Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāyaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Haribhaktivilāsa
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
Mahābhārata
MBh, 1, 26, 1.2 spṛṣṭamātrā tu padbhyāṃ sā garuḍena balīyasā /
MBh, 1, 94, 47.2 jātamātraiva me deyā varāya varavarṇinī /
MBh, 3, 114, 19.1 avāsīdacca kaunteya dattamātrā mahī tadā /
Rāmāyaṇa
Rām, Yu, 25, 8.2 māṃ mohayati duṣṭātmā pītamātreva vāruṇī //
Agnipurāṇa
AgniPur, 17, 5.1 rasamātrā āpa ito gandhamātrā mahī smṛtā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 55.1 samaśuktārdrakamātrā mande vahnau śrame surā snānam /
Bodhicaryāvatāra
BoCA, 9, 91.2 tuṣṭimātrāparā cet syāt tasmāt sāpy asya sūkṣmatā //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 10.1 iti cintitamātraiva purastāc cakravartinaḥ /
BKŚS, 27, 80.2 tataś cintitamātraiva dadṛśe priyadarśanā //
Kūrmapurāṇa
KūPur, 1, 7, 39.1 yuktātmanastamomātrā udriktābhūt prajāpateḥ /
KūPur, 1, 15, 99.2 goṣṭhe tāṃ bandhayāmāsa spṛṣṭamātrā mamāra sā //
KūPur, 1, 31, 7.1 mṛtamātrā ca sā bālā kapardeśāgrato mṛgī /
KūPur, 2, 19, 11.1 ācamyāṅguṣṭhamātreti pādāṅguṣṭhe 'tha dakṣiṇe /
Laṅkāvatārasūtra
LAS, 2, 132.44 yadi punarmahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvācchaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate /
LAS, 2, 161.1 vijñaptirnāmamātreyaṃ lakṣaṇena na vidyate /
Liṅgapurāṇa
LiPur, 1, 31, 14.2 paṭṭikā ca samantādvai yavamātrā dvijottamāḥ //
Matsyapurāṇa
MPur, 58, 8.2 vitastimātrā yoniḥ syātṣaṭsaptāṅgulivistṛtā //
MPur, 93, 124.1 vitastimātrā yoniḥ syātṣaṭsaptāṅgulavistṛtā /
MPur, 154, 64.2 jātamātrā tu sā devī svalpasaṃjñā ca bhāminī //
Suśrutasaṃhitā
Su, Nid., 6, 15.1 śarāvamātrā tadrūpā nimnamadhyā śarāvikā /
Su, Cik., 32, 7.1 vyāmārdhamātrā trirvakrā hastihastasamākṛtiḥ /
Viṣṇupurāṇa
ViPur, 2, 8, 60.2 saṃdhyā muhūrtamātrā vai hrāsavṛddhau samā smṛtā //
Viṣṇusmṛti
ViSmṛ, 5, 183.2 gocarmamātrā sā kṣoṇī stokā vā yadi vā bahu //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 36.1, 1.6 eṣā dvayī viśokā viṣayavatī asmitāmātrā ca pravṛttir jyotiṣmatīty ucyate yayā yoginaścittaṃ sthitipadaṃ labhata iti //
Bhāratamañjarī
BhāMañj, 13, 507.1 bhrāmayatyāptamātraiva śoṣayatyāyatī kṛśā /
Garuḍapurāṇa
GarPur, 1, 4, 23.1 tamomātrā tanustyaktā śaṅkarābhūdvibhāvarī /
Kathāsaritsāgara
KSS, 3, 3, 66.1 sā kanyā jātamātraiva kāntidyotitavāsakā /
KSS, 6, 2, 67.1 prasūtamātraiva ca sā jagādainaṃ mahīpatim /
Rasamañjarī
RMañj, 6, 134.2 mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā //
RMañj, 6, 222.1 dinānte vaṭikā kāryā māṣamātrā pramehahā /
RMañj, 7, 20.1 karṣamātrā jarāṃ mṛtyuṃ hanti satyaṃ śivoditam /
Rasaprakāśasudhākara
RPSudh, 8, 32.2 khalve sarvaṃ marditaṃ caikayāmaṃ kāryā golī vallamātrā jalena //
RPSudh, 10, 32.2 prādeśamātrā bhittiḥ syāduttaraṅgasya cordhvataḥ //
RPSudh, 13, 4.2 guṭikā kolamātrā hi bhakṣaṇīyā niśāmukhe //
Rasaratnasamuccaya
RRS, 12, 69.2 vikhyātā bhuvi lokanāthaguṭikā mārīcamātrā hitā syādasyāḥ sahitaṃ dadhīkṣuśakalaṃ vīryaṃ bhavecchītalam //
Rasaratnākara
RRĀ, V.kh., 19, 52.1 palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet /
RRĀ, V.kh., 20, 106.2 caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 20.2 tapaḥ kurvato brahmacaryapālayatā hastābhyāṃ pracālya dvipañcāśavallamātrā guṭikā kāryā /
Tantrāloka
TĀ, 1, 204.1 pradhvastāvaraṇā śāntā vastumātrātilālasā /
TĀ, 21, 21.1 yena saṃdṛṣṭamātreti siddhamātrapadadvayāt /
Ānandakanda
ĀK, 1, 15, 147.1 dvikarṣamātrā sā śreṣṭhā karṣamātrā tu madhyamā /
ĀK, 1, 15, 147.1 dvikarṣamātrā sā śreṣṭhā karṣamātrā tu madhyamā /
Āryāsaptaśatī
Āsapt, 2, 470.1 yadavadhi vivṛddhamātrā vikasitakusumotkarā śaṇaśreṇī /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 141.2 hemāhvā palamātrā syāddantībījaṃ ca tatsamam //
Haribhaktivilāsa
HBhVil, 3, 181.2 ardhaprasṛtimātrā tu prathamā mṛttikā smṛtā /
Rasakāmadhenu
RKDh, 1, 1, 92.2 prādeśamātrā nalikā mṛdā saṃliptarandhrakā //
Rasasaṃketakalikā
RSK, 4, 22.1 mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 57.1 agādhā pārarahitā dṛṣṭamātrā bhayāvahā /
SkPur (Rkh), Revākhaṇḍa, 186, 13.1 dhyātamātrā tu tenaiva pratyakṣā hyabhavat tadā /
SkPur (Rkh), Revākhaṇḍa, 192, 78.2 pṛthagvijñānamātraiva lokasaṃvyavahāravat //