Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Suśrutasaṃhitā
Garuḍapurāṇa
Rasārṇava
Sarvāṅgasundarā
Bhāvaprakāśa

Carakasaṃhitā
Ca, Sū., 17, 82.2 māṃsaleṣvavakāśeṣu marmasvapi ca saṃdhiṣu //
Amarakośa
AKośa, 2, 308.1 amāṃso durbalaś chāto balavānmāṃsalo'ṃsalaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 20.2 māṃsalānāṃ pradeśānāṃ tryaśrā tryaṅgulam āyatā //
AHS, Sū., 27, 33.1 māṃsale nikṣiped deśe vrīhyāsyaṃ vrīhimātrakam /
AHS, Sū., 29, 51.1 gambhīreṣu pradeśeṣu māṃsaleṣvacaleṣu ca /
AHS, Śār., 3, 108.2 karṇau nīconnatau paścān mahāntau śliṣṭamāṃsalau //
AHS, Śār., 3, 111.1 jihvā raktāyatā tanvī māṃsalaṃ cibukaṃ mahat /
AHS, Śār., 3, 112.2 tanuraktonnatanakhaṃ snigdham ātāmramāṃsalam //
AHS, Nidānasthāna, 10, 26.2 saṃdhimarmasu jāyante māṃsaleṣu ca dhāmasu //
AHS, Utt., 27, 26.1 māṃsalasyālpadoṣasya susādhyo dāruṇo 'nyathā /
AHS, Utt., 29, 6.2 māṃsalair dūṣitaṃ māṃsam āhārair granthim āvahet //
AHS, Utt., 36, 47.1 pracchāyāntarariṣṭāyāṃ māṃsalaṃ tu viśeṣataḥ /
Daśakumāracarita
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Suśrutasaṃhitā
Su, Sū., 25, 23.2 āyatā tryaṅgulā tryasrā māṃsale vāpi pūjitā //
Su, Sū., 35, 8.1 dve vā tisro 'dhikā vāpi pādau karṇau ca māṃsalau /
Su, Sū., 46, 394.1 vātapittaharā vṛṣyā guravo raktamāṃsalāḥ /
Su, Śār., 4, 4.3 yadetat pramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṃ vidhyediti //
Su, Śār., 8, 9.1 māṃsaleṣvavakāśeṣu yavamātraṃ śastraṃ nidadhyāt ato 'nyeṣvardhayavamātraṃ vrīhimātraṃ vā vrīhimukhena asthnām upari kuṭhārikayā vidhyedardhayavamātram //
Garuḍapurāṇa
GarPur, 1, 65, 22.1 māṃsalasphik sukhī syācca siṃhasphik bhūpatiḥ smṛtaḥ /
GarPur, 1, 65, 29.1 agamyāgāmī jihmabalirbhūpāḥ pārśvaiśca māṃsalaiḥ /
GarPur, 1, 65, 31.2 samonnataṃ ca hṛdayamakampaṃ māṃsalaṃ pṛthu //
GarPur, 1, 65, 54.1 māṃsalaiśca dhanopetā āraktairadharairnṛpāḥ /
GarPur, 1, 65, 62.2 karṇaiḥ snigdhāvanaddhaiśca vyālambair māṃsalair nṛpāḥ //
GarPur, 1, 65, 99.2 āraktāvadharau śreṣṭhau māṃsalaṃ vartulaṃ mukham //
GarPur, 1, 65, 103.1 sumāṃsalaṃ karṇayugmaṃ samaṃ mṛdu samāhitam /
GarPur, 1, 159, 27.1 sandhimarmasu jāyante māṃsaleṣu ca dhāmasu /
Rasārṇava
RArṇ, 2, 23.2 yatpādau māṃsalau snigdhau vartulāvartaromakau //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 22.0 yathā karṇāṭasya vipulapulinā hṛdyā nadyo vahanty atinirmalāḥ kamalasubhago vāyurghrāṇaṃ vilambati māṃsalaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 10.2 pūtanāsthimatī sūkṣmā kathitā māṃsalāmṛtā //