Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 6.1 īṅkhayantīr apasyuva iti ca brāhmaṇācchaṃsy āvapeta prātaḥsavane tīvrasyābhivayaso asya pāhīti mādhyandine //
Aitareyabrāhmaṇa
AB, 7, 34, 6.0 prātaḥsavanasyaivāvṛtā prātaḥsavane careyur mādhyaṃdinasya mādhyaṃdine tṛtīyasavanasya tṛtīyasavane //
AB, 7, 34, 6.0 prātaḥsavanasyaivāvṛtā prātaḥsavane careyur mādhyaṃdinasya mādhyaṃdine tṛtīyasavanasya tṛtīyasavane //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 10, 11.0 gāyatrīprātaḥsavanaḥ prathamas trirātras triṣṭuṅmādhyaṃdino jagattṛtīyasavanaḥ //
BaudhŚS, 16, 10, 12.0 jagatprātaḥsavano dvitīyas trirātro gāyatrīmādhyaṃdinas triṣṭuptṛtīyasavanaḥ //
BaudhŚS, 16, 10, 13.0 triṣṭupprātaḥsavanas tṛtīyas trirātro jaganmādhyaṃdino gāyatrītṛtīyasavana iti //
Gopathabrāhmaṇa
GB, 2, 1, 23, 7.0 aindraṃ mādhyaṃdinam //
GB, 2, 3, 20, 1.0 athāta ekāhasyaiva mādhyaṃdinam //
GB, 2, 4, 2, 7.0 madhyaṃ mādhyaṃdinaṃ savanānām //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 5, 1.1 vyuṣi savitā bhavasy udeṣyan viṣṇur udyan puruṣa udito bṛhaspatir abhiprayan maghavendro vaikuṇṭho mādhyandine bhago 'parāhna ugro devo lohitāyann astamite yamo bhavasi //
Jaiminīyabrāhmaṇa
JB, 1, 124, 14.0 te prātassavanam eva prathamena nidhanena paryagṛhṇan mādhyaṃdinaṃ dvitīyena tṛtīyasavanaṃ tṛtīyena //
JB, 1, 352, 1.0 yadi prātassavane kalaśo dīryeta viśvet tā viṣṇur ā bharad iti vaiṣṇavīr bṛhatīr mādhyaṃdine kuryuḥ //
Kātyāyanaśrautasūtra
KātyŚS, 10, 1, 1.0 sarpaṇādi mādhyandinam //
KātyŚS, 10, 5, 5.0 samanvārabdhaniṣkramaṇādi karoti mādhyandinavat //
Vaitānasūtra
VaitS, 3, 7, 4.8 madhyamayā mādhyaṃdine /
VaitS, 3, 7, 5.1 bhuva iti mādhyaṃdine /
VaitS, 3, 7, 10.2 vṛṣāsīti mādhyaṃdine /
VaitS, 6, 5, 8.1 pragāthān mādhyandine //
VaitS, 6, 5, 12.1 mādhyandine kan navyo atasīnām iti kadvānt sāmapragāthaḥ //
VaitS, 8, 1, 3.3 mādhyandine paryāsādyatṛcavarjam //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 42.1 chandogānāṃ jagatyaḥ prātaḥsavanaṃ bhajante gāyatryo mādhyandinaṃ triṣṭubhas tṛtīyasavanam /
VārŚS, 3, 2, 2, 42.2 chandobhir avyūhenānuṣṭubhaḥ prātaḥsavanaṃ bhajante jagatyo mādhyandinaṃ gāyatryas tṛtīyasavanam //
VārŚS, 3, 2, 4, 9.0 anusavanam eke payaḥ samāmananti pratidhuk prātaḥsavane śṛtaṃ mādhyandine dadhi tṛtīye savane //
Āpastambaśrautasūtra
ĀpŚS, 20, 25, 17.1 evaṃ mādhyaṃdine tṛtīyasavane ca //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 2, 5.2 janiṣṭhā ugra ugro jajña iti mādhyaṃdine /
ĀśvŚS, 9, 5, 6.0 pragāthebhyas tu mādhyaṃdine //
ĀśvŚS, 9, 5, 10.0 aśvo mādhyaṃdine adhikaḥ //
ĀśvŚS, 9, 11, 2.0 mādhyaṃdine śilpayonivarjam ukto viśvajitā //