Occurrences

Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Āpastambadharmasūtra
ĀpDhS, 2, 6, 13.0 adhyayanasāṃvṛttiś cātrādhikā //
Carakasaṃhitā
Ca, Sū., 17, 6.2 vyādhīnāṃ dvyadhikā ṣaṣṭirdoṣamānavikalpajā //
Ca, Indr., 7, 5.1 chinnā bhinnākulā chāyā hīnā vāpyadhikāpi vā /
Mahābhārata
MBh, 1, 61, 83.32 kuṇḍāśī virajāścaiva duḥśalā ca śatādhikā /
MBh, 1, 107, 34.2 māsamātreṇa saṃjajñe kanyā caikā śatādhikā //
MBh, 1, 107, 37.11 vaiśyāputro yuyutsuśca kanyā caikā śatādhikā /
MBh, 1, 107, 37.29 ekā śatādhikā bālā bhaviṣyati kanīyasī /
MBh, 1, 107, 37.31 adhikā kila nārīṇāṃ prītir jāmātṛjā bhavet /
MBh, 1, 107, 37.32 yadi nāma mamāpi syād duhitaikā śatādhikā /
MBh, 1, 108, 14.1 kuṇḍāśī virajāścaiva duḥśalā ca śatādhikā /
MBh, 12, 187, 58.2 na hi gatir adhikāsti kasyacit sati hi guṇe pravadantyatulyatām //
MBh, 12, 241, 12.2 na hi gatir adhikāsti kasyacid bhavati hi yā viduṣaḥ sanātanī //
MBh, 12, 313, 44.1 adhikaṃ tava vijñānam adhikā ca gatistava /
MBh, 13, 12, 49.2 evaṃ striyā mahārāja adhikā prītir ucyate //
Manusmṛti
ManuS, 8, 152.1 kṛtānusārād adhikā vyatiriktā na sidhyati /
Rāmāyaṇa
Rām, Yu, 99, 16.2 mayādhikā vā tulyā vā tvaṃ tu mohānna budhyase //
Rām, Utt, 79, 13.2 cintāṃ samabhyatikrāmat kā nviyaṃ devatādhikā //
Saundarānanda
SaundĀ, 6, 38.1 yā tatra tāsāṃ vacasopapannā mānyā ca tasyā vayasādhikā ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 18.1 adhikā viṃśatiḥ strīṇāṃ yonistanasamāśritāḥ /
AHS, Cikitsitasthāna, 12, 32.2 ayaskṛtiḥ sthitā pītā pūrvasmād adhikā guṇaiḥ //
AHS, Kalpasiddhisthāna, 6, 9.1 pañcadhaiva kaṣāyāṇāṃ pūrvaṃ pūrvaṃ balādhikā /
AHS, Utt., 23, 10.2 sirāniṣpandatālasyaṃ ruṅ mandāhnyadhikā niśi //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 34.2 svarjikā tadguṇānnyūnā kṣāreṇa tu tato'dhikā //
Kirātārjunīya
Kir, 14, 17.2 avikṣate tatra mayātmasātkṛte kṛtārthatā nanv adhikā camūpateḥ //
Kāmasūtra
KāSū, 4, 2, 7.2 parijanavarge adhikānukampā /
Kātyāyanasmṛti
KātySmṛ, 1, 122.1 yasya syād adhikā pīḍā kāryaṃ vāpy adhikaṃ bhavet /
KātySmṛ, 1, 123.1 yasya vārthagatā pīḍā śārīrī vādhikā bhavet /
KātySmṛ, 1, 498.1 ṛṇikena tu yā vṛddhir adhikā saṃprakalpitā /
Kūrmapurāṇa
KūPur, 1, 29, 58.2 purī vārāṇasī tebhyaḥ sthānebhyo hyadhikā śubhā //
KūPur, 2, 42, 17.2 nāmnā vārāṇasī divyā koṭikoṭyayutādhikā //
Liṅgapurāṇa
LiPur, 2, 25, 44.1 prokṣaṇī dvyaṅgulotsedhā praṇītā dvyaṅgulādhikā /
LiPur, 2, 26, 4.2 sarvasmādadhikā pūjā aghoreśasya śūlinaḥ //
Matsyapurāṇa
MPur, 7, 43.2 nāmaṅgalyāṃ vadedvācaṃ na ca hāsyādhikā bhavet //
MPur, 23, 13.1 taddīptiradhikā tasmādrātrau bhavati sarvadā /
MPur, 93, 9.2 devatānāṃ tataḥ sthāpyā viṃśatirdvādaśādhikā //
MPur, 120, 24.2 śṛṇvatī kāntavacanamadhikā tu tathā babhau //
MPur, 154, 126.2 prasannatā ca toyasya manaso'pyadhikā ca te //
Nāradasmṛti
NāSmṛ, 1, 2, 13.2 hīnādhikā bhaved vyarthā tāṃ yatnena vivarjayet //
Suśrutasaṃhitā
Su, Nid., 9, 22.2 śvāso yakṛti tṛṣṇā ca pipāsā klomaje 'dhikā //
Su, Śār., 5, 39.1 strīṇāṃ tu viṃśatiradhikā /
Viṣṇupurāṇa
ViPur, 2, 4, 97.1 seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā /
ViPur, 6, 7, 64.1 aprāṇavatsu svalpālpā sthāvareṣu tato 'dhikā /
Garuḍapurāṇa
GarPur, 1, 71, 29.2 tato 'syāpyadhikā hānir doṣair marakate bhavet //
GarPur, 1, 142, 28.3 pativratānasūyāyāḥ sītābhūdadhikā kila //
GarPur, 1, 168, 36.2 doṣasyetarasadbhāve 'pyadhikā prakṛtiḥ smṛtāḥ //
Kathāsaritsāgara
KSS, 1, 6, 89.1 tasya śaktimatī nāma bhāryā prāṇādhikābhavat /
KSS, 3, 1, 115.2 kanīyasī svasā devī prāṇebhyo 'pyadhikā priyā //
Mātṛkābhedatantra
MBhT, 13, 9.1 mālāyāś cādhikā kānte granthiś caikā phalapradā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.2 nāṅguṣṭhādadhikā kāryā samit sthūlatayā kvacit /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 303.1 prādeśānnādhikā nyūnā tathā na syādviśākhikā /
Rasaprakāśasudhākara
RPSudh, 6, 21.2 satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā /
Rasaratnasamuccaya
RRS, 15, 58.2 sarvaṃ taddivasatrayaṃ tadanu taddattvā puṭaṃ bhāvanāḥ kuryātsatriphalāgnivetasarasaiḥ pañcādhikā viṃśatiḥ //
Rasendracintāmaṇi
RCint, 8, 105.2 lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā //
Rasendracūḍāmaṇi
RCūM, 5, 70.1 na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 75.2 rase vīrye vipāke ca kiṃcid eṣā guṇādhikā //
RājNigh, Mūl., 43.2 rucyālpavātalā pathyā na varṣāsu hitādhikā //
RājNigh, Kar., 204.1 jātī bhāti mṛdur manojñamadhurāmodā muhūrtadvayaṃ dvaiguṇyena ca mallikā madakarī gandhādhikā yūthikā /
RājNigh, Āmr, 223.2 virecane syād amṛtā guṇādhikā jīvantikā syād iha jīrṇarogajit //
RājNigh, 12, 51.2 sthūlā tataḥ kiyad iyaṃ kila piṇḍikākhyā tasyāś ca kiṃcid adhikā yadi nāyikā sā //
Tantrāloka
TĀ, 1, 157.1 kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi /
TĀ, 6, 85.2 vedye viśrāntiradhikā dinadairghyāya tatra tu //
TĀ, 6, 242.2 prāṇatrayodaśaśatī pañcāśadadhikā ca sā //
TĀ, 16, 167.2 syātsaptatyadhikā sāpi dravyavijñānabhedataḥ //
Ānandakanda
ĀK, 1, 13, 30.1 etasmādadhikā vṛddhirna kāryā siddhilipsunā /
ĀK, 1, 15, 27.1 dvitīye ca tṛtīye ca vṛddhiḥ karṣādhikā kramāt /
ĀK, 1, 15, 188.1 ajākṣīreṇa saṃpeṣya pibedyuktā balādhikā /
ĀK, 2, 9, 26.1 pūrṇimādivasānītastayorvallī guṇādhikā /
ĀK, 2, 10, 34.1 rase vīrye vipāke ca kiṃcideṣā guṇādhikā /
Āryāsaptaśatī
Āsapt, 2, 48.2 apy ekavāsasas tava sarvayuvabhyo 'dhikā śobhā //
Āsapt, 2, 379.2 bhīr adhikeyaṃ kathayati rāgaṃ bālāvibhaktam iva //
Rasakāmadhenu
RKDh, 1, 2, 45.2 lohāt triguṇā triphalā grāhyā ṣaḍbhiḥ palair adhikā //
Rasasaṃketakalikā
RSK, 5, 4.2 vijayāguṭikā hyeṣā rudraproktādhikā guṇaiḥ //
Rasataraṅgiṇī
RTar, 2, 17.2 amlavetasakaṃ vāpi tvamlikā vā guṇādhikā //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 176.2 sarvasattvān vinayate na conā naiva cādhikā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 52.1 varadānānmahābhāgā hyadhikā cocyate budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 45.1 dhūtapāpe ca tīrthānāṃ ṣaṣṭiraṣṭādhikā sthitā /
SkPur (Rkh), Revākhaṇḍa, 231, 46.1 kohaneśa ca tīrthānāṃ ṣaṣṭiraṣṭādhikā sthitā /
Yogaratnākara
YRā, Dh., 44.2 kākatuṇḍī dvitīyā sā tayorādyā guṇādhikā //