Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 4.2 suṣvāpa vimale toye jagatsaṃkṣipya māyayā //
SkPur (Rkh), Revākhaṇḍa, 7, 18.1 divyamāyāmayīṃ devīm utkṛṣṭāmbudasannibhām /
SkPur (Rkh), Revākhaṇḍa, 7, 21.1 yogamāyāmayaiścitrairbhūṣaṇaiḥ svairvibhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 8, 33.1 tato'haṃ duḥkhamūḍhātmā rudramāyeti cintayan /
SkPur (Rkh), Revākhaṇḍa, 8, 45.1 tena devagaṇāḥ sarve saṃkṣiptā māyayā purā /
SkPur (Rkh), Revākhaṇḍa, 19, 30.1 viśvarūpāṃ mahābhāgāṃ viśvamāyāvadhāriṇīm /
SkPur (Rkh), Revākhaṇḍa, 20, 72.2 tataḥ prabuddhotsaṅge 'haṃ māyānidrāvimohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 70.2 tataścānantaraṃ devo māyāṃ kṛtvā hyanekadhā //
SkPur (Rkh), Revākhaṇḍa, 67, 81.2 gītasya ca dhvaniṃ śrutvā mohito māyayā hareḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 53.2 āgatā tāmasī māyā yayā vyāptaṃ carācaram //
SkPur (Rkh), Revākhaṇḍa, 97, 56.2 uttarīyakṛtaskandhaṃ viṣṇumāyāvivarjitam //
SkPur (Rkh), Revākhaṇḍa, 103, 68.3 pratyakṣā vaiṣṇavī māyā eraṇḍīnāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 83.2 eraṇḍī vaiṣṇavī māyā pratyakṣā tvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 155, 77.1 ahaṃkārakṛtair doṣair māyāvacanapūrvakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 160, 2.1 bahavastanna jānanti viṣṇumāyāvimohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 6.1 bahavastanna jānanti viṣṇumāyāvimohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 24.2 jaganmāyā jagaddhātrī pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 192, 46.2 prasīdatu jagaddhātā yasya devasya māyayā /
SkPur (Rkh), Revākhaṇḍa, 193, 33.2 tvanmāyayā mohitamānasābhiryatte 'parāddhaṃ tadidaṃ kṣamasva //
SkPur (Rkh), Revākhaṇḍa, 193, 34.1 kiṃ vāparāddhaṃ tava devadeva yanmāyayā no hṛdayaṃ tavāpi /
SkPur (Rkh), Revākhaṇḍa, 193, 34.2 māyābhiśaṅkipraṇatārtihantar mano hi no vihvalatāmupaiti //
SkPur (Rkh), Revākhaṇḍa, 194, 19.1 bahubhiryakṣarakṣobhir māyācāripracāribhiḥ /