Occurrences

Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Bhāradvājaśrautasūtra
BhārŚS, 1, 26, 2.1 atuṅgam anapūpākṛtiṃ kūrmasyeva pratikṛtim aśvaśaphamātraṃ karoti //
BhārŚS, 7, 2, 10.0 agrataś caṣālaṃ pṛthamātram aṣṭāśriṃ madhye saṃnatam //
Chāndogyopaniṣad
ChU, 5, 18, 1.3 yas tv etam evaṃ prādeśamātram abhivimānam ātmānaṃ vaiśvānaram upāste /
ChU, 6, 7, 5.2 yathā somya mahato 'bhyāhitasyaikam aṅgāraṃ khadyotamātraṃ pariśiṣṭaṃ taṃ tṛṇair upasamādhāya prajvālayet tena tato 'pi bahu dahet //
Gopathabrāhmaṇa
GB, 1, 1, 1, 4.0 hantāhaṃ mad eva manmātraṃ dvitīyaṃ devaṃ nirmimā iti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 1, 11.0 sa prajāpatir hiraṇmayaṃ camasam akarod iṣumātram ūrdhvam evaṃ tiryañcam //
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 5.0 audumbaraṃ yajamānamukhamātram //
Kāṭhakasaṃhitā
KS, 20, 3, 6.0 aratnimātraṃ pakṣayor upadadhāti prādeśamātraṃ pucche //
KS, 20, 3, 6.0 aratnimātraṃ pakṣayor upadadhāti prādeśamātraṃ pucche //
Vasiṣṭhadharmasūtra
VasDhS, 21, 26.1 anasthimatāṃ tu sattvānāṃ gomātraṃ rāśiṃ hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 7.0 brāhmaṇamātram ca //
Āpastambaśrautasūtra
ĀpŚS, 18, 10, 10.1 vāruṇaṃ yavamayaṃ sarvataḥ prādeśamātraṃ carum //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 2.1 jānumātraṃ gartaṃ khātvā tair eva pāṃsubhiḥ pratipūrayet //
ĀśvGS, 4, 1, 10.0 vyāmamātraṃ tiryak //
ĀśvGS, 4, 4, 8.0 uttarapurastād āhavanīyasya jānumātraṃ gartaṃ khātvāvakāṃ śīpālam ity avadhāpayet tato ha vā eṣa niṣkramya sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 10.1 aśvaśaphamātraṃ kuryād ityu haika āhuḥ /
ŚBM, 4, 5, 10, 7.3 sa yady anulabheran prasṛtamātraṃ vāñjalimātraṃ vā tad anyair ekadhanair abhyunnīya yathāprabhāvam pracareyuḥ /
ŚBM, 4, 5, 10, 7.3 sa yady anulabheran prasṛtamātraṃ vāñjalimātraṃ vā tad anyair ekadhanair abhyunnīya yathāprabhāvam pracareyuḥ /
Carakasaṃhitā
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Śār., 6, 28.12 vāgvastumātram etadvādam ṛṣayo manyante nākāle mṛtyurastīti //
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Lalitavistara
LalVis, 7, 31.4 śakrabrahmalokapālāḥ pūrvaṃgamāścānye ca bahavo devaputrāḥ śatasahasrā ye bodhisattvaṃ jātamātraṃ nānāgandhodakamuktakusumaiḥ snāpayantyabhyavakiranti sma /
Mahābhārata
MBh, 1, 44, 1.2 gatamātraṃ tu bhartāraṃ jaratkārur avedayat /
MBh, 1, 94, 26.1 jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ śaṃtanustadā /
MBh, 2, 60, 31.2 vācāpi bhartuḥ paramāṇumātraṃ necchāmi doṣaṃ svaguṇān visṛjya //
MBh, 3, 281, 16.2 aṅguṣṭhamātraṃ puruṣaṃ niścakarṣa yamo balāt //
MBh, 3, 292, 6.1 jātamātraṃ ca taṃ garbhaṃ dhātryā saṃmantrya bhāminī /
MBh, 5, 117, 18.1 jātamātraṃ sutaṃ taṃ ca viśvāmitro mahādyutiḥ /
MBh, 7, 150, 11.2 ṛkṣacarmāvanaddhāṅgaṃ nalvamātraṃ mahāratham //
MBh, 8, 49, 63.1 taṃ hatvā cet keśava jīvaloke sthātā kālaṃ nāham apy alpamātram /
MBh, 12, 159, 69.3 anāstikeṣu gomātraṃ prāṇam ekaṃ pracakṣate //
MBh, 12, 193, 21.2 prādeśamātraṃ puruṣaṃ pratyudgamya viśāṃ pate //
MBh, 12, 311, 18.2 jātamātraṃ muneḥ putraṃ vidhinopānayat tadā //
MBh, 12, 311, 22.1 utpannamātraṃ taṃ vedāḥ sarahasyāḥ sasaṃgrahāḥ /
Rāmāyaṇa
Rām, Utt, 80, 24.1 jātamātraṃ tu suśroṇī pitur haste nyaveśayat /
Śira'upaniṣad
ŚiraUpan, 1, 37.1 bālāgramātraṃ hṛdayasya madhye viśvaṃ devaṃ jātarūpaṃ vareṇyam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 1.3 jātamātraṃ viśodhyolbād bālaṃ saindhavasarpiṣā /
AHS, Utt., 39, 119.1 pibed gaṇḍūṣamātraṃ prāk kaṇṭhanālīviśuddhaye /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 480.1 ityādi bhagavadgītāmātraṃ daṇḍakam īrayan /
Daśakumāracarita
DKCar, 2, 3, 196.1 upapadyasva svakarmocitāṃ gatim iti churikayā dvidhākṛtya kṛttamātraṃ tasmineva pravṛttasphītasarpiṣi hiraṇyaretasy ajūhavam //
Harivaṃśa
HV, 12, 6.2 aṅguṣṭhamātraṃ puruṣam agnāv agnim ivāhitam //
HV, 21, 30.1 badarīphalamātraṃ vai puroḍāśaṃ vidhatsva me /
Kūrmapurāṇa
KūPur, 1, 22, 45.2 babhūva jātamātraṃ taṃ rājānamupatasthire //
KūPur, 2, 18, 115.1 godohamātraṃ kālaṃ vai pratīkṣyo hyatithiḥ svayam /
KūPur, 2, 29, 6.1 godohamātraṃ tiṣṭheta kālaṃ bhikṣuradhomukhaḥ /
Liṅgapurāṇa
LiPur, 1, 64, 56.2 jātamātram anaghaṃ śucismitā budhya sāśrunayanā lalāpa ca //
LiPur, 1, 88, 51.2 yāvaddhi vaiṣṇavo vāyurjātamātraṃ na saṃspṛśet //
LiPur, 1, 105, 13.1 jātamātraṃ sutaṃ dṛṣṭvā cakāra bhagavānbhavaḥ /
LiPur, 2, 18, 34.1 vālāgramātraṃ hṛdayasya madhye viśvaṃ devaṃ vahnirūpaṃ vareṇyam /
LiPur, 2, 18, 37.2 vālāgramātraṃ tanmadhye ṛtaṃ paramakāraṇam //
LiPur, 2, 21, 24.1 oṅkāramātram oṅkāram akāraṃ samarūpiṇam /
LiPur, 2, 25, 27.1 aratnimātramāyāmaṃ tatpotre tu bilaṃ bhavet /
LiPur, 2, 28, 31.1 viṣkaṃbhamaṣṭamātraṃ tu yavapañcakasaṃyutam /
LiPur, 2, 33, 6.1 vitastimātramāyāmaṃ vṛkṣasya parikīrtitam /
Matsyapurāṇa
MPur, 61, 46.1 aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇam atyāyatabāhudaṇḍam /
MPur, 69, 39.2 aratnimātraṃ kuṇḍaṃ ca kuryāttatra trimekhalam //
MPur, 72, 34.1 aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇamatyāyatabāhudaṇḍam /
Suśrutasaṃhitā
Su, Sū., 16, 24.1 baddhamātraṃ tu yaḥ karṇaṃ sahasaivābhivardhayet /
Su, Cik., 6, 18.1 dvivraṇīyoktena vidhānena bhallātakaniścyutitaṃ snehamādāya prātaḥ prātaḥ śuktimātram upayuñjīta jīrṇe pūrvavadāhāraḥ phalaprakarṣaś ca /
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Utt., 17, 61.2 saṃsicya viddhamātraṃ tu yoṣitstanyena kovidaḥ //
Su, Utt., 58, 29.1 kalkamervārubījānāmakṣamātraṃ sasaindhavam /
Viṣṇupurāṇa
ViPur, 1, 17, 65.1 karoti he daityaputrā yāvanmātraṃ parigraham /
ViPur, 3, 11, 58.1 tato godohamātraṃ vai kālaṃ tiṣṭhedgṛhāṅgaṇe /
ViPur, 4, 13, 97.1 kṛṣṇo 'pi dvikrośamātraṃ bhūmibhāgam anusṛtya dūrasthitasyaiva cakraṃ kṣiptvā śatadhanuṣaḥ śiraś cicheda //
ViPur, 5, 21, 23.1 astragrāmamaśeṣaṃ ca proktamātramavāpya tau /
ViPur, 5, 27, 2.2 ṣaṣṭhe 'hni jātamātraṃ tu pradyumnaṃ sūtikāgṛhāt /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 36.1, 1.5 tam aṇumātram ātmānam anuvidyāsmīty evaṃ tāvat samprajānīte iti /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 8.1 aṅguṣṭhamātram amalaṃ sphuratpuraṭamaulinam /
BhāgPur, 2, 2, 8.1 kecit svadehāntarhṛdayāvakāśe prādeśamātraṃ puruṣaṃ vasantam /
BhāgPur, 4, 7, 26.2 śuddhaṃ svadhāmny uparatākhilabuddhyavasthaṃ cinmātram ekam abhayaṃ pratiṣidhya māyām /
Bhāratamañjarī
BhāMañj, 6, 259.1 ityuktvā cāpamākṛṣya tālamātraṃ mahābhujaḥ /
Rasahṛdayatantra
RHT, 6, 4.1 uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ /
Rasamañjarī
RMañj, 6, 79.2 khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //
Rasaprakāśasudhākara
RPSudh, 2, 72.2 tānyeva kolamātrāṇi palamātraṃ tu sūtakam //
RPSudh, 6, 60.2 yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ //
RPSudh, 10, 31.2 vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham //
Rasaratnasamuccaya
RRS, 12, 34.2 vahnau pacenmṛduni pātraśiraḥsthaśālīvaivarṇyamātram avadhiṃ pravidhāya dhīmān //
RRS, 13, 73.1 māṣamātraṃ lihet kṣaudraiḥ rasaṃ manthānabhairavam /
RRS, 16, 131.2 pātramātraṃ hi jaṃbīrarasaṃ samyagvijārayet //
Rasaratnākara
RRĀ, R.kh., 3, 4.2 gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet //
RRĀ, Ras.kh., 3, 130.1 pūrvoktaṃ bhasmasūtaṃ vā guñjāmātraṃ sadā lihet /
RRĀ, V.kh., 15, 97.1 gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam /
Rasendracintāmaṇi
RCint, 3, 194.1 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /
Rasendracūḍāmaṇi
RCūM, 13, 72.1 dantabandhe tu saṃjāte vallamātramamuṃ rasam /
Rasendrasārasaṃgraha
RSS, 1, 65.1 palamātraṃ rasaṃ śuddhaṃ tāvanmātraṃ tu gandhakam /
Rasādhyāya
RAdhy, 1, 179.1 gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet /
RAdhy, 1, 217.2 ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 218.2, 1.0 iha prathamaṃ śuddhanāgasyaikena patre'vadyena patraṃ kṛtvā tatra ratimātraṃ kramitaṃ rasaṃ kṣiptvā nārāpatrasthātanu gālayitvā veḍhanīṃ ca kṛtvā tāṃ veḍhanīṃ gālayet //
RAdhyṬ zu RAdhy, 218.2, 3.0 tataḥ pūrvoktāni sarvāṇyapi nāgavaṅgādilohāni ratisahasramātrāṇi gālayitvā bhramatyeva loharase ratimātraṃ veḍhanīrasaṃ cūrṇaṃ kṣipet //
RAdhyṬ zu RAdhy, 403.2, 11.0 tathā pratidinaṃ prabhāte utthāya yo ratimātraṃ ṣoṭaṃ kurute tasya ṣaḍbhiḥ māsairaṣṭādaśakuṣṭhāni praṇaśyanti //
Rasārṇava
RArṇ, 11, 62.2 yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam //
RArṇ, 12, 200.1 daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ /
RArṇ, 18, 33.1 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /
RArṇ, 18, 98.1 tilamātraṃ rasaṃ devi brahmāyur daśa jīvati /
RArṇ, 18, 98.2 yavamātraṃ rasaṃ devi viṣṇukoṭiṃ sa jīvati //
RArṇ, 18, 99.1 guñjāmātraṃ tu deveśi mahākalpāyuṣo bhavet /
RArṇ, 18, 99.2 māṣamātraṃ varārohe mama tulyaguṇo bhavet //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Ānandakanda
ĀK, 1, 6, 42.2 guñjāmātraṃ khoṭabaddhaṃ krāmaṇakṣaudrasaṃyutam //
ĀK, 1, 6, 48.2 ayutāyuṣkaraṃ sūtaṃ yavamātraṃ bhajetpriye //
ĀK, 1, 6, 49.1 lakṣāyuṣyakaraṃ sūtaṃ vrīhimātraṃ bhajetsudhīḥ /
ĀK, 1, 6, 62.2 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet //
ĀK, 1, 9, 26.2 śuddhaṃ gandhaṃ vrīhimātraṃ dattvā mūṣāṃ nirodhayet //
ĀK, 1, 9, 138.1 palamātraṃ varākvāthaṃ vṛddhiḥ ṣoḍaśaguñjikā /
ĀK, 1, 9, 190.2 guñjāmātraṃ rasaṃ caitaṃ lihet prātaḥ śuciḥ sudhīḥ //
ĀK, 1, 10, 21.1 śuddhaṃ gandhaṃ karṣamātraṃ gavyaṃ kṣīraṃ palaṃ pibet /
ĀK, 1, 16, 35.1 guñjāmātraṃ śuddhasūtaṃ vābhrakaṃ vā paṇadvayam /
ĀK, 1, 21, 10.2 prādeśamātram utsedhaṃ madhyaṃ prādeśikatrayam //
ĀK, 1, 23, 133.1 mūṣāyāṃ pāradaṃ śuddhaṃ palamātraṃ vinikṣipet /
ĀK, 1, 23, 142.1 dviguñjamātraṃ karpūraṃ yantrāntaḥ parilepayet /
ĀK, 1, 23, 143.2 pūrvamātraṃ ca karpūraṃ tadūrdhvaṃ sārdhaniṣkakam //
ĀK, 1, 23, 426.2 daśasaṅkalikābaddhaṃ guñjāmātraṃ rasaṃ tataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 11.2, 2.3 āmramātramiti palaparimāṇam //
ĀVDīp zu Ca, Cik., 2, 13.6, 7.0 anye tv atra suśrute arśaścikitsitoktaśataparyantaṃ bhallātakaprayogeṇa samaṃ virodhaṃ paśyantaḥ suśrutaprayogasyāpyanyathā vyākhyānena triṃśatkamātraṃ prayogamicchanti tacca vyākhyānaṃ nātisaṃgatam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 119.2 cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit //
ŚdhSaṃh, 2, 12, 285.1 palamātraṃ varākvāthaṃ pibedasyānupānakam /
Abhinavacintāmaṇi
ACint, 2, 28.1 palamātraṃ rasaṃ śuddhaṃ tāvanmānaṃ ca gandhakam /
Mugdhāvabodhinī
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 6, 7.2, 4.0 uddhṛtamātramiti yantrād bahir gṛhītamātraṃ tatpātre bhājane mṛnmaye kāñjikena prakṣālya //
MuA zu RHT, 6, 7.2, 4.0 uddhṛtamātramiti yantrād bahir gṛhītamātraṃ tatpātre bhājane mṛnmaye kāñjikena prakṣālya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 7.1 jātamātraṃ tu taṃ jñātvā brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 23.1 jātamātraṃ ca taṃ garbhaṃ gṛhītvā brāhmaṇī ca sā /
Uḍḍāmareśvaratantra
UḍḍT, 7, 7.7 raktacandanakuṅkumābhyāṃ tanmadhye vartulaṃ vitastimātraṃ bhānuṃ pūjayet /
Yogaratnākara
YRā, Dh., 263.1 palamātraṃ rasaṃ śuddhaṃ tāvanmātraṃ tu gandhakam /
YRā, Dh., 263.1 palamātraṃ rasaṃ śuddhaṃ tāvanmātraṃ tu gandhakam /