Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 2, 6.3 rāma rāma mahābhāga prītāḥ sma tava bhārgava /
MBh, 1, 7, 16.1 bhṛguṇā vai mahābhāga śapto 'gniḥ kāraṇāntare /
MBh, 1, 16, 35.5 tato jajñe mahābhāga caturdanto mahāgajaḥ //
MBh, 1, 37, 27.6 parikṣito mahābhāga tathā kuru yatavrata //
MBh, 1, 43, 19.1 uttiṣṭha tvaṃ mahābhāga sūryo 'stam upagacchati /
MBh, 1, 58, 2.2 bhuvi tan me mahābhāga samyag ākhyātum arhasi //
MBh, 1, 60, 63.2 dvīpinaśca mahābhāga sarvān eva na saṃśayaḥ //
MBh, 1, 61, 78.7 pāṇḍur jajñe mahābhāga tava pūrvapitāmahaḥ //
MBh, 1, 68, 17.2 taṃ smarasva mahābhāga kaṇvāśramapadaṃ prati /
MBh, 1, 73, 26.2 śarmiṣṭhayā mahābhāga duhitrā vṛṣaparvaṇaḥ //
MBh, 1, 93, 23.1 tasyā hetor mahābhāga savatsāṃ gāṃ mamepsitām /
MBh, 1, 93, 25.1 etan mama mahābhāga kartum arhasyanindita /
MBh, 1, 97, 10.3 manniyogān mahābhāga dharmaṃ kartum ihārhasi //
MBh, 1, 98, 9.1 ayaṃ ca me mahābhāga kukṣāveva bṛhaspate /
MBh, 1, 98, 23.1 saṃtānārthaṃ mahābhāga bhāryāsu mama mānada /
MBh, 1, 111, 10.3 aprajasya mahābhāga na svargaṃ gantum arhasi /
MBh, 1, 122, 30.3 mama rājyaṃ mahābhāga tvayā bhoktavyam icchatā //
MBh, 1, 162, 18.22 yad icchasi mahābhāga mattaḥ pravadatāṃ vara /
MBh, 1, 167, 12.3 śakter bhāryā mahābhāga tapoyuktā tapasvinī //
MBh, 1, 167, 20.2 tvad ṛte 'dya mahābhāga sarvavedavidāṃ vara //
MBh, 1, 168, 8.1 saudāso 'haṃ mahābhāga yājyaste dvijasattama /
MBh, 1, 199, 49.16 tvatprabhāvān mahābhāga rājyaṃ prāptaṃ svadharmataḥ /
MBh, 1, 212, 1.48 tvayi sthite mahābhāga paravān asmi dharmataḥ /
MBh, 1, 215, 11.109 upayuktaṃ mahābhāga tena tvāṃ glānir āviśat /
MBh, 2, 14, 6.3 vayaṃ caiva mahābhāga jarāsaṃdhabhayāt tadā /
MBh, 2, 14, 6.4 śaṅkitāḥ sma mahābhāga daurātmyāt tasya cānagha /
MBh, 3, 80, 8.1 tvayi tuṣṭe mahābhāga sarvalokābhipūjite /
MBh, 3, 80, 22.3 satyena ca mahābhāga tuṣṭo 'smi tava sarvaśaḥ //
MBh, 3, 80, 25.2 prīte tvayi mahābhāga sarvalokābhipūjite /
MBh, 3, 80, 46.1 tasmiṃstīrthe mahābhāga nityam eva pitāmahaḥ /
MBh, 3, 80, 47.1 puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ /
MBh, 3, 80, 83.1 tasmiṃs tīrthe mahābhāga padmalakṣaṇalakṣitāḥ /
MBh, 3, 81, 24.1 rāma rāma mahābhāga prītāḥ sma tava bhārgava /
MBh, 3, 102, 9.2 ṛte tvāṃ hi mahābhāga tasmād enaṃ nivāraya //
MBh, 3, 103, 14.1 tvatprasādān mahābhāga lokaiḥ prāptaṃ mahat sukham /
MBh, 3, 160, 12.2 mahāmerur mahābhāga śivo brahmavidāṃ gatiḥ //
MBh, 3, 160, 23.1 sthānam etan mahābhāga dhruvam akṣayam avyayam /
MBh, 3, 185, 26.2 sarvam eva mahābhāga pralayaṃ vai gamiṣyati //
MBh, 3, 194, 10.1 lokakartā mahābhāga bhagavān acyuto hariḥ /
MBh, 3, 209, 25.1 uktho nāma mahābhāga tribhir ukthair abhiṣṭutaḥ /
MBh, 3, 211, 7.1 praśānte 'gnir mahābhāga pariśrānto gavāṃpatiḥ /
MBh, 3, 281, 65.1 viśrānto 'si mahābhāga vinidraś ca nṛpātmaja /
MBh, 5, 9, 18.2 yat te kāryaṃ mahābhāga kriyatāṃ tadanantaram //
MBh, 6, 12, 12.3 uktastvayā mahābhāga vistaraṃ brūhi tattvataḥ //
MBh, 6, 61, 51.1 ātmayone mahābhāga kalpasaṃkṣepatatpara /
MBh, 6, 91, 7.2 tad icchāmi mahābhāga tvatprasādāt paraṃtapa //
MBh, 7, 69, 11.1 jānāmi tvāṃ mahābhāga pāṇḍavānāṃ hite ratam /
MBh, 8, 23, 2.1 satyavrata mahābhāga dviṣatām aghavardhana /
MBh, 12, 59, 95.1 virajāstu mahābhāga vibhutvaṃ bhuvi naicchata /
MBh, 12, 192, 26.2 rame japanmahābhāga kṛtaṃ lokaiḥ sanātanaiḥ /
MBh, 12, 193, 14.2 saṃsiddhastvaṃ mahābhāga tvaṃ ca siddhastathā nṛpa //
MBh, 12, 274, 24.2 yajñam etaṃ mahābhāga kimarthaṃ nābhigacchasi /
MBh, 12, 274, 28.1 anena te mahābhāga pratiṣedhena bhāgataḥ /
MBh, 12, 313, 49.2 paśyāmi tvāṃ mahābhāga tulyaloṣṭāśmakāñcanam //
MBh, 12, 324, 31.1 dvijottama mahābhāga gamyatāṃ vacanānmama /
MBh, 12, 326, 60.2 pitṝṇāṃ ca mahābhāga satataṃ saṃśitavrata /
MBh, 12, 347, 12.1 devatānāṃ mahābhāga dharmacaryā na hīyate /
MBh, 12, 349, 8.3 śravāḍhyastvaṃ mahābhāga paraṃ snehena paśyasi //
MBh, 12, 349, 13.2 āgato 'haṃ mahābhāga tava darśanalālasaḥ /
MBh, 13, 1, 8.3 karmaṇyasminmahābhāga sūkṣmaṃ hyetad atīndriyam //
MBh, 13, 42, 32.2 amanyata mahābhāga tathā tacca na saṃśayaḥ //
MBh, 13, 53, 59.1 na me manyur mahābhāga pūto 'smi bhagavaṃstvayā /
MBh, 13, 61, 27.2 evam eva mahābhāga bhūmir bhavati bhūmidam //
MBh, 13, 65, 18.3 yajemahi mahābhāga yajñaṃ bhavadanujñayā /
MBh, 13, 72, 33.3 lomni lomni mahābhāga lokāścāsyākṣayāḥ smṛtāḥ //
MBh, 13, 119, 14.2 parārdhyeṣu mahābhāga svapāmīha supūjitaḥ //
MBh, 13, 132, 27.3 tanme brūhi mahābhāga devadeva pinākadhṛk //
MBh, 14, 29, 20.2 pitāmahā mahābhāga nivartasvetyathābruvan //
MBh, 14, 50, 41.1 tvam apyetanmahābhāga yathoktaṃ brahmaṇo vacaḥ /
MBh, 14, 57, 34.2 upapannaṃ mahābhāga śātakumbhamayaistathā //
MBh, 14, 82, 18.1 punastasya mahābhāga maṇipūreśvaro yuvā /
MBh, 14, 94, 20.1 mahābhāga kathaṃ yajñeṣvāgamo nṛpate smṛtaḥ /
MBh, 18, 3, 33.2 viśuddho 'si mahābhāga sukhī vigatakalmaṣaḥ //
Rāmāyaṇa
Rām, Bā, 40, 21.1 gaccha cāśvaṃ mahābhāga saṃgṛhya puruṣarṣabha /
Rām, Bā, 41, 15.1 bhagīratha mahābhāga prītas te 'haṃ janeśvara /
Rām, Bā, 43, 11.1 dilīpena mahābhāga tava pitrātitejasā /
Rām, Bā, 49, 3.2 brāhmaṇānāṃ mahābhāga vedādhyayanaśālinām //
Rām, Bā, 59, 24.1 ayaṃ rājā mahābhāga guruśāpaparikṣataḥ /
Rām, Bā, 60, 13.2 paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava //
Rām, Bā, 66, 11.2 darśayaitan mahābhāga anayo rājaputrayoḥ //
Rām, Ay, 51, 25.1 imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ /
Rām, Ay, 86, 13.3 vāhayasva mahābhāga tato drakṣyasi rāghavam //
Rām, Ār, 6, 19.1 tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān /
Rām, Utt, 8, 23.3 sarva ete mahābhāga rāvaṇād balavattarāḥ //
Rām, Utt, 55, 2.2 tava caiva mahābhāga śāsanaṃ duratikramam /
Rām, Utt, 77, 19.2 yajasva sumahābhāga hayamedhena pārthiva //
Rām, Utt, 88, 2.1 evam etanmahābhāga yathā vadasi dharmavit /
Daśakumāracarita
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 1, 3, 7.1 tathāvidhaṃ māmavekṣya bhūsurānmayā śrutaṃ lāṭapativṛttāntaṃ vyākhyāya coravīrāḥ punaravocan mahābhāga vīraketumantriṇo mānapālasya kiṅkarā vayam /
DKCar, 1, 5, 13.2 viṣaṇṇavadanaḥ śāmbo jīviteśvarīvirahasahiṣṇurbhūmau daṇḍavatpraṇamya savinayamabhāṣata mahābhāga yadajñānenākaravam tatkṣamasva iti /
DKCar, 2, 2, 62.1 yastayaivaṃ kṛtastapasvī tameva māṃ mahābhāga manyasva //
DKCar, 2, 4, 8.0 kvacitkaravīratale mayā saha niṣaṇṇaḥ kathām akārṣīt mahābhāga so 'hamasmi pūrveṣu kāmacaraḥ pūrṇabhadro nāma gṛhapatiputraḥ //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
DKCar, 2, 8, 2.0 sa ca trāsagadgadamagadat mahābhāga kliṣṭasya me kriyatāmārya sāhāyyakam //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Harivaṃśa
HV, 20, 17.2 tapas tepe mahābhāga padmānāṃ daśatīr daśa //
Kūrmapurāṇa
KūPur, 1, 29, 13.1 sādhu sādhu mahābhāga yatpṛṣṭaṃ bhavatā mune /
KūPur, 1, 34, 15.2 śṛṇu rājan mahābhāga yanmāṃ pṛcchasi bhārata /
Liṅgapurāṇa
LiPur, 1, 15, 3.2 hīnāṃścaiva mahābhāga tathaiva vividhānyapi //
LiPur, 1, 20, 46.2 tato mayā mahābhāga saṃcintya svena tejasā //
LiPur, 1, 24, 3.1 viśvarūpa mahābhāga kasminkāle maheśvara /
LiPur, 1, 29, 59.2 sudarśana mahābhāga kiṃ kartavyamihocyatām //
LiPur, 1, 29, 67.2 nāpekṣitaṃ mahābhāga jīvitaṃ vikṛtāḥ striyaḥ /
LiPur, 1, 32, 14.2 maheśvara mahābhāga prabho śubhanirīkṣaka //
LiPur, 1, 35, 7.2 tasmāttvayā mahābhāga cyāvaneya sadā hyaham //
LiPur, 1, 35, 15.1 bho dadhīca mahābhāga devadevamumāpatim /
LiPur, 1, 36, 12.1 saṃkarṣaṇa mahābhāga pradyumna puruṣottama /
LiPur, 1, 36, 29.1 tasmāttava mahābhāga vijayo nāsti bhūpate /
LiPur, 1, 41, 51.1 mā bhairdeva mahābhāga viriñca jagatāṃ guro /
LiPur, 1, 41, 54.2 bho bho vada mahābhāga ānandayasi me manaḥ //
LiPur, 1, 42, 29.1 vatsa vatsa mahābhāga pāhi māṃ parameśvara /
LiPur, 1, 64, 117.1 tvayā tasmānmahābhāga dadāmyanyaṃ mahāvaram /
LiPur, 1, 85, 3.3 kramopāyaṃ mahābhāga śrotuṃ kautūhalaṃ hi naḥ //
LiPur, 1, 101, 19.1 bhayāttasmānmahābhāga bṛhadyuddhe bṛhaspate /
LiPur, 1, 107, 54.2 upamanyo mahābhāga tavāṃbaiṣā hi pārvatī //
LiPur, 2, 3, 1.3 gānavidyāṃ mahābhāga nārado bhagavānmuniḥ //
LiPur, 2, 6, 79.1 kim aśnāmi mahābhāga ko me dāsyati vai balim /
LiPur, 2, 20, 8.1 vyāsaśiṣya mahābhāga vāhneyaṃ vada sāṃpratam /
LiPur, 2, 20, 47.1 kālādhvaraṃ mahābhāga tattvākhyaṃ sarvasaṃmatam /
LiPur, 2, 25, 54.1 laukikāgnau mahābhāga mohanoccāṭanādayaḥ /
LiPur, 2, 25, 102.1 dakṣiṇaṃ tu mahābhāga bhavatyeva na saṃśayaḥ /
LiPur, 2, 50, 2.2 śrautaṃ smārtaṃ mahābhāga romaharṣaṇa suvrata //
Matsyapurāṇa
MPur, 48, 35.1 ayaṃ tu me mahābhāga garbhaḥ kupyedbṛhaspate /
MPur, 48, 72.2 nārhasi tvaṃ mahābhāga putraṃ me dātumīdṛśam /
MPur, 72, 36.1 bhūmiputra mahābhāga svedodbhava pinākinaḥ /
MPur, 103, 16.2 svāgataṃ te mahābhāga svāgataṃ te mahāmune /
MPur, 154, 281.3 girāvasminmahābhāga giriśastapasi sthitaḥ //
MPur, 161, 30.2 nārāyaṇa mahābhāga devāstvāṃ śaraṇaṃ gatāḥ /
MPur, 171, 71.3 kīrtitaste mahābhāga vyāsaśrutinidarśanāt //
Narasiṃhapurāṇa
NarasiṃPur, 1, 19.2 karmaṇā tu mahābhāga tan me brūhi mahāmate //
NarasiṃPur, 1, 24.2 etat sarvaṃ mahābhāga kathayasva yathākramam //
Nāṭyaśāstra
NāṭŚ, 3, 47.1 devadeva mahābhāga sarvalokapitāmaha /
NāṭŚ, 3, 48.1 devadeva mahābhāga gaṇeśa tripurāntaka /
Viṣṇupurāṇa
ViPur, 1, 1, 4.2 babhūva bhūyaś ca yathā mahābhāga bhaviṣyati //
ViPur, 1, 1, 25.2 tvayā tasmān mahābhāga dadāmy anyaṃ mahāvaram //
ViPur, 1, 6, 7.2 cāturvarṇyaṃ mahābhāga yajñasādhanam uttamam //
ViPur, 1, 7, 17.3 putro yajño mahābhāga dampatyor mithunaṃ tataḥ //
ViPur, 1, 7, 33.2 jagaty atra mahābhāga nityaṃ sargasya hetavaḥ //
ViPur, 1, 8, 9.2 patnyaḥ smṛtā mahābhāga tadapatyāni me śṛṇu //
ViPur, 1, 9, 105.2 tyaktā lakṣmyā mahābhāga vipracittipurogamāḥ //
ViPur, 1, 10, 5.2 tato vaṃśo mahābhāga vistāraṃ bhārgavo gataḥ //
ViPur, 1, 15, 14.1 sā taṃ prāha mahābhāga gantum icchāmy ahaṃ divam /
ViPur, 1, 16, 11.1 etat sarvaṃ mahābhāga prahlādasya mahātmanaḥ /
ViPur, 1, 19, 42.2 niśāmaya mahābhāga praṇipatya bravīmi yat //
ViPur, 1, 19, 44.1 sarva eva mahābhāga mahattvaṃ prati sodyamāḥ /
ViPur, 1, 22, 61.2 mūrtaṃ brahma mahābhāga sarvabrahmamayo hariḥ //
ViPur, 2, 1, 12.1 jambūdvīpaṃ mahābhāga so 'gnīdhrāya dadau pitā /
ViPur, 2, 2, 16.2 ilāvṛtaṃ mahābhāga catvāraścātra parvatāḥ //
ViPur, 2, 4, 46.1 krauñcadvīpo mahābhāga śrūyatāṃ cāparo mahān /
ViPur, 2, 4, 74.1 ekaścātra mahābhāga prakhyāto varṣaparvataḥ /
ViPur, 2, 6, 35.2 sarve hyete mahābhāga yāvanmuktisamāśrayāḥ //
ViPur, 2, 7, 2.2 samācakṣva mahābhāga mahyaṃ tvaṃ paripṛcchate //
ViPur, 2, 12, 24.2 sarve dhruve mahābhāga prabaddhā vāyuraśmibhiḥ //
ViPur, 2, 16, 9.1 tatkathyatāṃ mahābhāga viśeṣo bhavatānayoḥ /
ViPur, 3, 2, 14.2 tacchṛṇuṣva mahābhāga bhaviṣyaṃ kathayāmi te //
ViPur, 3, 18, 78.1 na tvaṃ vṛko mahābhāga rājā śatadhanurbhavān /
ViPur, 5, 1, 10.1 na hantavyā mahābhāga devakī bhavatā tava /
ViPur, 5, 10, 28.2 vidyā hyekā mahābhāga vārtā vṛttitrayāśrayā //
ViPur, 5, 12, 6.3 tvatsamīpaṃ mahābhāga naitaccintyaṃ tvayānyathā //
ViPur, 5, 12, 16.2 yadbravīmi mahābhāga bhārāvataraṇecchayā //
ViPur, 5, 13, 2.1 vayamasmānmahābhāga bhavatā mahato bhayāt /
ViPur, 5, 13, 13.3 yayurgopā mahābhāga tasminpraṇayakopini //
ViPur, 5, 18, 8.1 kariṣye ca mahābhāga yadatraupayikaṃ matam /
ViPur, 5, 19, 28.2 samprāpsyati mahābhāga yāvatsūryo bhaviṣyati //
ViPur, 5, 32, 10.1 etatsarvaṃ mahābhāga mamākhyātuṃ tvamarhasi /
ViPur, 5, 34, 2.2 tatkathyatāṃ mahābhāga paraṃ kautūhalaṃ hi me //
ViPur, 5, 35, 2.2 tatkathyatāṃ mahābhāga yadanyatkṛtavānbalaḥ //
ViPur, 6, 2, 1.3 tacchrūyatāṃ mahābhāga gadato mama tattvataḥ //
ViPur, 6, 2, 39.1 bhavato 'pi mahābhāga rahasyaṃ kathitaṃ mayā /
ViPur, 6, 7, 26.2 taṃ bravīhi mahābhāga yogaṃ yogaviduttama /
ViPur, 6, 7, 46.2 kathyatāṃ me mahābhāga cetaso yaḥ śubhāśrayaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 2.2 sūta sūta mahābhāga vada no vadatāṃ vara /
BhāgPur, 1, 5, 2.2 pārāśarya mahābhāga bhavataḥ kaccid ātmanā /
BhāgPur, 1, 5, 13.1 atho mahābhāga bhavān amoghadṛk śuciśravāḥ satyarato dhṛtavrataḥ /
BhāgPur, 1, 7, 46.1 taddharmajña mahābhāga bhavadbhirgauravaṃ kulam /
BhāgPur, 1, 12, 18.2 na sandeho mahābhāga mahābhāgavato mahān //
BhāgPur, 1, 16, 5.4 tat kathyatāṃ mahābhāga yadi kṛṣṇakathāśrayam //
BhāgPur, 2, 8, 3.1 kathayasva mahābhāga yathāham akhilātmani /
BhāgPur, 3, 5, 25.2 māyā nāma mahābhāga yayedaṃ nirmame vibhuḥ //
BhāgPur, 4, 14, 19.1 tasya rājño mahābhāga bhagavānbhūtabhāvanaḥ /
BhāgPur, 4, 25, 5.2 na jānāmi mahābhāga paraṃ karmāpaviddhadhīḥ /
BhāgPur, 10, 4, 26.1 evametanmahābhāga yathā vadasi dehinām /
BhāgPur, 11, 5, 45.1 tvam apy etān mahābhāga dharmān bhāgavatān śrutān /
BhāgPur, 11, 7, 1.2 yad āttha māṃ mahābhāga taccikīrṣitam eva me /
BhāgPur, 11, 17, 12.1 tretāmukhe mahābhāga prāṇān me hṛdayāt trayī /
Garuḍapurāṇa
GarPur, 1, 31, 2.3 tacchṛṇuṣva mahābhāga bhuktimuktipradaṃ śubham //
GarPur, 1, 89, 83.2 śrāvaṇīyaṃ mahābhāga asmākaṃ puṣṭikārakam //
Kathāsaritsāgara
KSS, 2, 2, 75.1 mā māṃ vadhīrmahābhāga muñca naivāsmi rākṣasī /
KSS, 2, 2, 140.2 āgato 'si mahābhāga kutreha bata mṛtyave //
KSS, 3, 4, 188.1 tanmahābhāga mā gāstvaṃ dehi me jīvitaṃ punaḥ /
KSS, 3, 4, 360.2 mahābhāga mama skandhe kumbha utkṣipyatāmiti //
KSS, 5, 3, 215.1 jagāda ca mahābhāga sutā yakṣapateraham /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 74.2 sādhu sādhu mahābhāga sādhu dānavanāśan /
KAM, 1, 79.3 te ca netre mahābhāga yābhyāṃ saṃdṛśyate hariḥ //
Mahācīnatantra
Mahācīnatantra, 7, 29.2 śṛṇu śakra mahābhāga sarvam etad vadāmi te /
Skandapurāṇa
SkPur, 11, 12.1 narako 'yaṃ mahābhāga gartārūpaṃ samāsthitaḥ /
SkPur, 12, 19.2 ihaiva tvāṃ mahābhāga varayāmi manoratham //
SkPur, 18, 32.1 yaiste pitā mahābhāga bhakṣitaḥ saha sodaraiḥ /
SkPur, 18, 33.2 vasiṣṭhasya mahābhāga tvaṃ nivāraya putraka //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 60.1 pitrā tava mahābhāga nṛśaṃsena durātmanā /
Haribhaktivilāsa
HBhVil, 4, 204.3 ūrdhvapūṇḍraṃ mahābhāga sa yāti paramāṃ gatim //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 58.1 toyapūrṇā mahābhāga munisaṃghairabhiṣṭutā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 9.2 etatsarvaṃ mahābhāga kathayasva pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 10, 26.1 kīdṛkkālaṃ mahābhāga kṣapiṣyāmo 'tha suvrata /
SkPur (Rkh), Revākhaṇḍa, 10, 27.1 paritrāhi mahābhāga na yathā yāma saṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 11, 76.1 mayā saha mahābhāga narmadātaṭamāśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 7.2 sā māmāha mahābhāga ślakṣṇagambhīrayā girā //
SkPur (Rkh), Revākhaṇḍa, 22, 8.1 bhobho brūhi mahābhāga yatte manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 26, 92.1 yat tat sarvaṃ mahābhāga kathayasva yathātatham /
SkPur (Rkh), Revākhaṇḍa, 28, 119.2 umārudraṃ mahābhāga aiśvaraṃ tadanantaram //
SkPur (Rkh), Revākhaṇḍa, 29, 3.1 kathayasva mahābhāga kāverīsaṅgame phalam /
SkPur (Rkh), Revākhaṇḍa, 29, 6.2 sādhu sādhu mahābhāga yatpṛṣṭo 'haṃ tvayādhunā /
SkPur (Rkh), Revākhaṇḍa, 29, 8.2 siddhiṃ prāpto mahābhāga kāverīsaṅgamena tu //
SkPur (Rkh), Revākhaṇḍa, 30, 1.3 yatra siddho mahābhāga tapastaptvā dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 3.2 kathayasva mahābhāga paraṃ kautūhalaṃ mama //
SkPur (Rkh), Revākhaṇḍa, 33, 13.2 tāṃ dadasva mahābhāga vardhate tava mandire //
SkPur (Rkh), Revākhaṇḍa, 35, 3.1 tretāyuge mahābhāga rāvaṇo devakaṇṭakaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 11.2 prārthayāmi mahābhāga sutāṃ tvaṃ dātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 37, 7.1 paśya paśya mahābhāga dānavaiḥ śakalīkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 2.2 yo 'sau siddho mahābhāga tatra tīrthe mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 10.2 bāla eva mahābhāga cacāra sa mahattapaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 3.1 kasya putro mahābhāga kimarthaṃ kṛtavāṃstapaḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 6.1 dānavānāṃ mahābhāga sūditā koṭiruttamā /
SkPur (Rkh), Revākhaṇḍa, 72, 35.1 sādhu sādhu mahābhāga sattvavāṃstu bhujaṃgama /
SkPur (Rkh), Revākhaṇḍa, 109, 17.2 kathitaṃ te mahābhāga bhūyaścānyacchṛṇuṣva me //
SkPur (Rkh), Revākhaṇḍa, 115, 4.1 varado 'smi mahābhāga durlabhaṃ tridaśair api /
SkPur (Rkh), Revākhaṇḍa, 120, 10.1 bhobhoḥ kambo mahābhāga tuṣṭo 'haṃ tava suvrata /
SkPur (Rkh), Revākhaṇḍa, 122, 27.1 saṃharasva mahābhāga rudrajāpyaṃ sudurbhidam /
SkPur (Rkh), Revākhaṇḍa, 128, 3.1 varo datto mahābhāga devenāndhakaghātinā /
SkPur (Rkh), Revākhaṇḍa, 148, 11.1 mantrapūtaṃ mahābhāga dadyād arghyaṃ vicakṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 5.1 brāhmaṇāṃśca mahābhāga dānasaṃmānabhojanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 30.3 mā vadhīstvaṃ mahābhāga kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 155, 108.1 dṛṣṭāstatra mahābhāga tapaḥsaṃcayasaṃsthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 98.1 sa gacchati mahābhāga sevyamāno 'psarogaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 4.2 nivṛttaḥ sumahābhāga narmadākūlam āgataḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 4.1 prasannaste mahābhāga varaṃ varaya suvrata /
SkPur (Rkh), Revākhaṇḍa, 195, 23.1 rājyadāṃ vā mahābhāga putradāṃ bhāgyadām atha /
SkPur (Rkh), Revākhaṇḍa, 209, 44.2 evaṃ sthite mahābhāga yadi kaścinmariṣyati //
Sātvatatantra
SātT, 1, 6.2 pṛṣṭaṃ mahābhāga tvayā bhāgavatottama /
SātT, 4, 86.2 teṣu prītir mahābhāga duṣkareti mayocyate //