣṭomasya yajñasya phalaṃ prāpnoty asaṃśayam // (19.2) Par.?
anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa / (20.1) Par.?
anivartyā gatistasya rudralokaṃ sa gacchati // (20.2) Par.?
athavāgnijale prāṇānyastyajed dharmanandana / (21.1) Par.?
ayutadvitayaṃ vaste varṣāṇāṃ śivamandire // (21.2) Par.?
tataścaiva kṣaye jāte jāyate vimale kule / (22.1) Par.?
vedavedāṅgatattvajñaḥ sarvaśāstraviśāradaḥ // (22.2) Par.?
rājā vā rājatulyo vā jīvecca śaradaḥ śatam / (23.1) Par.?
putrapautrasamopetaḥ sarvavyādhivivarjitaḥ // (23.2) Par.?
evaṃ te sarvamākhyātaṃ pṛṣṭaṃ yadyattvayānagha / (24.1) Par.?
tīrthasya tu phalaṃ tasya snānadāneṣu bhārata // (24.2) Par.?
etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam / (25.1) Par.?
paṭhatāṃ śṛṇvatāṃ caiva tīrthamāhātmyamuttamam // (25.2) Par.?
yastu śrāvayate śrāddhe paṭhet pitṛparāyaṇaḥ / (26.1) Par.?
akṣayaṃ jāyate puṇyamityevaṃ śaṅkaro 'bravīt // (26.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye karañjeśvaratīrthamāhātmyavarṇanaṃ nāma catvāriṃśo 'dhyāyaḥ // (27.1) Par.?
Duration=0.1038990020752 secs.